________________
४२६ शब्दरत्नमहोदधिः।
[उपागति-उपाध्याया उपागति स्त्री. (उप+आ+गम्+क्तिन्) पासे. भाव. | उपात्यय पु. (उप+अति+इण्+अच्) सौ. सन. उपागम पु. (उप+आ+गम्+अ) स्वीt२, सभी५. ४. | शास्त्रीय मायारने मोजावी, संधन. २. . उपान न. (उपगतमग्रम्) टोय मगर 5181नो भाका, "परावनुपात्ययः" - पाणिनिः ३।३।३८, नाश, मर्नु ગૌણ અંગ.
संघन. उपाग्रहण न. (उप+आ+ग्रह ल्युट) सं२४८२पूर्व वर्नु उपादान न. (उप+आ+दा+ल्युट) A९ ४२j, इंद्रियान. ગ્રહણ કરવું તે અથવા શરૂઆત કરવી.
પોતપોતાના વિષયો તરફથી પાછી વાળવી, કાર્યથી उपाग्रहायण अव्य. (आग्रहायण्याः समीपम्) भास२ અભિન્ન કારણ, જેમ કે કુંડલ-કડાં વગેરેનું કારણ માસની પૂનમ લગભગ.
सोनु -निमित्तमेव ब्रह्म स्यादुपादानं च वेक्षणात् उपाग्रहायणि अव्य. (आग्रहायण्याः समीपम्) 6५२नो
अधिकरणमाला, -प्रकृतिश्चो पादानकरणं च मर्थ दुमो..
ब्रह्माप्युपगन्तव्यम्-शारी०, सांध्यत्रम %ude. उपाघ्रा (भ्वादि. पर.) सूंघj, यूम..
यार वस्तुमीमाथी. मे -प्रकृत्युपादानकालभागाख्याःउपाङ्ग न. (उपमितमङ्गन) प्रधान, भुण्य, अंगने. ५यो,
सां. का. ५० વેદાંગ સમાન કોઈ શાસ્ત્ર, પરિશિષ્ટ, શરીરને ઉપયોગી
उपादानलक्षणा स्त्री. (उपादानात् स्वार्थस्य ग्रहणात् प्रत्यंग- पुराण-न्याय-मीमांसा- धर्म-शास्त्राणि |
लक्षणा) मत्स्वा लक्षu.भ3 -'कुन्ताः चत्वार्युपाङ्गानि वेदस्य । (जैन-) २. 641गने -
प्रविशन्ति' मा कुन्त. २०६थी कुन्तधारीन. विशे ઔપપાતિક, રાજપ્રશ્નીય, જીવાજીવાભિગમ, પ્રજ્ઞાપના,
सक्षस - स्यादात्मनोऽप्यपादानाद एषोपादानलक्षणाસૂર્યપ્રજ્ઞપ્તિ, જંબૂઢીપપ્રજ્ઞપ્તિ, ચંદ્રપ્રજ્ઞપ્તિ,
सा०द १०. परि० । નિરયાવલિકા, કલ્પાવતસિકા, પુષ્પિકા, પુષ્પચૂલિકા,
उपादिक पु. (उप+अद्+इन संज्ञायां कन्) 2.5 तनो वृष्६िu, (पु.) ति.स., टी.यु..
ही.. उपाचार पु. (उप आ चर् घञ्) (वाध्यम शल्नु) स्थान, विधि.
उपादेय पु. (उप+आ+दा+कर्मणि यत्) अ५५ ७२६८ उपाजिन त्रि. (उपगतोऽजिनम्) यामानी पासे गयेद,
યોગ્ય, ઉપાદાન કારણમાં સંબંધવાળું, તેથી અભિન્ન (उपगतमजिनं येन) यामाने. प्राप्त ७२८२,
ड, वियप वगेरेथ6ष्ट- भवे सौख्यं हित्वा (अजिनस्य समीपम्) यामानी से...
शमसुखमुपादेयमनधम्-शान्तिश० १।२१ उपाजे अव्य. (उप+अज् वा. के) हुजन समा५j,
उपाधा (जुहो० उभ०) यात्रिनष्ट २y, t६ स्त्रीने. हुम मण स्थापj, म६६ ४२वी..
शेसवावी. उपाजेकृत्य अव्य. हणमा स्थापान मा शम उपाधि पु. (उप+आ+धा+कि) अन्य ५३ २४० -उपाजेकृत्वा ।
वस्तुन. जी. शत. माउवा३५. ४५८ - उपाधिन उपाञ्जन न. (उप+अ+ल्युट) ७९८ वगैरेथा. दीप,
मया कार्यो वनवासे जुगुप्सितः रा० २।१११।२९, २७, दीप - सुधा-गोमयादिना संमार्जनानुलेपनम्- વિશેષણ, કુટુંબમાં પ્રસિદ્ધ ઉપનામ, ધર્મચિન્તા, मेधा-तिथिः । (आधारे ल्युट) i°४वानो. २ ન્યાયમત સિદ્ધ વ્યભિચાર દોષને જણાવનાર એક डाथ.
पहा -पदार्थ- विभाजकोपाधिमत्तम-मक्ता० ८ उपात्त त्रि. (उप+आ+दा+क्त) 8 5२८, प्राप्त उपाधेय त्रि. (उप+आ+धा+कर्मणि यत्) अभिनिवेश
७२८, भेगवे, ८.८ -क्षयं केचिदुपात्तस्य दुरितस्य | ४२वा योग्य, मारो५५, ४२वा योग्य, विशेष्य. प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्यते ।। । उपाध्याय पु. (उपेत्याधीयतेऽस्मात् उप+अधि+इड्+
भवि. पु. (पु.) २.६२ ॐने मह थयो छ मेवो हाथी.. घ) धर्मगुरु, विद्यापुर, मध्या५ - एकदेशं तु उपात्तविद्य त्रि. (उपात्ता विद्या येन) ४पोतार्नु । वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति
मात२ ५३ ज्यु छ . उपात्तविद्यो गुरुदक्षिणार्थी- | वृर्त्तयर्थमुपाध्यायः स उच्यते ।। -भवि० रघु० ५१
उपाध्याया स्री. अध्यापन. ४२नारी स्त्री..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org