________________
४३६
शब्दरत्नमहोदधिः।
[उल्लोच-उषसी
उल्लोच पु. (उद्+लुच्+घञ्) यंहरवी, मिया.. | उष् (भ्वा. प० स० सेट् –ओषति) मागg, 4 ४२वो, उल्लोप्य न. (उद्+लुप्+यत्) सौ.33 00..
-यश्चापि धर्मसमयात् प्रच्युतो धर्मजीवनः । दण्डेनैव उल्लोल पु. (उद्+लोल+घञ्) भोटो त, मोटु भोईं. तमप्योषेत् स्वकाद् धर्माद्धि विच्युतम् ।।- मनु० (त्रि.) मतियण, पना.
९।२७३, -ओषांचकार कामाग्निर्दशवकाउवटः पु. वे प्रातिशाध्य तथा यदुनो माध्य.२. महर्निशम् -भट्टिः ६९ , १ हेवो, भार, पी. उश त्रि. (वश्+क) २७॥ ४२तुं.
अभि+उष् –योत२३थी. ७ , अव+उष् -नीय उशत् त्रि. (वश्+शत) 6५२नो अर्थ हुमो. सुं६२, ता५रीन बाण- अवोषः नीयन म हास.. प्रिय, पवित्र, निष्पाप, अश्वी - वर्जयेदुशती उद्+ उष् - अत्यंत पाणj. उप+ उष् सभी५i वाचम्-महा० १२।२३५।१०
ला. प्रति+उष् सामे बाण. उशनस् पु. (वश्+कनसि संप्र०) शु नो . भविष्ठातव | उष त्रि. (उष्+क) नार, २. संध्या504, 500..
भाव, राक्षसोनी १२, वहभानु नाम व्य' (न.) A tak tal. (पु.) गुग, हवस, प्रभात, આવે છે તે એની બૌદ્ધિક કુશળતાને લીધે –
હા | રાત્રિનો શેષ ભાગ. कवीनामुशना कविः -भग० १०॥३७ , ते. ६. अने.
| उषगु पु. (उष्+अङ्गु) व. - उषगुश्च विधाता शस्त्रानो स्ययिता भनाय छ - शास्त्रमुशनसा
च मान्धाता भूतभावन:-भा. अनु० १७ प्रणीतम्अध्यापितस्योशनसापि नीतिम्-कुमा० ३।६
उषण न. (उष् क्युन) भी, पीपरीभूग, सू6. उशनसस्तोम पु. (उशनसः स्तोमो यत्र अलुक् समा०) ।
उषणा स्त्री. (उषण+टाप्) V6, यव्य, ५.५.२ એક દિવસે સધાતો એક પ્રકારનો યાગ યજ્ઞ.
___ -उपकुल्योषणा शौण्डी-भा. प्र. १. खण्डे, १. भागे । उशाना स्त्री. (वश्+ताच्छील्ये चानश्) सोमरस. वामi
उषत् पु. यदुवंशी. मे २०%80, श६. સાધનરૂપ એક જાતની પહાડી ઔષધિ.
उषती स्त्री. (उष्+शतृ वा. नुम् वा गुणाभावः)
सडल्या २3 व0 -ययाऽस्य वाचा पर उद्विजेत उशिज पु. (वश्+ इजि+किच्च) सान्नि, घी, अन्न, बुद्धि. (त्रि.) २७। २तुं..
न तां वदेदुषती पापलोक्याम् -महा० १८७१८ उशिज त्रि. (उशिज्+अस्त्यर्थे अर्श० अच्) बुद्धिमान;
उषद्गु पु. यदुवंशी. मे. २0%t. કક્ષીવાનના પિતાનું નામ.
उषद्रथ पु. पुरूवा . स. २01. उशी स्त्री. (वश+ई संप्र०) प्र.२नी. ६२५७, मना.
उषप पु. (उष् दाहे+कपन्) मान, सूर्य, शिवृक्ष,
मार्नु काउ. उशीनर पु. ६. शनी में क्षत्रिय, - उशीनरो वै
उषर्बुध त्रि. (उपसि+बुध्यते+बुध+क्विप्) अग्निहोत्रना यत्रेष्ट्वा वासवादतिरिच्यते -महा० ३१३०।२९, ते.
समये. ल. - उषर्बुधः નામનો એક દેશ.
उषस न. (ओषति अन्धकारम उष+असन+किच्च) उशीर पु. न. (वश+ ईरन् किच्च) सुगंधीवो ,
प्रभात, ५२, प्रामुडूत - पञ्च पञ्च उषःकाल: वीरवाणो - प्रियंवदे ! कस्येदमुशीरानुलेपनं
स्मृतेः पञ्च-पञ्चाशद्घटिकोत्तरकाल: । (स्री.) । __ मृणालवन्ति च नलिनीदलानि नीयन्ते-शा० ३. अङ्के ।
संध्यान समय, - आसीदासननिर्वाणः प्रदीपार्चिरिउशीरक पु. (वश-ईरन् स्वार्थे कन्) 6५२नो अर्थ .
वोषसि- रघु० १२।१. पु. प्रभातनो भविष्य हेव. ओ.
उषस् (कण्ड्वादि० प० स०) प्रभात . - उषस्यति. उशीरबीज पु. (उशीरस्य बीजं योनिरत्र) 6त्तर हिमi
उपस्कर पु. (उषः करोतीति) यंद्रभा. આવેલો તે નામનો એક પર્વત.
उषस्कल पु. (उपसि कलः यस्य) ५२५ो. उशीरादि न. वै६४॥स्त्र प्रसिद्ध ते. नामान, 'पतिसार'
उषस्पति पु. (उषसः पतिः) मानिसुद्ध. ગ્રંથના અધિકારમાં ચક્રદત્તે કહેલ એક પાચન. उषसपूजा स्त्री. पौष महिनामा सवारे ४२वम मावती उशीरिक त्रि. (उशीरं पण्यमस्य ठन्) सुगंधी वस्तुमा पानी पू%. વેચનાર.
उषसी स्त्री. (उषं तापकत्वात् दिवसं स्यति सो. क. उशेन्य त्रि. (वश् बा. केन्य) २७॥ ४२योग्य. डीप) सायं, संध्या, Ais.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org