________________
४३० शब्दरत्नमहोदधिः।
[उब्ज-उमा उब्ज (तुदा. पर. सेट् अक.-उब्जति) स२१-सीधु ४२. | उभयविध मन्ने ४.. नि स॥थे. उब्ज -यत्तान, धु, ७२, साधार्नु सटुं। उभयविधि त्रि. (उभये विधि अत्र) पन्ने प्र.८२ वाणु. २वं.
उभयविपुला स्त्री. म. म.२नाम. उब्जक त्रि. (उब्ज्+ण्वुल्) स२तावाj.
उभयविभ्रष्ट त्रि. (उभयेषु विभ्रष्टा) ४ अडान नही उभ् (तुदा. पर. स. सेट उभति) भ२, ५२. અને ત્યાંના નહીં તે બંને સ્થાનથી ભ્રષ્ટ હોય – उभ त्रि. द्वि. (उभ्+क) मे, मे थी युत, मने. कच्चिन्नोभय-विभ्रष्टश्छिन्नाभ्रमिव नश्यति-भग०६१३८
(આનો કેવળ દ્વિવચનમાં જ પ્રયોગ થાય છે.) उभयतोदत पु. स्त्री. (उभयतो दन्तः दन्तपङिक्तरस्य उभक त्रि. द्वि. (उभ्+क अकच्) 6५२नो अर्थ हुमो. वा दतादेशः) 6५२ अने. नीये. पन्ने त२६ ६iतावो (मानो द्विवयनमi ४ प्रयोग थाय छे.)
મનુષ્ય વગેરે. उभय त्रि. (उभ+अयच्) २. अवयवाj, auuथी. उभयतोदन्त त्रि. (उभयतो दन्तः दन्तपङिक्तरस्य) યુક્ત. (આનો એકવચન અને બહુવચનમાં પ્રયોગ 6५२नो अर्थ हुमो. थाय छे.) - पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति । उभयतोमुख त्रि. (उभयतो मुखे यस्य) ने. २६ अपूजितं तु तद्भक्तमुभयं नाशयेदिदम् ।। -मनु० મુખવાળું ઘર વગેરે.
२।५५, -उभयमानशिरे वसुधाधिपाः-रघु० ९।९. उभयवेतन पु. (उभयोः भेद्ये स्वामिनि च वेतनं यस्य उभयचर त्रि. (उभयत्र उभयोर्वा चरति चर्+ट) पृथ्वी | अयच्) बने त२इनो ५०२ माना२ पासूस..
सने शम वियना२ ५क्षा वगैरे. - उभयत्रचर. उभयव्यञ्जन त्रि. (उभयानि व्यञ्जनानि यस्य) उभयच्छन्ना स्त्री. (उभयैः छन्ना) ने ती. ५.35मान (स्त्री पुरुष) बनेन यि. रामनार. દશવનાર અલંકાર.
उभयसंभव पु. (उभये च ते संभवाश्च) दुविधा, पन. उभयतश्शीर्णी स्त्री. (उभयत शीर्षे यस्याः शीर्षन्नादेशः) તરફની આપત્તિ.
જ્યોતિષ્ઠોમ યજ્ઞના આદિ અને અંતમાં પ્રાયણીય उभयस्नातक त्रि. (उभयेषु स्नातकाः) ४. पोतान
અને ઉદયનીય-એ બે શીર્ષ જેને છે તેવી ગાય. અધ્યયન અને બ્રહ્મચર્યવ્રત બંને શિક્ષણ પૂરાં કયાં उभयतस् अव्य. (उभय+तसिल)जनेत२३थी - शक्ति | छत.
चोभयतस्तीक्ष्णामायसं दण्डमेव वा । -मनु० ८।३१५ | उभयादन्ति अव्य. (उभौ-दन्तौ प्रहरणं यत्र युद्धे इच्) उभयतःपाश त्रि. (उभयतः पाशः यस्य) छेनी बने. જે યુદ્ધમાં બન્ને દાંત હથિયાર તરીકે હોય તે યુદ્ધ. બાજુએ જાળ બિછાવેલી હોય તે.
उभयान्वयिन् त्रि. (उभयेऽन्वयिनः) ने स्थितिमा उभयतःपुच्छ त्रि. (उभयतः पुच्छं यस्य) ने बने. લાગુ પડે તે તરફ પૂછડાં હોય તે.
उभयालङ्कार त्रि. (उभयेऽलङ्काराः) तुम अर्थ अने. उभयतःप्रज्ञ त्रि. (उभयतः प्रज्ञः) महार माने. २६६२थी | शनिबन या ५ ते. छ श3.
उभयेधुस् अव्य.स. हिवस, हिवस.. - अग्निहोत्रउभयत्र अव्य. (उभय+त्रल्) मन्ने त२६, मन्नेमा. ____ मुभयेधुरहूयत- ऐतरेयब्राह्मणे ५।२९ । उभयथा अव्य. (उभय+थाल) मेरीत, मेघारे, मन्ने उम् अव्य. (उ. वा डुमि) रोषम, स्वी॥२i तथा अरे. - उभयथाऽपि घटते- विक्रम० ३
પ્રશ્નમાં વપરાય છે, સૌજન્ય અને સત્વનાને પ્રગટ उभयद्युस् अव्य. (उभय+धुस्) हिवसे, बने કરનાર વિસ્મય આદિ દ્યોતક અવ્યય. हिशामीमा सावत अन्न हिवसे. - योऽन्येधुरु- उमा स्त्री. (ओः शिवस्य मा लक्ष्मीरिव) पार्वती, दुहवी, भयधुरभ्येति-अथर्ववेदे-१।२५।४
६२. (वे+मक्) सणसीनु , हाति, ति, उभयपदिन् त्रि. (उभयानि पदानि यत्र) ठेभ. ५२२५.६ iति. -उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां અને આત્મપદના પ્રયોગ કરાયેલા હોય.
सुमुखी जगाम-कुमा० ११२६ (उ मा इति- भीड, उभयविद्या स्त्री. (उभये च ता विद्याश्च) प्रा२नी. अस. ४. तपस्या न. ४२),- उमामुखे बिम्बफलाधरोष्ठे વિદ્યાઓ–પરા અને અપરા એટલે અધ્યાત્મવિદ્યા व्यापारयामास विलोचनानि-कुमा० ३।६७, -उमाઅને લૌકિક વિદ્યા.
वृषाङ्कौ-रघु० ३.२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org