________________
६१२
शब्दरत्नमहोदधिः।
[कुडिका-कुण्ड
कुडिका स्त्री. (कुडी+टप्+कप्) तपस्वामीन भाटीनु । स संवर्तो महीपते ! ।। -महा० १४।६।२३ 3 53lk, मे. पात्र.
हुध, १२छी, माली, रोगविशेष - कुणपं मस्तुलुङ्गाभं कुडिश पुं. (कुण्डयते कुड् अदने वा श इट) मे | सुगन्धं कथितं बहु- माधवाकरः , भ31 dj ४3. ___तर्नु भाछो..
(त्रि.) हुfauj.. कुडिहुञ्ची स्त्री. (कुडी क्षुद्रा हुञ्ची कारवेल्ली) में कुणपी स्री. (कुणप+ङीप्) भेन ५६l, Aust. જાતની ક્ષુદ્ર કારેલી.
कुणारु त्रि. (क्वण+शब्दे + आरु संप्रसा०) ४ कुड्मल पुं. (कुड् बाल्ये वा. क्मलच्) पुष्पनी जी કરવાના સ્વભાવવાળું.
-विजृम्भणोद्गन्धिषुकुड्मलेषु-रघु०, १६।४७ (न.) कुणाल पुं. (क्वण्+ कालन्) ते. नामनो मे. हेश, તે નામનું એક નરક.
અશોકનો એક રાજપુત્ર. कुड्मलित त्रि. (कुड्मलो जातोऽस्य इतच्) भ । कुणि पुं. (कुण्+ इन्) नहीवृक्ष. (त्रि.) सेवा वगैरेनी
जो झूटी. डोय छेते, जी.६२, जात, प्रसन्न. | जियम में थवाj, ai.st tiquj - कक्षामध्ये कुड्य न. (कुड्+ण्यत्) मीत - भेदे कुड्यावपातने - कक्षाधृक् कुणित्वं तत्र जायते । -वाभटे ४अ० हूहु याज्ञ० ३।२२३ , विवेपन - सर्पिस्तैल-वसामिश्च लाक्षया ___-गर्भवातप्रकोपेन दोहदे चावमानिते । भवेत् कुब्जः चाप्यनल्पया । मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु । ___ कुणिः पङ्गुः । -सुश्रुते । दापय ।। -महा० १।१४५।१० , कुतूद. -कुड्यकम् । कुणिन्द पुं. (क्वण भावे+किन्दच्) १०६, ना, नि, कुड्यछेदिन् पुं. (कुड्यं छिनत्ति छिद्+णिनि) मात. सवा४.
તોડી ઘરની અંદર પેસનાર ચોર, ભીંતફાડું, લૂંટારો | कुणिपदी स्त्री. (कुणिरिव कुण्ठितशक्तिः पादोऽस्याः) कुड्यछेद्य त्रि. (कुड्यं छेद्यं यस्य) मीत मोहना२, ___डासवा-यासवामi में शस्तिवाणी स्त्री..
15. (पुं. कुड्यस्य तन्निर्माणाय छेद्यम्) भात | कुण्टक त्रि. (कुटि+ण्वुल्) स्थूल, ई. કરવા માટે ખોદેલ ખાડો.
कुण्ठ त्रि. (कुण्ठति क्रियासु मन्दीभूतो भवति कुठि कुड्यमस्त्य पुं. (कुड्ये मत्स्य इव) रोजी..
वैकल्ये अच्) याम मंह, भूज - वज्रं तपोवीर्यमहत्सु कुड्यमत्सी स्त्री. (कुड्ये स्त्रियां ङीष् यलोपः) गशजी.. कुण्ठम्-कुमा० ३।१२, वैकुण्ठीयेऽत्र कण्ठे वसतु कुण (चुरा० उभ० स० सेट्-कुणयति, कुणयते) ४३j, मम मतिः कुण्ठभावं विहाय-शङ्कराचार्यकृत
બોલવું, વાત કરવી, મંત્રણા કરવી, મસલત કરવી, विष्णुस्तोत्रे ३४ , मासु, प्रभावहीन -कुण्ठीभवन्त्युशिमामा हेवी, 6५२ १२वी. (तुदा० पर० स० पलादिषु क्षुराः-शारी० । सेट-कुणति) 3५७८२ ४२वी, सहायता ४२वी, अन्नहान | कुण्ठक त्रि. (कुठि+ण्वुल्) 6५२नो मर्थ शुभो, (पुं.) વગેરેથી આશ્રય આપવો, અવાજ કરવો, બોલાવવું. | हेशविशेष. कुणक पुं. (कुण्यते उपक्रियते कुण कर्मणि, घबर्थे क कुण्ठित त्रि. (कुठि+क्त) मूहु थयेस, ति. ४२॥ने.
ततः अनुकम्पायां कन्) ts ५शुर्नु, ताटु न्यु सशस्त. थयेस - दशवदनभुजानां कुण्ठिता यत्र शक्तिः अय्यु, माग, शिशु.
-महानाटकम् - बिभ्रतोऽस्त्रमचलेऽप्यकुण्ठितम्-रघु० कुणज पुं. (कुणं शब्दकारकं स्वरभेदं जरयति ११। ७४, - शास्रेष्वकुण्ठिता बुद्धिः-रघु० १।१९ ।
अन्तर्भूतण्यर्थे जृ वा. ड पृषो० मुम्) अ२५यवास्तु कुण्ड न. (कुण्ड्यते रक्ष्यते जलं वह्निर्वा अत्र कुडि નામનું એક જાતનું શાક.
रक्षणे+आधारे अच्) यशन डोम. 47३ने भाटेन कुणञ्जर पुं. (कुणं भुक्तान्नादिकं जरयति +खच्) मनिहुँ, -सर्वाधिकारिकं कुण्डं चतुरस्रं तु सर्वदम् । ઉપરનો અર્થ જુઓ.
-भविष्योत्तरपु० , ५५ कुंड, ४८. २५वानु मे कुणप पुं. (कुण्+क्वन्) भउर्दु, शक, मृत शरी२, ०04 तनु पात्र -भुवं कोष्णेन कुण्डोनी मेध्येनावभृथादपि
- शासनीयः कुणपभोजन:-विक्रम० ५; -अमेध्यः रघु० १८४ , वैश्वदेव. भाटे ३\ ताम्रपत्र, कुंड कुणपाशी च-मनु० १२।७१, -तस्या द्वारं समासाद्य (न. कुण्ड्यते रक्ष्यते भक्ष्यादि अस्मिन् कुडि+ अच्) न्यसेथाः कुणपं क्वचित् । तं दृष्ट्वा यो निवर्तेत थाणी. (पुं.) कुण्ड्यते दह्यते कुलमनेन कुडि करणे
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only