________________
ऋ-ऋक्षीक
शब्दरत्नमहोदधिः।
४४५
( ऋ ऋ स्व२. [ पै.ह. सातमी स्व२. स्वा, हीच, सुत से -प्रययावातिथेयेषु वसन्नृषिकुलेषु सः । दक्षिणां
३. हात, अनुहात्त अने स्वरित थी. नवरे दिशमृक्षेषु वार्षिकेष्विव भास्करः ।। - रघु० १२ १२५ थाय, ते बघा सानुनासि. अने.निरनुनासि. होय. ऋक्षगन्धा स्त्री. (ऋक्षान् गन्धयति हिनस्ति गन्ध् अच्) ૧૮ પ્રકારો થાય. તે પૈકી ત્રકારનું ઉચ્ચારણ મૂળ જંગલી વૃક્ષ, મહાશ્વેતા નામની વનસ્પતિ, ક્ષીરદારી સ્થાનથી થાય છે.
नामना. वनस्पति. ऋ (भ्वा० पर. सक. सेट् शिति ऋच्छादेशः) ४. | ऋक्षगिरि पु. ते. नामनो में. ५वत.
-ऋच्छति धनं कृती-दुर्गादासः (जुहो. पर. अनिट- ऋक्षचक्र न. (ऋक्षाणां-नक्षत्राणां चक्रम्) नक्षत्रभ७.. इयर्ति) पाम, -अम्भश्छायामच्छामृच्छति-शि० ऋक्षजिह्न न. (ऋक्षाणां जिह्वम्) .5t२नो हो ४।४४. ४, (स्व० पर. सक. अनिट्-ऋणोति) रोग. डिंसा ४२वी, १२ भा२, -प्रे० अर्पयति, अर्पित- ऋक्षनाथ पु. (ऋक्षाणां नाथः) समान स्वामी यंद्रमा. રાખવું, સ્થાપન કરવું, નિર્દેશ કરવો, જમાવવું, હવાલે ऋक्षनायक पु. (ऋक्षाणां नायक:) : ५२नी.
४२j- इति सूतस्यामरणान्यर्पयति-श० १।४।। ગોળાકાર રચના. ऋ अव्य. (ऋ+क्विप्) संजीवनम, निन्हमi, वाध्यमां, ऋक्षनेमि पु. (ऋक्षाणां नेमिः) वि. પરિહાસમાં, તથા વાક્યના વિકારમાં વપરાય છે. ऋक्षप्रिय पु. (ऋक्षाणां प्रियः) ६. स५००६ सू23 2031२६ ममi. (स्त्री.) हेवमाता, ऋक्षर पु. (ऋष्+कसरन्) वि०४, sial. (न.) ५.५नी. अहित.
धार. ऋक्छस् अव्य. (ऋ.च्+शस्) :या या प्रत्ये. ऋक्षरा स्त्री. (ऋष्+कसरन्+टाप्) ५.न.पा. ऋण त्रि. (व्रश्च+क्त पृषो०) हेल, पेटस, घायल. ऋक्षराज पु. (ऋक्षाणां राजा टच्) यंद्र, रीछोनो २०% ऋक्थ न. (ऋच्+थक्) धन, स.व -हिरण्यं द्रविणं जुवान.- अथ सिहं प्रधावन्तमृक्षराजो महाबलः
द्युम्नं विक्ममृक्थं धनं वसु-शब्दार्णवः, स्मृति प्रसि. -हरिवंशे. अ. ३९९, -ऋक्षनाथ वर्ग३ -लेभे जाम्ब
वा२२३५. धन - ऋक्थमूलं हि कुटुम्बम्-याज्ञ० वर्तीकन्यामृक्षराजस्य सम्मताम्- हरि० ३८।४१. ऋक्थग्रहण न. (ऋक्थ+ग्रह+त्न्युट्) रसो. सवो. | ऋक्षला स्त्री. (ऋच्+कलच् किच्च+टाप्) चूंटीना नायनी. ऋक्थग्राह त्रि. (ऋक्थ+ ग्रह+ अण्) मिसत. ९.५८ नी . કરનાર વારસ.
ऋक्षवन् पु. (ऋक्ष+मतुप मस्य वः) नमहान sist ऋक्थग्राहक त्रि. (ऋक्थ+ग्रह+ण्वुल्) 6५२॥ शन 6५२. भावेसो भेट पर्वत - वप्रक्रियामृक्षઅર્થ જુઓ.
वतस्तटेषु-रघु० ५।४४, -ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते ऋक्थग्राहिन् त्रि. (ऋक्थ+ग्रह +णिनि) वारसी नार. नर्मदां पिबन्-रामा० ऋक्थिन् त्रि. (ऋक्थ+इनि) मिल.तनी वारस... | ऋक्षवन्त न. (ऋक्ष+वन्त) शं.१२॥सुरनु, ते. नामर्नु ऋक्ष (स्वा. पर. सक. सेट -ऋक्ष्णोति) 44. ४२.व.. | स. न.२- तमृक्षवन्ते नगरे निहत्यासुरसत्तमम्ऋक्ष पु. स्त्री. (ऋष्+त किच्च) 19, ते. नमन, मेड __हरि० १६. अ.
वृक्ष, भीमो, ते नमनी में पर्वत - माहेन्द्र-शुक्ति- | ऋक्षविडम्बिन् पु. (ऋक्षाणां विडम्बी) ना२ श्योतिषी. मलयःकपारियात्राः । सह्यः सविन्ध्य इह सप्तकुला- | ऋक्षहरीश्वर पु. (ऋक्षाणां हरीणामीश्वरः) शंछी अने. चलाख्याः ।। -सिद्धान्तशिरोमणिः । ते नामनो । inमोना स्वाभी.
६ २०% मारिन पुत्र, ...२नु, ७२९ऋक्षा स्त्री. उत्तर हिश. -रोहिद्भूतां सोऽन्वधादृक्षरूपी हातत्रय :- भाग० । ऋक्षीक त्रि. (ऋक्ष इव इवार्थे ईकन्) Nछन , ३।३१६३६. (न.) नक्षत्र, त, भेष वगे.३ राशि सि .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org