________________
कदक–कदली]
कदक न. ( कदः मेघ इव कार्यात प्रकाशते कै+क) यंहरवी, उसेय, छत, यांनी. कदक्षर न. ( कुत्सितमक्षरम्) जराज अक्षर, जराज
शब्दरत्नमहोदधिः ।
व.
कदग्नि पुं. ( कुत्सितोऽग्निः कोः कदादेशः ) भंह अग्नि, मंधाग्नि. (त्रि.) थोडुं अग्निवाणुं.
कदध्वन् पुं. (कुत्सितोऽध्वा कोः कद् न समा० ) जराज भार्ग, हुष्ट मार्ग.
कदन न. ( कद् + णिच् + ल्युट् ) हार भारवु, नाश वो, भन २, पाप संसारचक्रकदनात् ग्रसता प्रणीत:भाग० ७।९।१६, युद्ध - तथा प्रजानां कदनं विदधुः कदनप्रियः भाग० ७।२।१३, विश्वता. कदन्न न. ( कुत्सितमन्नम् ) जराज खत्र, दुपथ्य अभ
અભક્ષ્ય અન્ન.
कदपत्य न. (कुत्सितमपत्यं कोः कद्)
राज संतान, जराज छोड़रुं - कदपत्यं वरं मन्ये स्त्रदपत्याच्छुचां प्रदात् भा० ४।१२ ।४२
कदम्ब न. ( कद्+करणे अम्बच्) टोणुं, समुदाय, संघ. (पुं. कद्यते दर्शनात् विरहिणां चित्तवैक्लव्यं जायतेऽनेन) उ६जनुं झाड, सरसवनुं आउ, जहरनु 3 -त्वत्संपर्कात् पुलकितमिव प्रौढपुष्पैः कदम्बैःमेघ०, -कदम्बो मधुरः शीतो कषायो लवणो गुरुःभावप्र०, -कदम्बकः । (न. संज्ञायाम्) समूह छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु-शाकु० २. अङ्के देवता नामनुं तृषा-घास, दुहंजनुं पुष्पतेनो समूह - पृथुकदम्बकदम्बकराजितम् - कि० ५९ कदम्बकोरकन्याय पुं प्रेम दुईजना पुष्यनां सर्व
અવયવોમાં એકી સાથે કળીઓની ઉત્પત્તિ થાય છે તેમ એક જ સમયે થતી ઉત્પત્તિમાં અપાતો દષ્ટાંતરૂપ
न्याय.
कदम्बद पुं. ( कदम्बः तदुपरिस्थः सूक्ष्मांशः इव दीयतेखण्ड्य, दो खण्डने कर्मणि घञर्थे क) सरसवनुं
झाड.
कदम्बपुष्पा स्त्री. ( कदम्बस्येव पुष्पमस्या अस्ति अर्शा० अच् टाप्) मुंडेरी नामनी वनस्पति, गोरखमुंडी . (स्त्री.) कदम्बपुष्पिका, कदम्बपुष्पी । कदम्बभ्रमावृत्त न. (कदम्बवत् भ्रमस्य क्षेत्रं गोलक्षेत्रम्) એક પ્રકારનું ગોળ વૃત્તક્ષેત્ર.
कदम्बवादिन् पुं. (कदम्ब इति वादः संज्ञाऽस्त्यस्य इनि)
नीमवृक्ष.
Jain Education International
५०३
कदम्बानिल पुं. ( कदम्बस्यानिलः) ऽहंजनो सुगंधित वायु -ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः
-काव्यप्र० ।
कदम्बी स्त्री. ( कद-करणे अम्बच् गौरा० ङीष् ) देवहाली नामनो वेली-लता, डुडवेल.
कदर पुं. (कं जलं दृणाति दृ+अच्) घोणा जेरनु आड, खेड भतनुं धान्य, खेड भतनो व्याधि, अरवतकदरः श्वेतखदिरे क्रकचव्याधिभेदयोः मेदिनी । (न.) એક પ્રકારની દૂધની ખીર, જમાવેલું દૂધ. कदर्थ पुं. (कुत्सितोऽर्थः को: कद्) निंध अर्थ, निन्धित
પદાર્થ, પદનો ખરાબ અર્થ.
कदर्थन न. ( कुत्सितमर्थं करोति कदर्थयतीति कदर्थ्+ ल्युट् ) जराज अर्थ ४२वो ते. (स्त्री. कदर्थ्+युच्) कदर्थना
कदर्थयति ( नामधातुः पर०) तिरस्डार ४२वो, घृएगा २वी, इष्ट खपवु
कदर्थित त्रि. ( कदर्थ + क्त) जराज अर्थवाणु उरायेस, निष्ण ऽरायेस -कदर्थितस्यापि हि धैर्यवृत्तेनं शक्यते धैर्यगुणः प्रमाटुम् भर्तृ० २।१०६ कदर्थीकृत त्रि. ( अकदर्थं कदर्थं करोति वि
कदर्थीकृ + क्त) जराज अर्थवानुं डरेस, निंघ उरेल. कदर्य्य त्रि. (कुत्सितोऽर्य्यः स्वामी) अहाता, क्षुद्र, बोली,
વૈભવ હોવા છતાં કોઈને નહીં આપનાર, કંજૂસ, व्यर्थ धन संग्रह डरनार - आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयन् । यो लोभात् संचिनोत्यर्थान् स कदर्य इति स्मृतः - छान्दोग्य० ५।११।५ कदर्य्यता स्त्री. ( कदर्य्यस्य भावः तल् + त्व) बोलीपशु.
(न.) कदर्यत्वम् ।
कदल पुं. ( कद वृषा० कलच्) जनुं झाड, ऊरुद्वयं मृगदृशः कदलस्य काण्डौ - अमरु० ९५, शीभजानुं आड. (न.) डेजुं.
कदला स्त्री. ( कद वृषा० टाप्) जनुं आड, शीमजानुं झाड. कदलिका स्त्री. ( कदली+कन्+टाप् + ह्रस्वः) जनुं आउ कदलित त्रि. ( कदली + कन्+टाप् + ह्रस्वः) खंडुर पाभेल, વમન કરેલ.
कदली स्त्री. (काय जलाय दल्यते त्वगादौ जलबाहुल्यात् गोरा० ङीप् ) जनुं आउ -कदली शुण्डसदृशः सर्वलक्षणसंयुतम् - महा० २।६६ १२, ६- पता, હસ્તિપતાકા, એક જાતનો મૃગ.
For Private & Personal Use Only
www.jainelibrary.org