________________
कुट्टिन्-कुडि] शब्दरत्नमहोदधिः।
६११ कुट्टिन् त्रि. (कुट्ट+इनि) छेना२, ४५नार, यू. ४२॥२, | कुठारक पुं. (कुठार+अल्पार्थ क) नानी ड्रडा, डूडी. नं २२, ४५ो मापन॥२.
कुठारिका स्त्री. (कुठारी+क+टाप्) नानी. दूड131, डाउट, कुट्टिनी स्त्री. (कुट्टिन्+डीप्) टी स्त्री.
ફસ વગેરે ખોલવા માટે કૂહાડીના આકારનું વપરાતું कुट्टिम पुं. न. (अर्द्धादि कुट्ट+भावे घञ् तेन निवृतं नानु शस्त्र. इमम्) रत्नमय, भूमि -मम्लतुर्न मणिकुट्टिमोचितौ | कुठारी स्त्री. (कुठार+ङीप्) दू.... मातृपार्श्वपरिवर्तनाविरघु० ११।९, - कान्तेन्दु- कुठारु पुं. (कुठ+ आरु) 3-13, न२-4i६२, कान्तोपलकुट्टिमेषु-शिशु० ३।४०; जीयूनाथी. घाणेली. शस्त्रो मानावना२. જમીન, ઝૂંપડી, નાનું ઘર, દાડમનું ઝાડ, પથ્થરથી | कुठि पुं. (कुठ+इन् किच्च) ५वत, डुंग२, वृक्ष, 13, બાંધેલી ભૂમિ, કોઈ એક મહેલનો ભાગ, રત્નની आ3. Lu, ३२सय ४ीन, घ२ visual मटे तैयार कुठिक पुं. (कुठ+इकन् कित्) वनस्पति दुष्ठ, पानी કરેલી જમીન.
४. कुट्टिमित न. कुट्टमित १०६ मी.
कुठेर पुं. (कुण्ठति-तापपति वैक्लव्यं करोति वा कुट्टिहारिका स्री. (कुट्ट +इन् कुट्टि कुट्टितद्रव्यं मांसादि कुठ+एरन्) अग्नि, धोनी. तुलसी, वनतुलसी, ५२५री.
हरति ह+ण्वुल+टाप् अत इत्वम्) सी., या.७२3. नामनी तुलसीनी में.5 d. -अङ्कोटांश्च कुठेरांश्च कुट्टीर त्रि. (कुट्ट + ईरन्) छेनार, पना२, २, नीलाशंकांश्व सर्वशः 1 -गमा० ३।१७।१० ।
निन्६ ४२ना२, ४५ो हेनार. (पुं.) नानो पर्वत... कुठेरक पुं. (कुठेर इव कायति कै+क) ५२५री कुट्टीरक त्रि. (कुट्टीरः क्षुद्रपर्वत इव कायति के+क) नामनी तुलसीना. . त - पर्णाशस्तत्र कृष्णे तु
નાના ડુંગર જેટલો ઢગલો, નાના પર્વત જેટલો ઢગલો. | कठिल्ल-कुठेरको -भावप्र०, नiही. वृक्ष. कटमल पं. न. (कट+क्मलच) जी.जीसवानी तैयारी कठेरज पं. (कठेर इव जायत जन+ड) वनस्पति श्वेत ५२ सावदा पुष्पल.51 - धोतितान्तःसभैः कुन्दकुट
तुलसी. मलाग्रदतः स्मितैः-शिशु० २७, (न.) ते नमन कुठेरु पुं. (कुठ+ एरुक्) यामरथी नतो . वा-वायु.
એક નરક, કળીના આકારનો બાણનો અગ્રભાગ. कुड् (भ्वा० पर० अ० सेट-कुण्डति) वि.स. थ, स० कुठ (भ्वा० पर० सेट-कुण्ठति) अ० तिमम.23j, विकल करवं. (भ्वा आ० स० सेट-कुण्डते) .,
स्मलना थवी, आस ४२वी, भंह थj, स० भूऽj, Muj. (चुरा० उभ० स० सेट्कुण्डयति+कुण्डयते) छोj, (चुरा० उभय० सेट-कुण्ठयति+ते) वीjि, २क्ष ४२, जयावj, रा. (तुदा० पर० वेष्टन ४२, वीmj, (सौत्रधातु पर० स० सेट __ सेट-कुण्डति स०) माj, भक्षए। २j, अ ०४ाना कोठति) छे, ५.
જેવું વર્તન કરવું. कुठ पुं. (कुठ्यते-छिद्यते कुठ-छेदने घर्थे कर्मणि क) कुडङ्ग न. कुञ्ज २०६ मी. वृक्ष, उ.
कडप पं. (कण्डति परिमाति अनेनास्मिन वा कड+कपन) कुठर पुं. (कुठ+करन्) २वयानी हो. मधवानी પ્રસ્થનો ચોથો ભાગ, પાશેર જેટલું માપ, ચાર આંગળ
स्तंभ, तनो ना। -कुठर: कुञ्जरश्चैव तथा પહોળું અને ચાર આંગળ ઊંડું એવું કોઈ ધાતુનું કે नागः प्रभाकरः -महा० ३५ ॥१५
લાકડાનું માપ, સોળ કર્ષનો એક કુંડવ. कुठाकु पुं. (कोठति-भिनत्ति काष्ठं कुठ+अ कुन्+किच्च) कुडव पुं. (कुण्डति कुड्+क्वन् वा) 6५२नो. २००६ मा. લક્કડખોદ પક્ષી, એક જાતનું પક્ષી.
-उपनीय कमलकुडवं कथयति समयश्चिकित्सके हलिके कुठाटङ्क पुं. स्त्री. (कुठाररूपः टङ्कः पृषो०) डाट. -आर्यास० १३०, - रत्तिकादिषु मानेषु यावन्न कुडवो कुठार पुं. (कुठ करणे+आरन्) 6५२नी श६ (भो.. भवेत् । शुष्कद्रवायोश्चापि तुल्यमानं प्रकीर्तितम् ।।
(कुठ+कर्मणि+आरन्) वृक्ष, 13, डूडाडी- मातुः प्रसृतिभ्यामलिः स्यात् कुडवोऽ शरावकः - केवलमेव यौवनवनच्छेदे कुठारा वयम्-भर्तृ० ३।११,
वैद्यकपरिभाषायाम् । - त्वं त्वागताऽहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुडि पुं. (कुण्ड्य ते दह्यते कुड्+ इन्) शरी२, २४, कुठारम् - भाग० ३।२५।१२ ।
डाया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org