________________
उषस्ति- उष्णरश्मि ]
उषस्ति पु. ते नामनो खेड ऋषि उषा स्त्री. ( उष् +क+टाप्) વખતે નક્ષત્રોની કાંતિ ક્ષય પામે છે તે કાળ अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता न तारकाः- तिथितत्त्वे, रात्रि, भारनी જમીન, બાણાસુરની પુત્રી बाणस्य दुहिता कन्या तत्रोषा नाम भाविनी - हरि० १७४ । १२ अनिरुद्धनी पत्नी, तोसडी, तपेली, गाय, सवार वगेरे ए संध्या अधिकरुचिरशेषामप्युषां जागरित्वा - शिशु०. (अव्य. प्रातःडाण, परोढियुं.
J
शब्दरत्नमहोदधिः ।
—
उषाकल पु. ( उषायां कल: यस्य) 53. उषातन त्रि. ( उषा + ल्युट् + तुट् ) परोढियामां थनार. उषानाथ पु. ( उषायाः नाथः) पृ॒ष्ठानो पौत्र, षानী પતિ અનિરુદ્ધ. उषापतिः, उषारमणः, उषेशः । उषित त्रि. ( वस् + क्त) वासी रहेतुं वसेस, रडेल, टपडेल, छाजेल. (न.) वास, रहेहाए. उषीर पु. न. ( उष् + कीरच्) सुगंधीवानो, जस. उष्ट्र पु. ( उक्ष् सेचने तृन् वेदे नेट) जजह, खाजसो
(पु. उष् + ट्रेन + किच्च ) 3i2- उष्ट्रयानं समारुह्य खरयानं तु कामतः - मनु० ११ । २९ - अथोष्ट्वामीशत- ०५३२
उष्ट्रकर्णिक पु. ( उष्ट्रस्य कर्णः भेदनम्, कर्णं भिदि अच् सोऽस्त्यस्य ठन्) दक्षिणमां आवेली खेड યવનદેશ.
उष्ट्रकाण्डी स्त्री. (उष्ट्र इव काण्डोऽस्य जातित्वाद् ङीष्) खेड भतनुं पुष्प.
उष्ट्रगोष्ठ न. ( उष्ट्र+गोष्ठच्) अंटने राजवानुं स्थान. उष्ट्रग्रीव वु. ( उष्ट्रग्रीवा आकारत्वेनास्त्यस्य अर्श. अच्)
'सुश्रुत'भांडलो भगंदर रोग - उष्ट्रग्रीवस्तु पित्तजः । उष्ट्रधूसरपुच्छिका स्त्री. ( उष्ट्रस्येव धूसरः पुच्छ इव
मञ्जरी अस्या स्वार्थे कन् ह्रस्वः) खेड भतनुं आउ उष्ट्रधूसरपुच्छी स्त्री. (उष्ट्रस्येव जातित्वात् ङीष् ) उपरनो अर्थ दुखो
उष्ट्रनिषदन न. योगनुं खेड खास. उष्ट्रपादिका स्त्री. ( उष्ट्रस्य पादा इव पादो मूलमस्याः कपि अत इत्वम्) 5 भतनो भीन उपर पथराती वेलो, भूमिलता.
Jain Education International
उष्ट्रप्रमाण पु. ने आठ पण छे खेवुं शदल नामनुं पशु. उष्ट्रशिरोधर पु. खेड भतनो भगंहर रोग - भगन्दरं तूष्ट्रशिरोधरं वदेत्-निदानम् ।
४३७
उष्ट्रस्थान न. ( उष्ट्रस्य स्थानम्) अंटने रवानुं स्थान. उष्ट्राक्ष पु. ( उष्ट इवाक्षाणि यस्य) i2 ठेवी खांज वाजी (धोडो).
उष्ट्रासिका (उष्ट्रस्येवासिका) अंटना ठेवु आसन. उष्ट्रिका स्त्री. ( उष्ट्रस्य आकारः पृष्ठावयव इव आकारोऽस्त्यस्याः उन्) ६१३ माटेनुं भाटीनुं खेड वास. (स्त्री. उष्ट्री स्वार्थे कन् ) सांढशी, अंटellधूर्भङ्गविक्षेपविदारितोष्ट्रिका शिशु० १२ / २६, उष्ट्री उष्ण पु. ( उष्+नक्) ग्रीष्मऋतु, ताप उष्ण हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् - सुश्रुते । डुंगणी, તે નામનું એક નરક, ગરમ સ્પર્શ. उष्ण त्रि. ( उष्ण + अच्) सोधे गरम पदार्थ, आजसु नहि ते, छक्ष, डायुं, अनुं- यावदुष्णं भवत्यन्नं यावदश्नाति वाग् यतः - मनु० ३ । २३७ उष्णक त्रि. ( उष्ण+कन्) उपरनो अर्थ दुख. पु. (उष्णं करोति उष्ण + णिच् + ण्वुल् ताव, ४२ पाणिनि: ५।२।७२. (पु. उष्णमिव करोति उष्ण+ कन्) खाजसु नहि ते, ४सही ४२नार. उष्णकर पु. ( उष्णः करो यस्य) सूर्य, खडानुं आउ. (त्रि. उष्णं करोति कृ + अच्) गरम ४२नार, अनुं अरनार, तपावनार, सूर्य.
उष्णकाल पु. ( उष्णः कालः कर्मधा० ) ग्रीष्म ऋतु.
-तक्रं नैव क्षते दद्यात् नोष्णकाले न दुर्बले-सुश्रुतः उष्णकिरण पु. ( उष्णाः किरणाः यस्य) सूर्य. उष्णग पु. ( उष्णमुष्णस्पर्शं गच्छति यत्र, गम् + आधारे ड) ग्रीष्माण.
उष्णगम पु. ( उष्णमुष्णस्पर्श आधारे घञ्) उपरनो अर्थ खो.
उष्णगु पु. (उष्णा गावः यस्य) सूर्य, आडानुं झाड. उष्णकरण न. ( उष्ण+करणे परे मुम्) गरम श्वानुं
साधन.
उष्णता स्त्री. ( उष्णस्य भाव तल् -त्व) गरमी, अनाप औष्ण्यः, उष्णिमन्, उष्णत्वम् । ગરમપણું उष्णदीधिति पु. ( उष्णाः दीधतयः यस्य) सूर्य. उष्णनदी स्त्री. ( उष्णा नदी) तपेली वैतरणी नही. यमद्वारे महाघोरे तप्ता वैतरणी नदी । उष्णरश्मि पु. ( उष्णा रश्मिर्यस्य) सूर्य – कुबेरगुप्तां दिशमुष्णरश्मी गन्तुं प्रवृत्ते समयं विलङ्घ्यकुमा० ५।५२
For Private & Personal Use Only
-
-
www.jainelibrary.org