________________
४०४
उपगुध त्रि. ( उप + गुध् + रोधने क) सभीयमां रही रोडनार, गोंधी राजनार
शब्दरत्नमहोदधिः ।
उपगुरु पु. ( उपगतः सादृश्येन गुरुम् ) गुरुनी पेठे उपदेश वगेरे ४२नार, सहाय, शिक्ष. ( अव्य. गुरोः समीपम् गुरौ वा) गुरुनी पासे, गुरूमां. उपगूढ न. (उप+गुह्+भावे क्त) सिंगन - उपगूढानि
सवेपथूनि च कु० ४।१७, भेटवुं - कण्ठाश्लेषोपगूढम् -भर्तु० ३।८२. (त्रि. उप गुह् कर्मणि क्त) खालिंगन अरेल, भेटेल, अस्त, पीडायेसो – कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः - भाग० ४ । २८ ६ सय्छाहित, ढांडेल. -लताभिः पुष्पिताग्राभिरुपगूढानि सर्वतः रा०
४ १ ९
उपगूढक त्रि. (उपगूढ चतुरर्थ्यां क ) खासिंगितनी પાસેનો પ્રદેશ વગેરે.
उपगूहन न. ( उप + गुह्- ल्युट् ओरूत्) आलिंगन, भेटवु ते - कृतिः प्रमाद आनन्दः समयोऽप्युपगूहनम् - सा० द० ६. परि०, गुप्त राजवुं छुपाववु, आश्चर्य. उपगेय न. ( उप गै यत्) गायन, गीत. उपगोह्य त्रि. ( उप + गुह् + ण्यत् ऊत्वविधौ अच एव ग्रहणान्न ऊत्वम्) खालिंगन अरवा योग्य, भेटवा योग्य, ग्रहए। ४२वा योग्य. (न. उप + गुह् + भावे ण्यत्) आलिंगन, भेटवुं.
उपगौर त्रि. (उपगतो गौरम्) गौर वर्षाने प्राप्त थयेस. उपग्रस् (भ्वा० पर०) गणी धुं, हडप हरी धुं, ગ્રહણથી ગ્રસ્ત થવું.
उपग्रह पु. ( उप + ग्रह् + अप्) ६ usg. जंहीजाने नावु, उपयोग, अनुसता, हरा, भेडवु, स्वीद्वार, राहु-केतु वगेरे. (त्रि. उप + ग्रह+घञ्) ६ पडायेस डेही वगेरे.
उपग्रहण न. (उप+ग्रह् + ल्युट् ) पासे रहीने ग्रह, पडवु, महह रवी, स्वीकार - वेदोपग्रहणार्थाय
तावग्राहयत प्रभुः - रामा० ११४१८ उपग्राह पु. ( उपग्रह + णिच् +अच्) घरवु, भूडुवु, लेट धरवी, उपहार, भेट. (त्रि. उपग्रह् + णिच् कर्मणि घञ्) भेट तरी खापवा योग्य. उपाग्राह्य त्रि. ( उप + ग्रह् + णिच् यत् ) सभीपमां श्र दुराववाने योग्य, न४२रा. (न. उप + ग्रह् + णिच् भावे यत्) उपहार, भेट.
Jain Education International
[उपगुध-उपचरण
उपघात पु. ( उप + हन्+घञ्) नाश पभाउ - तथात्वं चेदिन्द्रियाणामुपघाते कथं स्मृतिः- भाषापरि० ४८, કર્મ માટે અયોગ્યતા સંપાદન કરવી, અપકાર સ્ત્રીનાં च प्रेक्षणालम्भमुपघातं परस्य च मनु० २ । १७९, ઇંદ્રિયોનું પોતપોતાનું કાર્ય કરવામાં અસમર્થપણું, रोग, पापनी समूह, खेड भतनो होम. उपघातक त्रि. (उप + न् + ण्वुल्) नाश ४२नार, पीडा २नार.
उपघातिन् त्रि. ( उप + न् + णिनि, स्त्रियां ङीप् उपघातिनी) ઉપરનો અર્થ જુઓ.
उपघोषण न. ( उप घुष् ल्युट् ) ढंढेरो पीटाववो, प्राशित उखु, भरेर डरते.
उपघ्न पु. ( उप + हन् घञर्थे कन् ) पासेनो आश्रय, सगोसंगनो आधार -छेदादिवोपघ्नतरोर्व्रतत्यौ - रघु० १५ ।१
उपना
(भ्वा० पर०) सूंधवुं - पर्यश्रुरस्वजत मूर्धनि चोपौ रघु० १३ ७०
उपच त्रि. ( उपचिनोति उप + चि+डवा) (उपयय ४२नार, वृद्धिद्वार.
उपचक्र पु. ( उपगतः सादृश्येन चक्रं चक्रवाकम् ) ચક્રવાકના જેવું એક પ્રકારનું લાલ પક્ષી भृङ्गराजोपचक्राश्च लोहपृष्ठाः पतत्रिणः भा. व., चकोरै रुपचक्रैश्च पक्षिभिर्जीवजीवकैः महा० १७८ । ७. ( अव्य. चक्रस्य समीपम्) पैडांनी पासे, पैडां पर. उपचक्षुस् न. (उपगतं चक्षुर्दर्शनानुगुण्यार्थम्) उपनेत्र,
यश्मां
उपचतुर त्रि. (उपगताश्चत्वारो यस्य) यारनी संख्यानी पासे रहेनार, लगभग यार. ( अव्य. चतुरस्य सामीप्यादी) ह्या यतुर माशसनी पासे, यारनी કે पासे.
उपचय पु. ( उप + चि+भावे + अच्) वृद्धि, यढती - स्वशक्त्युपचये केचित् परस्य व्यसने परे - शिशु० २।५७, - तदेतेषामस्मत्पुत्राणां ज्ञानोपचये भवन्तः प्रभाणम् - हितो० कथामुखे, उन्नति, भ्योतिषशास्त्र પ્રસિદ્ધ લગ્ન સ્થાનથી છઠ્ઠું, દશમું, અગિયારમું વગેરે
स्थान..
उपचर त्रि. ( उप चर् अच्) पासे ४, सिङित्सा ४२वी.
उपचरण न. (उप चर् ल्युट् ) पासे ४, पहोंय.
For Private & Personal Use Only
www.jainelibrary.org