________________
कासमन-किंशुक
शब्दरत्नमहोदधिः।
कासमईन पुं. (कासं मृद्नाति मृद् + ल्यु) वनस्पति पटोa. ! अस्पृष्टः) सूई, सत्यंत. भौटुं, घ, स, नीय, कासर पुं. (के जले आसरति आ+सृ+अच्) ५.. - घातडी, अपारी. व्यारोषं मानिन्यास्तमोदिवः कासरं कलमभूमेःआर्यास० काहला स्री. (कुत्सितं अव्यक्तं वा हलति शब्दं करोति ५२९
हल+अच्+टाप्) २५शाj, यनु शाई, शान। कासरी स्त्री. (कासर+डीप्) मेंस...
આકારનું એક વાર્દેિત્ર, ડંકો, નગારું, નિશાન, ધંતૂરાના. कासहन् पुं. (कासं हन्ति हत्+क्विप्) 51. रोगने- इस dal , मे. वाहिंत्र- (ईषदपि न हलं
ઉધરસને હણનારો ભોરિંગણી મિશ્રિત એક જાતનો कुत्सितमङ्गमस्याः) अप्सरानो में मह. Guो. (त्रि.) 6U२सने. ना२ ई औषध. | काहलापुष्प पुं. (काहलेव पुष्पमस्य) धतूरानु मा3, कासार पं. (कस्य जलस्य आसारो यत्र) सरोव२. | छतो .
तलाव. -दुरालोकस्तोकस्तवकनवकाशोकलतिका काहलि पुं. (कं सुखमाहलति ददाति आ+हल्+इन्) विकाशः कासारोपवनपवनोऽपि व्यथयति ।। - | शिव, माहेव. गीतगो० २।२०; 2.5 तनो 5 छ. (न.) . | काहली स्त्री. (काहलि+ङीप्) त२९॥ स्त्री, 531, लिसाडी. જાતનું પકવાન્ન.
काहारक पुं. (कुत्सितं शिबिकादिकमालम्ब्य जीविकाकासारि पुं. (कासस्य अरिः) समई नामनी मे. माहरति आ+ह + ण्वुल) पारा 643नारी से જાતની વનસ્પતિ.
ति, मोति -तथा गारुडिका वीराः क्षुरकर्मोकासालु पुं. (कासकारी आलुः) अशिमा प्रसिद्ध पजीवकाः । व्याधाः काहारकाः पुष्टाः कृष्णं એક જાતનું આલુ નામનું કંદમૂળ.
संवाहयन्ति ये ।। -जैमिनिभारते ।। कासिका स्त्री. गो. भगर्नु वृक्ष.
काही स्त्री. (कं सुखमाहन्ति ददाति आहन्+ड+ङीप्) कासिन् त्रि. (कासोऽस्त्यस्य णिनि) 1. शगवाणु, ४२४वर्नु उ. ખાંસીવાળું.
कि (जुहो० पर० सक० अनिट-चिकेति) uj, समj. कासीय न. . तनी धातु-siसु.
किंयु त्रि. (किमिच्छति कि+वेदे क्यच् ततः छन्दसि उ) कासीस न. (कासी क्षुद्रकासं स्यति सो+क) डी२॥सी.. शुं८७८२.
-कासीसकटुरोहिण्योर्जातीकन्दहरिद्रयोः-सुश्रुते । किंराजन् पुं. (कः कुत्सितो राजा) ५२. २%. कासू स्त्री. (कास्+ऊ) . तनु थियार, अस्त्र, (त्रि.) ५२राम रावणो देश वगेरे.
२छी, मादी, हाप्ति, भाषा, रोग, बुद्धि. किंवत् त्रि. (किं विद्यतेऽस्य मतुप् मान्तत्वात् मस्य वः) कासूतरी स्त्री. 6५२नो श६ मी.
Punj, २0 वस्तुवाणु, २॥ पायवाj, 3... कासृति स्त्री. (कुत्सिता सृतिः सरणम्) ५२ ति, | | किंवदन्ती स्त्री. (किं+वद्+झिच्+ङीप्) सायो ll सुगति, ५गई., गुप्तम..
astuवाह, जनर, नश्रुति:- किंवदन्ति । अस्ति कासेक्षु पुं. (कास+इक्षुः) मे.. तनु तृ५, 50स... । किलैषा किंवदन्ती अस्माकं कुले कालरात्रिकल्पा कास्तीर न. (ईषत्तीरमस्यास्ति कोः का नि. सुट) ते विद्या नाम राक्षसी समुत्पत्स्यते-प्रबोधचन्द्रोदयनाटके ।
નામનું એક નગર, તેમાં ઉત્પન્ન થતી કલઈ. किंवा अव्य. (किञ्च वा च द्वन्द्वः) वितभi, संभावनमi, कास्म> पुं. (काश्म> पृषो० शस्य सः) iभारी जी. ५६ मतावको डोय. त्यां पराय छे. સીવણ નામની વનસ્પતિ.
किंशारु पुं. (कुत्सितं शृणाति किम्+शृ+बुण्) धान्य, काहका स्त्री. (काहला पृषो० लस्य कः) डयु, नामर्नु वगैरेनी मनमाभा, ४५६ी. वाहित्र-२९.शा.
किंशुक पुं. (किञ्चित् शुक इव शुकतुण्डाभपुष्पत्वात्) काहल पुं. (कुत्सितं हलति लिखति हल्+अच् कोः ५॥५२॥, आ3, उसून, झ3 -रूपयौवनसंपन्ना
का) 6५२नो. अर्थ, लिसा., डू, अवा४, श६, विशालकुलसंभवाः । विद्याहीना न शोभन्ते निर्गन्धा नाह. (न. कुत्सितं अव्यक्तं हलं वाक्यध्वनिर्वा इव किंशुकाः -चाणक्ये ७, -किं किंशुकैः यत्र) अस्पष्ट वाय. (त्रि. केन जलेन अहलः । शुकमुखच्छविभिर्न दग्धम्-ऋतु०-६।२९, नन्हीवृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org