________________
५३०
शब्दरत्नमहोदधिः।
[कर्णपत्रक-कर्णवेष्टन कर्णपत्रक पुं. (पत्रमिव कायति कै+क कर्णे पत्रक इव) | कर्णफल पुं. (कर्णः फलमिव अस्य) में तन, म॥७j.
કાનનું રક્ષણ કરનાર કાનનો એક ભાગ. कर्णभूषण न. (कर्णं भूषयति भूष्+ल्युट) आननु घ२५, कर्णपथ पुं. (कर्ण एव पन्था अच् समा.) नमi
भि२५. રહેલો છિદ્રરૂપ માર્ગ.
कर्णमल न. (कर्णस्य मलम्) नम .. था। मेल. कर्णपरम्परा स्त्री. (कर्णस्य परंपरा) में आनेथी. उत्तरोत्तर
कर्णमुकुर पुं. (कर्णस्य मुकुर इव) छाननी सर.१२.. मीठे ने. ५७ ते. -तेनैव च क्रमेणैषः गतः कर्णपर
-ताडङ्कः । म्पराम्-कथासरित्, -इति कर्णपरम्परया श्रुतम्-रत्न०१
कर्णमोटि स्त्री. (कर्णं मोटयति इन्) ते. नामनी में कर्णपराक्रम (पुं.) ते नामर्नु मे. डाव्य.
हवी. (स्री. वा ङीप्) कर्णमोटि शनी सर्थ हुमी. कर्णपर्वन् न. भाभारत' - अन्तात. मामुं. ५व.
कर्णयोनि त्रि. (कर्णः योनिः स्थानमस्य) नथी ग्रह कर्णपाक पुं. (कर्णस्य पाकः) [त. रोगना २
કરવા યોગ્ય વિષય. માંનો એક પ્રકારનો તે નામનો રોગ. જેમાં કાનની નાળ સૂઝી જાય છે, કાનનું પાકવું.
कर्णरोग पुं. (कर्णस्य रोगः) आननो रो.. कर्णपालि स्त्री. (कर्ण+पाल्+ इन्) कर्णपत्र १०६ मी.
कर्णल त्रि. (कर्ण कर्णशक्तिरस्त्यस्य लच्) छाननी. कर्णपाली स्त्री. (कर्ण+पालयति पाल+अण् ङीष्)
श्रेष्ठ तिवuj. आननु, आभूषण, अननो प्रश.
कर्णलता स्त्री. (कर्णस्य लतेव) कर्णपाली श६ मी. कर्णपाल्यामय पुं. [पालीमा थना. 2. ५.८२नो
कर्णलतिका स्त्री. (कर्णलता कन्+इत्वम्) 6५२नो रो.
मर्थ हुमो. कर्णपिशाची स्त्री. ते. नामनी मे. हेवी. कर्णवंश पुं. (कर्णः कर्णाकारो वंशो यत्र) diस.आनी कर्णपुर न. ४७[ २५%ार्नु न२, ५ नारी. (स्त्री.) - | मनावदो यो. भंय. कर्णपुर्
कर्णवत् त्रि. (कर्ण+मतुप्) नवाणु. (पुं.) alula.s, कर्णपुष्प पुं. (कर्णं इव पुष्पं यस्य) भी२८॥ नम.न. सी., सु.जानी.. લતા, એક જાતનું ઝાડ.
कर्णवर्जित त्रि. (कर्णेन वर्जितः) न. विनानु, ५. कर्णपूर पुं. (कर्णे पूरयति पूर्+अण्) आननु घरे - (पुं.) साप.
इदं च करतलं किमिति कर्णपूरतामारोपितम् -का० । | कर्णविद्रधि में तनो आननो रोक, भान. ५२ ६०, tणु भ७, शिरीषन वृक्ष, 36 3, 3. थाय छ ते.
॥२पासवर्नु, वृक्ष- यस्याश्चौरश्चिकुरनिकुरः कर्णपूरो कर्णविष स्त्री. (कर्णस्य विट) आननो भेत. मयूरः -प्रसन्नरा०
कर्णवेध पुं. (कर्णयोर्वेधः) अननु वाधj. कर्णपूरक पुं. (कर्णं पूरयति पूर्+ण्वुल्) १४पर्नु, 13,
कर्णवेधनिका स्त्री. (कर्णो विध्यतेऽनया) आन वाधवानी કાનનું ઘરેણું, કાળું કમળ, આસોપાલવનું વૃક્ષ, શિરીષનું
सोय, शा1 4३. स्त्री. (विधू+ल्युट ङीष्) ऊ13.
कर्णवेधनी ! 6५२नो श६ मी. कर्णपूरण न. वैधना नियमानुसार बनने तक वगैरेथा.
कर्णवेष्ट पुं. (कर्णो वेष्ट्यतेऽनेन) में तनुं म२५, भरवो.
3८, ते. नामनो मे २०% - कर्णवेष्टकः ।। कर्णप्रणाद पुं. (कर्ण+प्रनद्+घञ्) ४त. रोगना પ્રકારમાંનો તે નામનો એક પ્રકાર.
कर्णवेष्टकीय त्रि. (कर्णवेष्टकाय हितम् छ वा) आनन। कर्णप्रतिनाह पुं. (कर्ण+प्रति+न+घञ्) . तनो
ઘરેણા માટેનું સોનું. आननो व्याधि -सकर्णगूथो द्रवतां यथा गतो विलायितो
कर्णवेष्टक्य त्रि. (कर्णवेष्टकाय हितं यत्) 6५२ घ्राणमुखं प्रपद्यते । तदा स कर्णप्रतिनाहसंज्ञितो
म. मी. भवेद् विकारः शिरसोऽर्धभेदकृत् ।। -माधवाकरः ।
कर्णवेष्टन न. (कर्णवेष्टकाय भावे ल्युट्) आननु कर्णप्राय पुं. ते. नामनो मे. शि.
___घरे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org