________________
करक-कर्णनाद
शब्दरत्नमहोदधिः।
५२९
कणेजपः ।
कर्नूरक पुं. (कर्नूर+स्वार्थे कन्, स इव कायति | कर्णगूथ न. (कर्णस्य गूथम्) आननो भेदर, में तनो
कै+क वा) १६२, ४२तास, मयित्री, सोनु, | કાનનો રોગ, જેમાં કાનનો મેલ પાતળો થઈ નાક ४५२.य.
तथा भीम आवे छे ते. -कर्णगूथकम्-पित्तोष्मशोषितः कर्ज (भ्वा पर० सेट-कजति) पीउ, दुप. हेj,
श्लेष्मा जायते कर्णगूथकः । माधवाकरः । पी3.२वी..
कर्णगोचर पुं. (कर्णस्य-व्यापारजन्यबोधस्य गोचरः) कर्ण (चुरा. उ. स० सेट-कर्णयति, कर्णयते) मेह,
श्रवा योग्य विषय. पाउ, वाघ. आ साथे- कर्ण सicenj -
कर्णग्राह पुं. (कर्णं नौक्षेपणीं गृह्णाति ग्रह+अण्) वि.s, आकर्णयन्नुत्सुकहंसनादान् भट्टिः ११।७; -सर्वे
ખલાસી, વહાણનું સુકાન પકડનાર સુકાની. सविस्मय-माकर्णयन्ति-श० १. । कर्ण पुं. (कर्ण्यते आकर्ण्यतेऽनेन कर्ण+ अप्+ अच्)
कर्णग्राहवत् त्रि. (कर्णग्राह+मतुप्) ने सुनी. डोय.
छ ते. छान. अहो ! खलभुजङ्गस्य विपरीतवधक्रमः । कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ।। -
कर्णच्छिद्र न. (कर्णस्य छिद्रम्) ननु, छिद्र, नमi पञ्च० १।३००. (कीर्यन्ते शब्दा वायुनाऽत्र कृ+णन् ।
२६ संभावना छिद्र - कर्णरन्ध्रम् । वा) आनन, गोन. - तद्गुणैः कर्णमागत्य चापलाय ।
| कर्णजप पुं. (कर्णे जपति जप्+अच् वा सप्तम्या: अलुक्) प्रचोदितः-रघु०, मे. तनुं 3, Lduत्र प्रसिद्ध
કાનમાં કહેનાર, ચાડિયું, ચાડી-ચૂગલી કરનાર2.5 ३५०, कुन्तीनी पुत्र. 31, -प्राङ्नाम तस्य कथितं वसुषेण इति क्षितौ । कर्णो वैकर्तणश्चैव कर्मणा तेन । कर्णजलूका स्त्री. (कर्णे जलूवेव) नमी . (स्त्री.) सोऽभवत् ।। -महा० ११११।३१; न
१।३१; नर्नुि नौ - कर्णजलौका ।। यदाक्वान, साधन, सरित्र-स.सन, -सेना भवति । कर्णजलौकस् स्त्री. ५२न.. अर्थ. सङ्ग्रामे हतकणेव नौर्जले-रामा०. (त्रि.) दुटिय, | कर्णजाह न. (कर्णस्य मूलम् कर्ण+जाहच्) आनन, કપટી, લાંબા કાનવાળું.
___भूग. -अपि कर्णजाहविनिवेशिताननः-मा० ५।८ कर्णक पुं. (कर्णयति विभिद्य जायते कर्ण+ण्वुल्) कर्णजित् पुं. (कर्णं जितवान् जि+भूते क्विप्) अर्जुन,
ઝાડ વગેરેનાં ડાળાં પાંદડાં વગેરે, ઝાડનો એક જાતનો मध्यम ५iउव. रोग.
कर्णताड पु. (कर्णस्य ताडः) डाथीना नना ३२वाथी कर्णकण्डू स्त्री. (कर्णे कण्डूः) सनम उत्पन्न थयेटते.
અથડાવવું તે, કાન ઉપર પ્રહાર કરવો. नामनी मे. प्र.८२नो रोग -कफेन कण्डूः प्रचितेन ।
| कर्णताल पुं. (कर्णस्य ताल:) 6५२नो. २००६ मी. - कर्णयोभृशं भवेत् स्रोतसि कर्णसंज्ञिते- सुश्रुते २०. अ०.
दानार्थिनो मधुकरा यदि कर्णतालैः उद्भटः-विस्तारितः कर्णकित त्रि. (कर्णक+इतच्) ने 40-4. थयेद
कुञ्जरकर्णतालैः-रघु० ७।३९ छ मे वृक्ष.
कर्णदर्पण पुं. (कर्णः दर्पण इव) आननु घरे, मे. कर्णकीटी स्त्री. (कर्णयति भिनत्ति अच् स्वल्पः कीटः __ अल्पार्थे ङीष्) आमदूरो.
तनुं जानन भूष... कर्णकुब्ज पुं. (कर्णो कुब्जः) 5ो४ .
कर्णदुन्दुभि पुं. (कर्णे दुन्दुभिरिव) आलू, लेना कर्णकृमि पुं. (कर्णे कृमियस्मिन्) आननो मे तनो
કાનમાં પેસવાથી દુન્દુભિ જેવો શબ્દ થાય છે. રોગ, કર્ણગત રોગનો એક ભેદ.
कर्णधार पुं. (कर्णमरित्रं धारयति धृ+अण्) वि., कर्णक्ष्वेड पुं. 'सुश्रुत'भi डेस. मे. प्र.८२नो. आननो
नवासी, नु, सुडान ५.४नार, सुडानी. - २॥ -वायुः पित्तादिभिर्युक्तो वेणुघोषोपमं स्वनम् ।
अकर्णधारा जलधौं विप्लवेतह नौरिव-हितो०३।४ करोति कर्णयोः क्ष्वेडं कर्णक्ष्वेडः स उच्यते ।। -
-अविनयनदीकर्णधारकर्ण० वेणी० ४. । माधवाकरः ।
कर्णनाद पुं. (कर्णे नादः) मागणी वगेरे सनम कर्णगतरोग पुं. (कर्णे गतो रोगः) आनमi. २४सो. નાંખવાથી જે અવાજ સંભળાય છે તે, મધ્યમા શબ્દ रो.
સ્વરૂપ ધ્વનિનો ભેદ, કાનમાં અવાજ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org