________________
कुरुराज—कुल]
कुरुराज पुं. (कुरूणां राजा+टच् समा.) उपरनो अर्थ दुखो स्वस्थाः भवन्तु कुरुराजसुताः सभृत्याः- वेणीसं० कुरुरी (कुरर + ङीप् ) खेड भतनुं पक्षी. टीटोडी. कुरुल पुं. (कुर्+उलक्) देशनी सर. कुरुवक पुं. ( कुत्सितं रुवो भ्रमरो यत्र कप्) राती लीओोटी, पीजी जीओटी -चूडापाशे नरकुरवकम् - मेघ० ६।५, - प्रत्याख्यातविशेषकं कुरवकं श्यामावदातारुणम् - मालवि० ३१५
शब्दरत्नमहोदधिः ।
कुरुवर्ष न. ( कुरुसंज्ञकं वर्षम् ) ४जूद्वीपमां आवेलो खेड खंड, उत्तरगुरू, हेवडुरू.
कुरुविन्द पुं. (कुरून् मूलकारणत्वेन विन्दति विद्+श मुचा० मुम् ) भोथ मुस्तकं न स्त्रियां मुस्तं त्रिषु वारिदनामकम् । कुरुविन्दश्च संख्यातोऽपरः क्रोडकसेरुकः ।। भावप्र०, खउछ, खेड भतनी अंगर, (न.) डायलवा, भारोडरन, हर्षश, हिंगजोड. कुरुविन्दक पुं. ( कुरुविन्द स्वार्थे क) वनस्पति, नागरमोथ, भाडोङ, खेड भतनुं रत्न, अयलवाए, अउछ, इस, भाषाश, भंगल, सरएय.. कुरुविल्ल पुं. भाशिक्ष्य रत्न, पद्मराग मशि कुरुविल्व पुं. ( कुरुषु विल्व इव) उपरनो अर्थ दुखी. कुरुविल्वक पुं. ( कुरुविल्व संज्ञायां कन् ) भंगली
दुजथी, दुस्भाष धान्य.
कुरुविस्त पुं. ( कुरुषु प्रख्यातः विस्तः) यार तोला સોનું, સુવર્ણનું પલ નામનું પ્રમાણ, ૮૦ ગંજાનો. એક તોલો એવા છ તોલાનું માપ. कुरुवृद्ध पुं. (कुरुराजसु वृद्धः ) भीष्मपितामह. कुरुश्रवण त्रि. ( कुरवः यज्ञकर्त्तारः तेषां श्रवणः स्तोतॄणां
श्रोताश्रु नन्द्या० ल्युट्) ऋत्विभेनी स्तुति सांगनार. कुरूटिनी स्त्री. (किरीटिनी वेदे पृषो०) भुङ्कुटवाजी सेना.
कुरूप न. ( कुत्सितं रूपम्) जराज ३५, डु३५.
(त्रि. कुत्सितं रूपमस्य) जराज उपवाजु, उदूपपाशु कुरूपता स्त्री. (कुरूपस्य भावः तल्+त्व) जराज ३५कुरूपत्वम् ।
कुरूपिन् त्रि. ( कुरूप + इनि) जराज उपवाजु. कुरूप्य न. ( ईषद् शुभ्रत्वेन सादृश्यात् रूप्यम्) स्थीर, (त्रि. को: पृथिव्याः कुस्थानाद्वा आगतः) पृथ्वीना ખરાબ સ્થાનેથી આવેલ. कुर्कुट पुं. (कुरित्यव्यक्तं कुटति कुट+क) डूडী.
Jain Education International
६२५
| कुर्कुटाहि पुं. (कुर्कुटतुल्यमहति अह् +इन्) डूडा सरजुं पक्षी..
कुर्कुर पुं. (कुरित्यव्यक्तं शब्दं करोति कुर् +क) तरी - उपकर्तुमपि प्राप्तं निःस्वं मन्यन्ति कुर्कुरम् पञ्च० २।९०, कुर्कुरकः । कुर्कुरी स्त्री. (कुर्कुर+ ङीप् ) तरी.. कुचिका स्त्री. कूर्चिका शब्द दुख. कुर्णक पुं. पटोस.
कुर्णज पुं. दुखिंशन वृक्ष.
कुई (भ्वा० आत्म० अ० सेट) रभवु, डीडा अरवी. कुईन न. (कुद् भावे ल्युट्) रभवुं, डीडा ४२वी. कुर्पर पुं. ( कुर् + क्विप् कुः पिपर्ति अच् परः कर्म० )
ओशी, ढयास, छूटस.
कुर्पास पुं. (कुर्परे आस्ते घञ् पृ० ) अशी सुधी
આચ્છાદન કરનારું સ્ત્રીનું વસ્ત્ર, ચોળી-કાંચળી વગેરે, -कुर्पासकः, -मनोज्ञकूर्पासकपीडितस्तनाः - ऋतु० ५८ कुर्वत् पुं. (कृ + शतृ) अम डरनार सेव. (त्रि.) ४२, કામ કરતું.
कुर्वद्रूप पुं. (कुर्वत्फलोन्मुखं रूपं यस्य) विज्ञानवाही બૌદ્ધમતમાં ફલ જનનયોગ્ય ધાન્યાદિ બીજ વગેરે. कुर्वाण त्रि. (कृ + शानच् ) ४२तु, अभ अस्तु. (पुं.) याडर, सेवड, नोड२.
कुर्वादि पुं. पाशिनीय व्याडरा प्रसिद्ध, रोड शब्द गएरा स च यथा- कुरु, गर्गर, मङ्गुष, अजमार, रथकार, वावदूक, कवि, विमति, कापिञ्जलादि, वाक्, वामरथ, पितृमत, इन्द्रलाजी, एजि, वातकी, दामोष्णीषि, गणकारी, कैशोरि, कुट, शलाका, मुर, पुर, एरका, शुभ्र अभ्र, दर्भ, केशिनी, शूर्पणाय, श्यावनाय श्यावरथ, श्यावपुत्र, सत्यङ्कार, बडभीकार, पथिकार, मूढ, शकन्धु, शङ्कु, शाकम्, शाकिन्, शालीन, कर्तृ, हर्तृ, इन, पिण्डी ।
कुल् (भ्वा० पर० स० सेट्-कोलति) जांध, खेडहु
वु, मा. आ साथै कुल् आकोलति व्यस थ, यल थवं सम् साथै संडी थवं. कुल न. ( कुल+क) ४न५६-हेश, जे मध्य हजथी ખેડાય તેટલી જમીન ગોત્ર; વંશ आचारो विनयो विद्या प्रतिष्ठा तीर्थदर्शनम् । निष्ठा वृत्तिस्तपोदानं नवधा कुलक्षणम् ।। - कन्यामयेन कुमुदः कुलभूषणेन - रघु० १६ ।८६, वसन्तृषिकुलेषु सः - रघु १२/२५,
For Private & Personal Use Only
-
www.jainelibrary.org