________________
४४४
ऊलुपिन् पु. (उलुपिन् पृषो. दीर्घः) खेड भतनुं ४रंतु, એક જાતનું માછલું.
शब्दरत्नमहोदधिः ।
ऊलूक पु. (उल्+ऊकच् दीर्घश्च) धुव3. -ऊलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति पञ्चतन्त्रे ३ ॥७७ ऊलूकी स्त्री. (स्त्रियां ङीप् ) धुवउ माहा. ऊवध्य न. खघु पयेयुं लोन.
ऊष् (भ्वा० पर० सेट् सक ऊषति) रोगवाजा थवु, पीडावु
ऊष पु. ( ऊष रुजायां क) क्षार, और कौषेयाबिकयोरूषैः कुतपानामरिष्टकैः - मनु० ५ १२०, अननुं छिद्र, यंहननो पर्वत, प्रभात (न.) वीर्य.
ऊषक न. ( ऊषति अन्धकारं पेचकं वा ऊष् + ण्वुल् ) परोढियुं, प्रभात.
ऊषण न. (ऊष्+ल्युट्) भरी, पीपरीभूण, सूंह. -मरिचं वेल्लजं कृष्णभूषणं धर्मपत्तनम्. (पु.) चित्रानुं आउ चित्र5.
ऊषणा स्त्री. ( ऊष् + ल्युट् ) पीपर, यव्य - भवेच्चव्यं तु चाविका कथिता सा तथोषणा - भा० प्र० पूर्वखण्डे १. भागे ।
ऊषर त्रि. (ऊष्+मत्वर्थीयो रः) क्षार भाटीवानी देश वगेरे तत्र विद्या न वप्तव्या शुभं बीजमिवोषरेमनु० २।११२
ऊषरज न. (ऊषराज्जायते जन्+ड) खेड भतनुं भीहु. ऊषवत् त्रि. (ऊष्+मतुप् मस्य वः) क्षारवाणुं स्थान वगेरे.
ऊषा स्त्री. जागासुरनी पुत्री खोजा, अनिरुद्धनी पत्नी. (स्त्री. उष् +क +टाप्) जारी भाटी.
ऊष्म पु. (ऊष्+म) गरम स्पर्श, गरमी, ग्रीष्मऋतु.
(त्रि. अर्श० अच्) गरम, गरमीवाणुं, अनु. ऊष्मण त्रि. (पामादि अस्त्यर्थे न ) उपरनो अर्थ दुख. ऊष्मण्य त्रि. (ऊष्मा निवारणीयत्वेनास्त्यस्य यत्) गरमीनुं નિવા૨ણ કરવા યોગ્ય.
ऊष्मन् पु. (ऊष्+मनिन् ) ग्रीष्मऋतु तेभ्स द्रव्यनी सूक्ष्म अवयव, जाई.
ऊष्मायण न. ग्रीष्म ऋतु उनाजी. ऊष्मवत् (त्रि. (ऊष् + मतुप् मस्य वः) गरम, गरमीवाणुं. ऊह् (भ्वा० आत्मा० सक० सेट् ऊहते) तई ४२वो.
- अनुक्तमप्यूहति पण्डितो जनः पञ्च० १ । ४३ । - ऊहांचक्रे जयं न च भट्टिः १४ ।७२, अति + ऊह् खेड પ્રદેશમાં રહેલને તેથી વિપરીત પ્રદેશમાં પ્રેરણા કરવી.
Jain Education International
[ऊलुपिन्–ऊह्यगान
अधि साथे – ऊह् ञभवु. अप + ऊह् हूर उखु, निरसन २ - एतैर्व्रतैपोहेत पापं स्तेयकृतं द्विजः मनु०; - स हि विघ्नानपोहति - श० ३ । १, वि + अप + ऊह् निवारा ४२, - व्यपोहत शरांस्तस्य सर्वानेव धनञ्जयः- भा. आ. ४७०; अभि + ऊह् ढांडवु, आच्छाहन ४२वु, उत् + ऊह् ये यवु, हूर ४२, प्रति + उद् + ऊह् ऽवु, वि+उद् + ऊह् छेवटे वधारयुं. उप+ऊह् नीथे प्रवेश अराववी. निर् + ऊह् जहार डाढीने ग्रहण डवु, हुं 5वु; परि + ऊह् योतरईथी जाडी पूरवो -अरत्निमात्रे संतृणे चोपदधाति पर्यूहति च- कात्या० ८।५।२५; प्र+ऊह् जीभ हेशभां स ४ - प्रोह्यद्रोणकलशम्कात्या० ९ | ५ | १४; प्रति + ऊह् उपर स्थाप, वि + ऊह् विपरीत प्रेरणा ४२वी - प्रहर्षयेद् बलं व्यूह्य तांश्च सम्यक् परीक्षयेत्-मनु०; -सूच्या वज्रेण चैवेतान् व्यूहेन व्यूह्य योधयेत् - मनु० ७ । १९१, प्रति + वि + ऊह् प्रति३५ व्यूहरचना उरवी- बार्हस्पत्यविधिं कृत्वा प्रतिव्यूह्य निशाचरम् - भा० ० ३८४ अ०; सम् + ऊह् जेठा थवुं, खेत्र वुं, सारी रीते पहींयाउ, उप + सम् + ऊह् -सभीपमां संजोय ४२वो; परि + सम् + ऊह् योतरईथी साई ४२ - वेदिं परिसमूह्य - कात्या० २ । ६ । १२, परिसमूहनं नाम चाग्नेः समन्तात् परिमार्जनम् । ऊह पु. (ऊह्+घञ्) तई - वितर्ड, परीक्षा हरवी, पारजवु अल्पना, अध्याहार - इमे मनुष्याः दृश्यन्ते ऊहापोहविशारदाः- भा. अनु. १४५ अ.
ऊहगान न. सामगाननो खेड भेह, सामवेद्दना त्रा ભાગો પૈકી એક.
ऊहगीति स्त्री. उपरनो अर्थ हुआ. ऊहच्छला स्त्री. सामवेद्दय्छसानो त्रीभे अध्याय . ऊहन न. (ऊह् + ल्युट् ) तर्ड, अटल, अनुमान. ऊहनी स्त्री. (वह् + ल्युट् + ङीप् ) सावरशी, आडु. ऊहनीय त्रि. (ऊह् + अनीयर्) उद्य- शब्६ दुख. ऊहा स्त्री. (ऊह्+अ+टाप्) तर्ड, अध्याहार, ऊह शब्द दुखी.
ऊहापोह त्रि. (ऊहश्चापोहश्च ) पूरी यर्था, अनुडून ने પ્રતિકૂળ સ્થિતિઓ ઉપર પૂરો વિચાર કરવો તે. ऊहिन् त्रि. (ऊह् + इनि) तर्डवाणु, तई डरनार. ऊ त्रि. (ऊह् + ण्यत्) तई ४२वा योग्य, उदयना ४२वा યોગ્ય, અધ્યાહાર કરવા યોગ્ય.
ऊह्यगान न. साभगाननो खेटु ग्रन्थ, ऊहगान शब्६
दुख..
For Private & Personal Use Only
www.jainelibrary.org