________________
औषध-]
शब्दरत्नमहोदधिः।
४८३
औषध न. (ओषधेरिदम् अण्) भोस3, 64 -बस्तिविरेको | औष्ट्रिक त्रि. (उष्ट्र भवः ठक्) Gizvi N२, it वमनं तथा तैलं घृतं मधु । धीधैर्यात्मादि विज्ञानं संधा, 624भगतुं (दूध 47३.) मनोदोषौषधं परम् ।। -वाभटे १. अ०, औषधियी औष्ठ त्रि. (ओष्ठ ओष्ठाकारोऽस्त्यस्य प्रज्ञा० अण्)
६. नार 4. 4३, रा.डा. हे, सा. ५j. -अतिक्रुद्धं ઓષ્ઠાકાર લાકડાના અવયવવાળું એક પ્રકારનું પાત્ર. निषधमनौषधं जनम्-शि० १७७
औष्ठ्य त्रि. (ओष्ठे भवः यत् स्वार्थे अण्) बी. औषधि स्त्री. (आ+ओषधि प्रा० स०) सारी औषधि થનાર, ઓષ્ઠ સ્થાની ઉવ અને પવર્ગ વર્ણ અને વ. -विरमन्ति न ज्वलितुमौषधयः-किरा० ५।२४, . औष्ण न. (उष्ण अण) गरभी, ता५. मणि -मन्त्रौषधीनां प्रभावः । (स्त्री.) औषधी औष्णिज न. (उष्णिज्+प्रज्ञा० स्वार्थे अण्) उष्णिज्औषधिप्रतिनिधि पुं. 5 औषधन स्थानमा ममा
श६ मा. લેવાતી જડીબૂટી.
औष्णिह त्रि. (उष्णिहि भवः उत्सा० अञ्-अण वा) औषधीय त्रि. (औषध छ) औषधि संधी, N२., ઉણિહ છન્દમાં થનાર, ઉણિહ છંદ સંબંધી. (૬) જડીબૂટીઓવાળું.
6 ७४थी. स्तुति. २५योग्य. सूर्य.. औषर न. (उषरे भवः अण्) .3 तर्नु, 441-हु,
औष्णीक त्रि. (उष्णीषे शोभते अण्) पाच.डी. धा२४॥ પહાડી લવણ.
કરનાર. (૫) પાઘડી પહેરનાર કોઈ દેશ અથવા તે औषरक न. (औषरमिव कत्) 2.5 तनुं भी.हु- टेशनो २५%t. AL.
औष्ण्य न. ॥२भी, २. स्पर्श. औषस न. (उषसि भवः अण्) प्रभातमा थन२.
औष्य न. (उष्मणोर्भाव: उष्मैव वा ष्यञ्) २म (त्रि. उषस इदम् अण) पराढिया-प्रत्मात संबंधी..
स्प२८, 6ता, सभी -पूर्वराजवियोगोष्ष्यं कृत्स्नस्य औषसिक त्रि. (उषसा चरति ठक् टिलोपः) औषस जगतो हृतम्-रघु० १७।३३ । શબ્દ જુઓ, જેણે પ્રભાતકાળમાં જન્મ લીધો હોય તે.
। अं ) औषस्य त्रि. (उषस् वा० यत् स्वार्थे अण्) ५२रीढिया
| अं (अंकारः) मनुस्वार, तन्त्रमा मते. ५४२मो. २१२ પ્રભાત સંબંધી.
છે અને પાણિની ઇત્યાદિના મતે અયોગવાહ છે औषस्य त्रि. (उषस्तेरिदम् अण ष्यत्र वा) स्तिनां.
જેનો વર્ણસમાપ્નાયમાં યોગ નથી છતાં ત્વ-હત્વ ચરિત્રરૂપ ‘છાંદોગ્ય ઉપનિષદ'નો બ્રાહ્મણકાંડવિશેષ.
કાર્યનો નિવાહ કરે છે માટે અયોગવાહ કહેવાય છે औषिक त्रि. (उषा उषसि भवः ठक्) ५ढियामा
તે અનુસ્વાર, વિસર્ગ જિદ્દામૂલીય અને ઉપપ્પાનીય थनार,
છે, તે બિન્દુમાત્ર અને અનુનાસિક વર્ણ છે, અકાર औष्ट्र न, (उष्ट्रस्येदम् अण्) टर्नु, दूध, कोरे.
उभ्या२५॥२. माटे छ. -नुवीपूर्वेण संबद्धौ मून्यौ तु औष्ट्रक न. (उष्ट्राणां समूहः वुञ्) Gialनो समुदाय,
परगामिनौ । चत्वारोऽयोगवाहाख्या णत्वकर्मण्यचो Glzन वि.२, Biz संEl, Sizनो. अवयव. -
मताः ।। न. ५२ब्रहा. ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु । शस्तं वातकफानाह कृमिशोफोदरार्शसाम् ।। -वाभटे । ओष्टरथ न. (उष्टरथस्येदम अञ) 2-1 २थसंबधी.. अः (अः कारः) विस, ते. ने बिन्दुमात्र छ, ते ओष्ट्रायण पुं. स्त्री. (उष्ट्रस्य अपत्यम् वा० फक्) તત્રના મતે સોળમો સ્વર વર્ણ છે અને પાણિની 6ष्ट्र , संतान..
वगेरेना मत भयोगवा छे. अकारं परमेशानि ! औष्ट्रायणक त्रि. (चतुरर्थ्याम् अरीहणादि वुञ्) विसर्गसहितं सदा । अःकारं परमेशानि ! ઓણાયણની સમીપનો પ્રદેશ વગેરે.
रक्तविद्युत्प्रभामयम् ।। -काम० (पुं.) महाव..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org