________________
४८२
और्ध्वकालिक त्रि. (ऊर्ध्वकाले भवः काश्याः ष्ठञ् ञिठच् वा) अर्ध्वअणे-उपरना अणे थनार, पाछणना કાળથી સંબંધિત.
और्ध्वदमिक त्रि. (ऊर्ध्वदमे भवः ठक्) अर्ध्वहमने વિશે થનાર.
और्ध्वदेह त्रि. (ऊर्ध्वदेहस्येदम् अण्) पारसौडिए संबंधी - और्ध्वदेहनिमित्तार्थमवतीर्य्योदकं नदीम्
शब्दरत्नमहोदधिः
रामा०
और्ध्वदेहिक त्रि. (ऊर्ध्वदेहाय साधु ठञ् ) परसोऽस्थ દેહને પ્રાપ્ત થનારી શાસ્ત્રોક્ત ક્રિયા વગેરે -वृत्त्यानामुपरोधेन यत् करोत्यौर्ध्वदेहिकम् । तद् भवत्यसुखोदर्क जीवतश्च मृतस्य च ।। मनु० ११ १० अर्ध्यस्रोतसिक त्रि. (ऊर्ध्वस्रोतसि ऊर्ध्वरेतसि प्रसक्तः
ऊर्ध्वस्रोतस् + ठक्) शैव, शिवभक्त. और्व पुं. ( उर्धस्य अपत्यम् ऋष्यण्) d ऋषिनो पुत्र, भृगुवेशनो से ऋषि, वडवाग्नि त्वयि ज्वलत्यौर्वमिवाम्बुराशौ - शि० ३।३, - ततश्च क्रोधजं तात ! और्वोऽग्नि वरुणालये । उत्ससर्ज स चैवाप उपयुङ्क्ते महादधौ || (त्रि. ऊर्व्या भवः अण्) पृथ्वीभां થનાર, પૃથ્વીથી સંબંધિત જાંગથી ઉત્પન્ન. (ન.) એક જાતનું લવણ.
और्वश पुं. ( उर्वशी तच्छब्दोऽस्त्यत्र विमुक्ता० अणू) उर्वशी - खेवो शब्द प्रेमी खावे छे तेवी स्वाध्याय } अनुवाइ (त्रि. उर्व्वश्या इदम् अण्) (cll संबंधी.
और्वशेय पुं. ( उर्वश्याः अपत्यम् ठक्) अगस्त्यमुनि,
- तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतद् वाशतीवरे ।। तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ । अगस्त्यश्च वशिष्ठश्च द्वावृषी संबभूवतुः ।। उर्वशीथी उत्पन्न थयेल पु३रवा रामना छ (सात) पुत्री - उर्वशीगर्भजाताः पुरूरवसः सप्त पुत्राः । हरि० २५. अ०
औलपि पुं. (उलपस्य अपत्यम् इञ्) सपनो पुत्र. औलपिन् पुं. (उलपेन प्रोक्तम् छन्दोऽधीयते कलाप्यन्ते
वासित्वात् णिनि) उसमे डेला बेधनुं अध्ययन
डरनारा.
औलपीय पुं. ( ततः स्वार्थे दामन्या० छ) सपनी पुत्र.
Jain Education International
[ और्ध्वकालिक - औषदश्वि
औलान न. ( अवलम्बनं वेदे पृषो०) जवसम्जन लूक न. ( उलूकानां समूहः खण्डिका० अञ्) धुवडोनो समूह. (त्रि तस्य छात्रः कण्डवादि० अण् ततो यत्रो लुक्) ४ए॥६ मतानुसारी शाहना विद्यार्थी वगेरे. औलूक्य पुं. (उलूकर्षेरपत्यम् गर्गादि० यञ्) उसूड ઋષિનો પુત્ર કણાદ, વૈશેષિક દર્શન (ઔલૂક્યદર્શન)ના સૂત્રકાર કણાદ મુનિ. (ન.) કણાદ મુનિનું દર્શનશાસ્ત્રવૈશેષિકદર્શન..
औलूखल त्रि. (उलूखले क्षुण्णं शैशिको अण् ) ખાંડણિયામાં ખાંડેલ, ખાંડણિયામાં થનાર શબ્દ વગેરે. औल्वण्य न. ( उल्वण ष्यञ् ) अधिडता, पुष्टुण, પ્રબલપણું.
वेणक न. भेड भतनुं गान - औवेणकं सरोबिन्दुमुत्तरं गीतकानि च या०
औशनस न. ( उशनसा शुक्रेण प्रोक्तम् अण्) शुडायार्थे રચેલું એક ઉપપુરાણ, શુક્રાચાર્યે રચેલું દંડનીતિ शास्त्र' अने 'धर्मशास्त्र', शुडायायें भेयेलो, शुडायार्य पासे लोल 'सामवेदृ'नो खेड भाग -लोकमौशनसं दिव्यं शुक्रलोकं च गच्छति भा० अनु. अ० १०७ औशिज पुं. ( उशिगेव प्रज्ञा० अण्) २छावा, ते નામનો એક ઋષિ.
औशीनर पुं. ( उशीनरस्य अपत्यं उत्सा० अञ्) (उशीनरनो પુત્ર શિબિ વગેરે.
औशीनरी स्त्री. ( उशीनरस्यापत्यं स्त्री, उत्सा० अञ्) પુરૂરવા રાજાની પત્ની,
औशीर न. ( वश् + ईरन् किच्च ततः स्वार्थे प्रज्ञा० अण् )
शय्या, आसन, याभर, याभरनो हाथो, सुगंधीवाणी जस - अभ्यवहार्य्य परमान्नमौशरेऽद्य कामचारः कृतोऽभूत्-दशकुमा०; -छत्रं वेष्टनमौशीरमुपानद्व्यजनानि च । यातयामानि देयानि शूद्राय परिचारिणे । । महा० १२।६०।३१. (पुं. औशीरं चामरमस्त्यस्य अण्) याभरनो छांडी.
औषण न. ( ऊषण + अण्) तीजो रस, भरियां. औषणशौण्डी स्त्री. ( उषण एव स्वार्थे अण्, औषणे
कटुरसे शौण्डी) सूंठ.
औषदश्व पुं. (ओषदश्वस्य नृपस्यापत्यम् इञ् ) खोषदृश्व રાજાનો પુત્ર.
For Private & Personal Use Only
www.jainelibrary.org