________________
५०४
शब्दरत्नमहोदधिः।
[कदलीकन्द-कनक
कदलीकन्द पुं. (कदल्याः कन्दः) जनुं भूल. कद्रथ पुं. (कुत्सितो रथः कोः कद्) जरा. २५, कदलीकुसुम न. (कदल्याः कुसुमम्) गर्नु स ९. २५ -युधि कद्रथवद् भीमं बभञ्ज ध्वजशालिनम् कदलीक्षता स्त्री. से. तनी 51551, सुं६२ स्त्र.. -भट्टिः ५।१०३ । कदलीदण्ड पुं. (कदलीस्तम्भमध्यस्थे पदार्थ) उपन कट्ठ पुं. (कद्+रु) पाni asl, win al, 5वयित्री स्तमना वय्ये नो ५६थ. (न.) अपनो समूड, गर्नु asl. (त्रि.) पाj, wi%, जामयि. (स्त्री.) नागमाता वन.
- रोहिण्यां जज्ञिरे गावो गन्धा वाजिनस्तथा । कदलीनाल न. (कदल्याः नालम्) पनी नण, नो सुरसाऽजनयन्नागान् राम ! कद्रुश्च पन्नगान् ।। - गाली.
रामा० ३।२०।२९, सोनी. भाता, क्षनी पुत्री, कदलीपुष्प न. (कदल्याः पुष्पम्) गर्नु स.. કશ્યપની પત્ની. कदलीफल न. (कदल्याः फलम्) ३j, गर्नु, ३५. | कद्रुण त्रि. (कद्रुरस्त्यस्य पामा. न) पाणु, भi. कदश्व पुं. (कुत्सितोऽश्वः) २. घोउ.
कद्रुपुत्र पुं. (कद्रोः पुत्रः) सप, नाn -कद्रुसुतः । कदा अव्य. (कस्मिन् काले किं+दा) स्यारे, ध्ये. कद्रयञ्च त्रि. (कस्मिनञ्चिति किम्+ अञ्चु क्विप्
समये -मत्प्रभुत्वफलं ब्रूहि कदा किं तद् भविष्यति- अद्र्यादेशः किमः कः) ज्यांना२, भनिश्चित. शिमi हितो० ११२२
ना२. कदाकार त्रि. (कृत्सितः आकारः यस्य) २. कद् स्त्री. (कद्+रू) सोनी भाता, माता, ६६.
NALPवाणु, डोम, २. ३५वाj. (पुं.) २. પ્રજાપતિની તે નામની કન્યા, કશ્યપ ઋષિની પત્ની. मा२, ३५.
कद्रूपुत्र पुं. (कद्र्वाः पुत्रः) स-२ -कद्रूसुतः कदाख्य पुं. (कुत्सिताऽऽख्या अस्य कोः कद्) मुष्ट | कद्वत् त्रि. (कः शब्दोऽस्त्यस्य मतुप् मस्य वः) तुमi
नामनी वनस्पति. (त्रि.) जरा संश-मवाj. कश डोय तेवो मंत्र. कदाचन अव्य. (कदा+चन) 05 , 05 समये. कद्वद त्रि. (कुत्सितं वदति वद्+अच् कोः कदादेशः) -यश्चैवं कुरुते रक्षां परमेष्ठिपदैः सदा । तस्य न | નિન્દિત વાક્ય બોલનાર, દુઃખથી સાંભળી શકાય, स्याद् भयं व्याधिराधिश्चापि कदाचन ।। . मेवा १६uj -येन जातं प्रियापाये कद्वदं आत्मरक्षास्तोत्रम्, -आनन्दं ब्रह्मणो विद्वान् न बिभेति । हंसकोकिलम्-भट्टिः ६।७५; - वाग्विदां वरमकद्वदो कदाचन-मनु० २५४ ।
नृपः-शि० १४१ । कदाचार पुं. (कुत्सित आचारः) ५२७ माय२९. कद्वर त्रि. (कं जलमिवाचरति क+क्विप् शतृ कत्
(त्रि.) २. माय२९वाणु, दुशयारी, राम कता वियते वृ कर्मणि अप्) . ५.८२नी. ७.. આચરણ કરનાર.
कधप्रिय पुं. (स्कन्धं प्रीणाति प्री+क वेदे पृषो.) कदाचित् अव्य. (कदा+चित्) 5 वार, 3153 समये, धने तृप्त २८२.
Bहापि, ओठ आणे -नाक्षैः क्रीडेत् कदाचित् तु स्वयं कधप्री पुं. (स्कन्धं प्रीणाति प्री+क्विप्) 6५.२नो अर्थ नोपाहनौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं मो. न चासने ।। -मनु० ४।७४, -कदाचित् काननं कन् (भ्वा० पर० स० सेट् + कनति) ४, पासे. ४. जगाहे कदाचित् कमलवनेषु रेमे-का० ५८
(अ०) Hशवं, याउ, प्रसन. २.. कदातन त्रि. (कदा+ण्वुल तुट) ध्ये. णे. थना२. कनक न. (कनति दीप्यते इति कन्+वुञ्) सुवा, कदापि अव्य. (कदा+अपि) ४.५५, 805वार, स्यारे४. | सोन. -नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः कदामत्त मुं. (कदाचिन्मत्तः) ते नमन. 2. ऋषि. -मेघ० २, -कपालं मानुषं गृह्य कनकस्य फलानि कदुष्ण न. (ईषदुष्णम् ईषदर्थककोः कद्) ५॥२ ॥२म. च- इन्द्रजालतन्त्रम् । (पुं. कन् यः वुञ्) यंपान
स्पर्श, थो.. 6 , थोडं गरम. -ससीतयो ઝાડ, લાખ જેમાંથી ઉત્પન્ન થાય છે તે ઝાડ, નાગકેસર, राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश-भट्टिः १॥शुरू, पामरान 13, धतुरान छाउ । ३।१८ । (त्रि.) ॥२ १२भीवाणु, थोडं उk -श्वसत् कनकचधकमेतद्रोचनालोहितेन - शिशु०, यदुवंशीय कदुष्णं पुरमाविवेश-भट्टिः ।
दुईभनो पुत्र -दुर्दमस्य सुतो धीमान् कनको नामतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org