________________
४५४ शब्दरत्नमहोदधिः।
[एकक-एकजटा सत्य, अद्वितीय, समान, अल्प, थोडं. (पुं.) सहा | एकगुरु पुं. (एकोऽभिन्नो गुरुर्यस्य) में गुरु पासे એકસ્વરૂપ સજાતીય વિજાતીય અને સ્વગત એ ભણનાર, સહાધ્યાયી. मेहत्रय शून्य ५२मेश्व२ -एकोऽनेकः सर्वः कः किम्- एकग्राम पुं. (एकश्चासौ ग्रामश्च) . म. (त्रि. एको विष्णु० सं० -परमार्थतः सजातीय-विजातीय- ग्रामः यस्य) मम २3ना२.. स्वगतभेदरहित्यादेक:- वि. सं. भाष्यम् । प्रापति- एकग्रामीण त्रि. (एकग्रामे भवः ख) मे ॥मनु. एक इति च प्रजापतेरभिधानम्-मै० सं० १०।३।१३; एकग्रामीय त्रि. (एकग्रामे भवः छ) ५२नो अर्थ मन -एक विनिन्ये स जुगोप सप्त-बुद्धव० २।४१;
एकचक्र न. (एकं श्रेष्ठं चक्रं यत्र) रिगड, मे. एकक त्रि. (एक असहायार्थे कन्) मे.{, स.साय, नगर्नु, नाम.. (पुं. एकं चक्रं यस्य) सूर्यना. २५
-महानप्येकको वृक्षः सर्वतः सुप्रतिष्ठितः -पञ्च० एकचक्रो रथो यस्य-सूर्यस्तुतौ; -सप्त युञ्जन्ति ३।५२, सहाय, वसनु -विधिरेककचक्रधारिणम्- रथमेकचक्रमेकोऽश्वो वहति सप्तनामा-ऋग्वेदः नैषध० २।३६
१।१६४।२ (त्रि. एकमेव चक्रं सैन्यसंघो यत्र) मे. एककपाल त्रि. (एककपाले संस्कृतः अण् तस्य लुप्) | રાજાના ચિતવાળું, એક પૈડાવાળું.
मे. ल. भाटी10 81.5२५ 3५२. सं.२७१२युत ४३८ । एकचत्वारिंशत् स्री. (एकाधिका चत्वारिंशत्) પુરોડાશ.
सेताजीश. एककर त्रि. (एकं करोति एक+कृ+ट) मात्र में एकचर त्रि. (एकः सन् चरति चर्+अच्) तपस्वी,
કરનાર, એકની સંખ્યાવાળું, એક હાથવાળું. संन्यासी, भेडसो, विय२॥२ -अयमेकचरोऽभिवर्तते (पुं. एकः करः) मे. डाय.
माम्-किरा० १३॥३, -एकचरो यूथादपेतः-तट्टीका ।; एककार्य त्रि. (एकं समानं कार्यं यस्य) समान. . ।
नाराजके जनपदे चरत्येकचरो वशी-रामा० २।६७।२३ ७२८२, ४ म. ७२ना२. (न.) . ड..एकचरण पुं. (एकश्चरणो यस्य) मे ५गवा मेड एककार्यत्व न. (एकं कार्यं ययोः तयोर्भावः) समान ।
જાતના મનુષ્ય, એક પગવાળા મનુષ્યનો દેશ.
| एकचऱ्या स्त्री. (एकस्य चU) मे. वियरवं. ३२वं. કાર્ય કરવારૂપ-તુલ્યકાર્ય કરવારૂપ સંગતિનો ભેદ.
एकचारिन् त्रि. (एकः सन् चरति चर्+णिनि) मे, एककाल पुं. (एकः काल:) 2.5 501 -एककालं चरेद्
वियना२-३२नार. (पुं.) सुद्धनो मे सहय.२. भैक्षं न प्रसज्येत विस्तरे-मनु०
एकचित्त न. (एकं चित्तम्) मेऽयित. (त्रि. एकं चित्तं एककालिक त्रि. (एककाले भवः ठन्) 5 mi.
यस्य) मेयित्तवाj. थ॥२ -तेभ्यो लब्धेन भैक्ष्येण वर्त्तयेन्नैककालिकम्
एकच्छत्र न. (एकं छत्रं यस्य सः) ४ व मे. स्मृति०
છત્રથી શાસિત હોય છે, જ્યાં એક જ રાજાનું રાજ્ય एककालीन त्रि. (ऐककाले भवः खञ्) मे mei
लोय ते. थना२.
एकच्छाय त्रि. (एकव छाया आच्छादनरूपं यत्र) में एककुण्डल पुं. (एकं कुण्डलमस्य) बसम, दुख२. |
छायावाणु, ७-समान छायावाणु- एकच्छायं एककुष्ठ न. (एकमसाध्यत्वात् प्रधानं कुष्ठम्) मेड चक्रतुस्तावाकाशं शरवृष्टिभिः- भा० वि० १८७. જાતનો કોઢનો રોગ.
एकच्छाया स्त्री. (एकस्य ऋणशोधनेऽन्या-सहायस्याएकगम्य त्रि. (एकत्वेन गम्यः) 25 स्व.३५. प्राप्त | धमर्णस्यच्छाया- सादृश्यम्) १५६८२-0. समानता.
5२८. यो.२५, नि.se५ समाधिगम्य २. | एकज त्रि. (एकस्मात् जायते जन्+ड) मेथी 64 विहात्मा-५२मात्मा -नृणामेको गम्यस्त्वमसि | ययेद भाई-बन वगेरे, अस.14५९uथी. थयेस. पयसामर्णव इवशिवमहिम्नस्तोत्रे पुष्पदन्तः । एकजटा स्त्री. (एका जटा यस्याः) ते. नामनी मे (त्रि. एकेन गम्यः) मे.दास प्राप्त ४२वा योग्य. व.. -एषैवैकजटा ख्याता यस्मात् तस्याजटाधिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org