________________
कुचर्या -कञ्चिका]
स्थाने चरति चर्+अच्) राज स्थणे शासनार, ખરાબ ઠેકાણે ફરનાર, જ્યાં ન જવાય ત્યાં ફરનાર. - दृष्ट्वा त्वादित्यमुद्यन्तं कुचराणां भयं भवेत् -
शब्दरत्नमहोदधिः ।
महा० १४ | ३८ ।१३ |
कुचर्या स्त्री. ( कुत्सिता चर्या) दुर्भ, दुरायर . कुचाग्र न. ( कुचस्य अग्रम्) स्तननो अग्रभाग, डींटडी. कुचाङ्गेरी स्त्री. ( कुत्सिता चाङ्गेरी) खेड भतनुं शार्ड, जासूसी, यू.
कुचिक पुं. ( कुच् +इकन) खेड भतनुं भाछसुं, ते નામનો એક દેશ.
कुचिकी स्त्री. (कुचिक + ङीप् ) खेड भतनी मछली. कुचित त्रि. (कुच + इतच्) भायसर, भयायेस, रोध उरेस, संझेयायेस, शेडेल.
कुचेल न. ( कुत्सितं चेलम्) जराज वस्त्र, जराज
4. (त्रि. कुत्सितं चेलमस्य) जराज वस्त्र धार ४२नार - कपालं लक्षमूलानि कुचेलमसहायता । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ।। मनु० ६।४४ । कुचेला स्त्री. (कुचा संकुचा इला भूमिः यस्य) वनस्पति पहाउ भूख, नानी चीबुडी, वनस्पति अणीपाट- कुचेला कुलका रात्रिर्मेघनामा च ग्रन्थिका - भैषज्यरत्नावली, मनशील..
कुचेली स्त्री. (कुचेल+ङीप्) जराज वस्त्रवाणी स्त्री, વનસ્પતિ પહાડમૂળ.
कुचर्या स्त्री. (कुत्सिता चर्या) असभ्य खायरा, दुष्टता, अनौचित्य.
कुच्छ न. ( को: पृथिव्याः दुःखं छ्यति दर्शनघ्राणादिना कु+छो+ क) रात्रि विद्वासी उमज, घोणुं हमज, पोय.
कुज् (भ्वा पर स० सेट्-कोजति) थोरवु, योरी रवी (भ्वा पर. अक सेट् इदित्-कुञ्जति) અવ્યક્ત શબ્દ કરવો.
कुज पुं. (कोः पृथिव्याः जायते जन्+ड) भंगणग्रह, नरडासुर दैत्य- तत्राहृतास्ता नरदेवकन्याः, कुजेन दृष्ट्वा हरिमार्तबन्धुम् - भाग० ३।३१८, २६ वृक्ष
13.
कुजन्मन् त्रि. ( कुत्सिते कुले जन्म यस्य) नीथ गुणभां જેનો જન્મ હોય તે.
कुजप त्रि. ( कुत्सितं जपति जप् + अच्) राज जोसनार,
ખરાબ જપ કરનાર.
Jain Education International
६०७
कुजम्भ त्रि. ( कुत्सितो जम्भो दन्तो यस्य) जराज દાંતવાળું, જેને ખરાબ દાંત હોય તે (વું.) તે નામનો खेड हैत्य.
कुजम्भन पुं. (कोः पृथिव्याः जम्भनमिवात्र) घरझेउ योरी ४२नार. (पुं. को जम्भरः) कुजम्भरः, कुजम्भलः ।
कुजम्मिल पुं. (कुजम्भो अस्त्यस्य इलच् ) घरझेड ચોરી કરનાર.
कुजा स्त्री. (को पृथिव्याः जायते जन्+ड) सीतादेवी.. (स्त्री. कुजा वृक्षा आश्रयत्वेन सन्त्यस्याः अच् टाप्) કાત્યાયની દેવી.
कुजाष्टम पुं. (कुजो मङ्गलग्रहोऽष्टमो यत्र) ४न्म लग्न
પર્યન્ત આઠમા સ્થાનમાં રહેલ મંગલ ગ્રહરૂપ એક પ્રકારનો યોગ, જે યોગમાં મંગળગ્રહ આઠમા સ્થાનમાં होय.
कुज्जिश पुं. खेड प्रहारनुं भाछसुं. कुज्या स्त्री. या पंगना पेटानी ते नामनी खेड भ्या ધનુષની દોરી.
कुज्झटि स्त्री. ( कु + क्वप् झट +इन्) घुम्मस, निहार, ઝાકળ
कुज्झटिका स्त्री. (कु स्वार्थे कन् ) उपरनो अर्थ दुख .. कुज्झटी स्त्री. ( कुर्झट + ङीप् ) कुज्झटि शब्६ दुखो.. कुञ्च् (भ्वा० पर० अ० सेट् कुञ्चति) ४, तरई
भ, वायू, वांडु वु, वांडुं थवु, टू थयुं, संडोया, भी थवु, अस्य पुं.
कुञ्चन न. ( कुञ्च् + ल्युट् ) ते नामनो खांजनों खेड
रोग - वाताद्या वर्त्मसङ्कोचं जनयन्ति यदा मलाः । तदा द्रष्टुं न शक्नोति कुञ्चनं नाम तद् विदुः ।। - माधवाकरः । वां§ थयुं, संडोय पामवु, संीय.. कुञ्चफला स्त्री. (कुञ्चं संकुचितं फलनस्या जातित्वेऽपि
फलान्तत्वात् टाप्) णांनी वेलो.
कुञ्चि पुं. (कुञ्च+इन्) आठ नूही प्रमाण खेड माय - अष्टमुष्टिर्भवेत् कुञ्चिः कुञ्चयोऽष्टौ च पुष्कलम् - स्मृतिः ।
कुञ्चिका स्त्री. (कुञ्च् + ण्वुल्+टाप्) यगोठी, डुंयी, यावी, वांसनी शाखा, वंश-शाखा, वनस्पति मेथी, वनस्पति डाजी री - मरिचः कुञ्चिकाम्बष्टा वृक्षाम्लाः कुडवा पृथक् । चरके, खे भतनुं भाछसुं.
For Private & Personal Use Only
www.jainelibrary.org