________________
उपेक्षण-उप्य
शब्दरत्नमहोदधिः।
४२९
उपेक्षण न. (उप+ईश्+ भावे ल्युट) त्यास, हसीनता, | उपोदक त्रि. (उपगतमुदकम्) ५४ीन पास. २३८.
मध्यस्थता, २0%ीन सात 60यमन . - (अव्य. सामीप्यार्थे) पानी पासे..
सामनां दानेन भेदेन दण्डेनोपेक्षणेन च । उपोदकी स्त्री. (उपगतमुदकं यत्र गौरा. डीप्) पूतिका उपेक्षणीय त्रि. (उप+ईश्+अनीयर) त्या ४२वा योग्य, १६ मा, पोई - द्वादश्यां पारणं कुर्यात्
પ્રતીકારને માટે નહીં વિચારવા યોગ્ય, દરકાર નહિ ___वर्जयित्वाप्युपोदकीम्-कूर्मपु० કરવા યોગ્ય, પરવા ન કરવા લાયક.
उपोदिका स्त्री. (उपाधिकमुदकं यत्र उदादेशः संज्ञायां उपेक्षा स्त्री. (उप+ईक्ष् +अ+टाप्) त्या, हसीनता, | कन्) पूतिका श०६ हुभो, पाई - उपोदिका-दधिभ्यां
-कुर्यामुपेक्षा हतजीवितेऽस्मिन् - रघु० १४/६५, | तु सिद्धा मदविनाशिनी- चरकः ६२२ नलित, 'म । ४२॥ योग्य नथी' मेवा | उपोदीका स्त्री. 6५२नो. म. हुमो. Ast२i मे. शन, यित्तने. शुद्ध ४२वा माटे स्त्रमi | उपोद्ग्रह पु. (उप+उद्+ग्रह+अप्) Lन..
४ी. य॥२ भावनामामांनी 5-60सीनता. उपोद्घात पु. (उप+ उद्+हन् गतौ ज्ञानार्थता आधारे उपेडकीय त्रि. (नामधातु पर. उप एडक क्यच्) घे2010 | घ) थाहिनी. भादोयन३५. संगति. - सप्रसङ्ग સાથે કરાય તેવો વર્તાવ કરવો.
उपोद्घातो हेतुतावसरस्तथा । म., बायो - उपेत त्रि. (उप+ईण्+क्त) ५से. आयेद, प्राप्त. ययेद, | तत्प्रतिच्छन्दकमुद्घातेन माधवान्तिकमुपेयात् । पासे. Auce, 64नयन. सं.२७॥२ पास, समाधान | उपोद्वलक न. (उप उद् वल् ण्वुल क) समर्थन., भाटे स्त्री. पासे गये.स. -यं प्रव्रजन्तमनुपेतमुपेतकृत्यम् असर पुष्ट ३२नार.. -भा. १. स्क. ।
उपोद्वलन न. (उप+उद्+वल+ल्युट) 6दीपन, उत्ते४, उपेन्द्र पु. (उपगतं इन्द्रम्) वि.-ममोपरि यथेन्द्रस्त्वं पुष्ट ४२९, समर्थन. ४२.
स्थापितो गोभिरीश्वरः । उपेन्द्र इति कृष्ण ! त्वां | उपोषण न. (उप+उष्ल्युट) 64वास.. – प्राप्ते+श्रीराम गास्यन्ति दिवि देवताः - भागवते-८
नवमीदिने मयो विमूढधीः । उपोषणं न कुरुते उपेन्द्रवज्रा स्त्री. गिया२ .१२८ २२४६unो . कुम्भीपाके महीयते ।।
छ - उपेन्द्रवज्रा जतजास्ततो गौ. इति वृ. २. ।। उपोषित न. (उप+वस्+भावे क्त) 64वास.. – नास्ति उपेन्द्रापत्यम् (उपेन्द्रस्यापत्यम्) महेव..
स्त्रीणां पृथग यज्ञः न व्रतं नाभ्यपोषितम्-मन० उपेय त्रि. (उप+इण्+यत्) 6पायथी. साध्य, प्राप्त (त्रि. कर्तरि क्त) 64वास. १२॥२ - उपोषितो २. योग्य, पासे. ४वा योग्य.
द्वितीयेऽह्नि पूजयेत् पुनरेव ताम्दुर्ग०. तिथ्या०, -पपौ उपेयिवस् त्रि. (उप+इण्+क्वसु -पा० ३।२।१०९) । निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिवलोचनाभ्याम्
पास गयेस, पास, भेगवेद - उपेयुषो मोक्षपथं रघु० २।१९ मनस्विनः- शिशु० २।११४
उपोष्य त्रि. (उप+वस्+अकर्मकधातुयोगे कालस्य उपेयुषी स्री. (उपेयिवस्डीप्) सभी५. गये.ला. स्त्री.. कर्मसंज्ञाविधानात् कर्मणि वा क्यप्) 64वास. रीन. उपोढ त्रि. (उप+व+क्त) १२२. ०.४वाये.क., व्यूड गणवायोग्यहिवस.वगेरे. (अव्य. उप+वस्+ल्यप्)
२यनाम गोडवायेद सैन्य - उपोढशब्दा न ઉપવાસ કરીને. रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते गजः- शा० ७. | उप्त त्रि. (वप्+क्त) वास, सेभ सना४ वगैरे वाव्यु अङ्के । पासे, सभी५ - तदुपोढैश्च नभश्चरैः पृषत्कः- | डोय. ते त२ - सर्वं क्षणेन तदभूदसदीशरिक्तम् । कि० १३ ।२३ ५२४ोसी, (न. भावे क्त) .5 सतनी | भस्मन् हुतं कुहकराद्धमिवोप्तमूष्याम्-भाग० १।१५।२१, લકરની ગોઠવણ-વ્હ.
भुं उत. उपोत त्रि. (उप+वेञ्+क्त) ५रोवेस.
उप्तकृष्ट त्रि. (पूर्वमुप्तं पश्चाद् कृष्टम्) प्रथम वावीन. उपोती स्त्री. (उप+वेब्+ङीप्) पूतिका २० हुमो, पछी उस.. पो. - द्वादश्यामपोती त्यक्त्वा पारणं कर्यात-स्मृतिः। उप्ति स्त्री. (वप+क्तिन) वाव
वावं. वावए.. उपोत्तम त्रि. (उपगतमुत्तमम्) छेदानी पासेन ५j, उप्तिम त्रि. (वप्+क्ति+मप् च) पाववाथी. थयेस. અંતની પૂર્વે થનાર
उप्य त्रि. (वप्+कर्मणि क्यप्) alaal योग्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org