________________
६०६
शब्दरत्नमहोदधिः ।
कुक्कुरद्रु पुं. ( कुक्कुरस्तद्गन्धयुक्तो द्रुर्वृक्षः) ते नामनुं | कुङ्गाङ्क खेड वृक्ष-जोडियो सार
कुक्कुरवाच् पुं. (कुक्कुरस्येव वागस्य ) सारंग भृण कुक्कुरी स्त्री. (कुक्कर + ङीप् ) इतरी.. कुक्कुरेश पुं. (कुक्कुरस्येशः) श्रीकृष्ण, याध्वयति. कुक्ष पुं. (कुष्+क्स) पेट, ४४२. कुक्षि पुं. ( कुष् + क्सि ) ४४२, ३२ जिह्निताध्मातकुक्षिः
(भुजगपतिः) -मृच्छ० १।१२, पेटनुं भानुं डेडाजुं पड, डूज तव कुक्षौ महाभागे ! अचिरात् संजनिष्यते - रामा०; गर्भाशय, मां गर्भ रहे छे ते पेटनो भाग -कुम्भीनस्याश्च कुक्षिजः - रघु० १५ | १५; मध्यभाग, डोई धानवविशेष -कुक्षिस्तु राजन् विख्यातो दानवानां महाबल:- महा० १२६७।५७ कुक्षिभरि त्रि. (कुक्षिं बिभर्ति भृ+खि मुम् च ) हेव, અતિથિ વગેરેનો અનાદર કરી કેવળ પોતાનું જ પેટ भरनार, पेटम, खेडसपेटु.
कुक्षिरन् पुं. (कुक्षौ मध्यभागे रन्प्रं छिद्रं यस्य) खेड भतनुं जरु, नउ घास.
कुक्षिशूल न. ( कुक्षौ शूलः) 'सुश्रुत'मां डडेलो शूल રોગનો એક ભેદ, પેટમાં જે શૂલ આવે છે તે. कुख्याति स्त्री. ( कुत्सिता ख्यातिः) खपयश, जे-खाज३, कुग्राम पुं. (अल्पः ग्रामः ) नानुं गाम, भ्यां रामनो અધિકારી, ડૉક્ટર, અગ્નિહોત્રી કે નદી વગેરે ન होय.
कुङ्कुम न. (कुक्यते आदीयते कुक् आदाने उमक् नि. मुम्) डेसर कृतधवलिमभेदैः कुङ्कुमेनैव किञ्चित् । - शिशु० ११।१४, काश्मीरदेश क्षेत्रे कुङ्कुमं यद् भवेद्धि तत् ।। सूक्ष्मकेश मारक्तं पद्मगन्धि तदुत्तमम् ।। १. ।। वाह्लीकदेशसञ्जातं कुङ्कुमं पाण्डुरं भवेत् । केतकीगन्धयुक्तं तन्मध्यमं सूक्ष्मकेशरम् ।। २ ।। कुङ्कुमं पारसीकेयं मधुगन्धि तदीरितम् । ईषत्पाण्डुरवर्णं तदधर्मं स्थूलकेशरम् ।। ३ ।। भावप्र० ।
कुङ्कुमताम्र त्रि. (कुकुम इव ताम्रः) डेसर ठेवु
रातुं.
कुङ्कुमरेणु स्त्री. ( कुङ्कुमस्य रेणुः ) डेसरनी २४, सरनी धूज. कुङ्कुमाक्त त्रि. ( कुङ्कुमंनाक्तम् ) प्रेसरथी व्याप्त, કેસરથી રંગેલ.
Jain Education International
[कुकुर - कुचर
पुं. (कुङ्कुमस्याङ्कः) सरनो अध. (त्रि. कुङ्कुमस्याङ्को यस्य ) सरनो भेने डाघ सागेस છે તે, કેસ૨નો જેને રંગ લાગેલ છે તે. कुङ्कुमाद्रि पुं. (कुङ्कुमस्याकरोऽद्रिः) (श्मीर देशमां આવેલો તે નામનો એક પર્વત જ્યાં કેસર ઉત્પન્ન थाय छे.
कुकुमारुण त्रि. ( कुङ्कुमवदरुणम् ) डेसर ठेवु रातुं. कुङ्कुमी स्त्री. (कुङ्कुमवर्णोऽस्त्यस्याः अच् गौरा० ङीष् ) महाभ्योतिष्मती नामनी बता-वेसो, भालडांडी (स्त्री. पाठान्तरे) -कुगुनी । कुच् (तुदा० पर० सेट्-कुचति) स० रोड, खटाव,
सजवु, स्पर्श हरखो, अ० वांडु थवु, वांडु sg. (तुदा० पर० स० अ० सेट) ४४ थवु, रोडवु, सजवु, वांडु वु, स्पर्श रखो, अडवु, संडुयित २ - गात्रं सङ्कुचितं मृगपतिरपि कोपात् संकुचत्युत्पतिष्णुः - पञ्च० ३।४३ । कुच पुं. (कुच्+क) स्तन, थान, घाई अन्या वर्षास
चान्यस्यास्तस्याश्चाप्यपराः कुचे ऊरू पार्श्वकटीपृष्ठमन्योऽन्यंसमुपाश्रिताः । भावप्र०, अपि वनान्तरमल्पकुचान्तरा-विक्रम० ४।२६ ( त्रि. ) संयित, સંકોચાયેલ.
कुचकुम्भ पुं. (कुचौ कुम्भाविव ) स्त्रीना स्तन ३५ उणेश, मोटा स्तन.
कुचण्डिका स्त्री. (कुचण्डी स्वार्थे कन् ) भुरखेस नामनी
वनस्पति, मुखेल, भुखी, (स्त्री. कुत्सिता चण्डी विकारित्वात् कोपनेव) कुण्डी । कुचतट न. ( कुचस्तटमिव विशालत्वात्) भोटा रेतन, સ્તનનો એક ભાગ-દેશ.
कुचतटाग्र न. ( कुचतटस्याग्रम्) स्तननी राती अथवा
કાળી ઉપલા ભાગની ડીંટડી, સ્તનનો અગ્રભાગ. कुचन्दन न. ( कुत्सितं चन्दनम् ) २diली, रक्त हन
डेसर, पतंगनुं झाड - पतङ्ग रञ्जनं रक्तं पत्राङ्गं च कुचन्दनम् - वैद्यकरत्नमाला । कुचफल पुं. ( कुच इव फलमस्य) छाउमनुं झाड,
કોઠાનું ઝાડ.
कुचर त्रि. ( कुत्सितं चरति चर् + अच्) पारडा छोष કહેવાના સ્વભાવવાળું, દુર્ગમ પ્રદેશમાં વિચરનાર, हुरायारी ( त्रि. कौ चरति कु+चर्+ट) पृथ्वी पर शासनार स्थसयर, भृगि ३५२ ३२२ (त्रि. कुत्सिते
For Private & Personal Use Only
www.jainelibrary.org