________________
उपहास-उपागत]
शब्दरत्नमहोदधिः।
४२५
उपहास पु. (उप+हस्+भावे घञ्) ५२४६, 68t, | उपांशुग्रह पु. (उपांशोः ग्रहः) यशमनीयवी । नहास्यास्य-फलमस्यापहासस्य सद्यः प्राप्स्यास |
पारसवो. पश्य माम्-रघु० १२।३७; उपहासाय किं न उपांशुजप पु. (उपांशुश्चासौ जपश्च) 6५iशु. ५-मनमा
स्यादसत्सङ्गो मनीषिणाम्-मलमासतत्त्यम् ।। ___ मंत्री ना. ५. ४२वी. उपहासक त्रि. (उप हस् ण्वुल्) 68भ.२४२१. ४२८२. उपांशुदण्ड पु. (उपांशोः दण्डः) आपमेणे. १७ मागवावी.
(पु.) विदूष.5, भ.२४२८, भ२४२री, हास्यपूर वयन. उपहासपात्र न. (उपहासस्य पात्रम्) भ२४२री. ४२वानु उपांशुहत्या स्त्री. (उपांशुश्चासौ हत्या च) गुप्त. व.
साधन, Hi3, सवा योग्य. - उपहासास्पदम् । उपांशुयाज पु. (उपांशु+यज्+घञ्) ते नमन. मे. उपहास्य त्रि. (उप+हस्+कर्मणि यत्) सवा योग्य,
यश. મશ્કરી કરવા યોગ્ય, મશ્કરીથી નિંદવા યોગ્ય.
उपाक पु. (उप+अक+अच्) ५२२५२ सभी५. गये, उपहास्यता स्त्री. (उपहास्यस्य भावः तल्) 6५४८स.
५से. २डेल. ___ २al. uisuj. गमिष्याम्युपहास्यताम्-रघु० १३ ।
उपाकरण न. (उप+आ+कृ+ल्युट) में स्तोत्र प्रेष, उपहित त्रि. (उप+धा+क्त) भू., स्थापे, अप.
__यशन पशुने मे सं२४८२ १२वी, साम. उपाकरणકરેલ, સમીપે રાખેલ, આરોપણ કરેલ, ઉપાધિ સહિત.
कालेऽश्वमानीय-आश्व० १०।४, - वेदोपाकरणाख्यं उपहास्यता त्रि. (उप+हस्+कर्मणि ल्यत्) 64डास.
कर्मं करिष्ये-श्रावणीमन्त्रः ।। કરવા લાયકપણું.
उपाकर्मन् न. (उप+आ+कृ+ननिन्) मे तना उपहित त्रि. (उप+धा+क्त) भूस, स्थापेल, स
કર્મથી વર્ષના અંતમાં વેદપાઠનો ફરી આરંભ થાય કરેલ, સમીપે રાખેલ, આરોપણ કરેલ, ઉપાધિ સહિત.
છે તે કર્મ, સંસ્કારપૂર્વક શ્રુતિને ગ્રહણ કરવી, उपहिति स्त्री. (उप धा क्तिन्) भनि, निष्ठा
सं२७८२पूर्व ५शुने ।२j - उपाकर्मणि चोत्सर्गे उपहूत त्रि. (उप+वे क्त) गोदावल, भित्रित.. उपहूति स्त्री. (उप+हवे+क्तिन्) पीcudg, पटहप्रणाद
त्रिरात्रं क्षेपणं स्मृतम्-मनु० ४।११९ विहितोपहूतयः-शिशु० १४।३०
उपाकृत त्रि. (उप+आ+कृ+क्त) यशम वा माटे उपहत त्रि. (उप+ह+क्त) भूस, घरेस, मेट३५. सापे.सा..
सं२४८२युत ४२८. पशु, मानस - अनुपाकृतमांसानि उपहोम पु. (उपगतः होमम् प्रधानहोमम्) ६॥ ६२
देवान्नानि हवींषि च-मनु० भतरेयु, ७५योगमा दी . દેવતાવાળો, દશ દશ આહુતિવાળો, દશ દશ
(न.) उपाकरण -श६ मी. - यज्ञेषूपाकृतं वित्तम्દક્ષિણાવાળો એક હોમ.
महा० १२।२६८।२२ । उपहर न. (उप+हवृ+घ) .iत. माननी प्रश, 84l
उपाक्ष अव्य. (अक्ष्णः समीपम् टच्) नेत्रनी. पासे. योग्य - ऊर्मिप्रवाहैर्जाहनव्याः समानीतमुपह्वरम्-महा०
उपाक्रम् (भ्वा. पर.) डुमला 5२को, तू.टी. ५७. ३।३०८।४३. (न.) पासेन स्थान, छनो. मा,
| उपाख्या स्री. (उप+आ+ख्या+भावे अ+टाप्) प्रत्यक्ष, सत. स्थान, निर्जन स्थान -सर्वानाहूयोपह्वरे वैद्यान्
શબ્દ વગેરેથી કહેવું. ह० च० पूउ० सामीप्य, नि.24j. (पु.) २५.
उपाख्यान न. (उप+आ+ख्या+ल्युट) पूर्वजन। उपहान न. (उप+ह+ल्युट) पोदाव, मंत्रीच्या२पूर्व वृत्तांतनू थन- चतुर्विशतिसाहस्री चक्रे भारतबोलावj.
संहिताम् । उपाख्यानैविना तावद् भारतं प्रोच्यते बुधैः उपांशु अव्य. (उप+अंश+उ) निठन, मे.ति, भौन.. महा० १।१।१०१, विशेष. इथन, प्रथाविशेष.
परिचेतुमुपांशुधारणां कुशपूतं प्रवयास्तु विष्टरम्-रघु० | उपाख्यानक न. (उप+आ+ख्या स्वार्थे कन्) पूर्व5101 ८।१८. (पु.) गुप्त मंत्र को३नी. मे.5 .5२नो ४५- વૃત્તાંતનું પ્રતિપાદન કરનાર કોઈ ગ્રંથ, કહેવું, કથા भह स्वरमा ४२८. प्रार्थना - जिह्वौष्ठौ चालयेत् १२वी.. किञ्चित् देवतागतमानसः । निजश्रवणयोग्यः उपागत त्रि. (उप+आ+गम्+क्त) पोतानी भेणे. भावे.द., स्यादुपांशुः स जपः स्मृतः ।। इति ।
પાસે આવેલ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org