________________
३८६
उदसन न. ( उद्+अस् + ल्युट् ) जसेड़वु, असे वु, दूर, २६.
उदस्त त्रि. (उद् अस् क्त) બહાર નીકળેલ परिभ्रमद्गात्रउदस्तलोचनः - भाग० ३ ।। १९ । २६ उदस्तात् अ. (उद् अस्ताति) ३५२ - विधूतवल्कोऽथ हरेरुदस्तात् प्रयाति चक्रं नृप । शैशुमारम्-भाग० २।२।२४
शब्दरत्नमहोदधिः ।
उदस्थान न. (उद्गा प्लावितं स्थानम्) पाशीची लाभयेस स्थान ( उदून: स्थानम् ) पाशानुं स्थान. उदहरण त्रि. (उदकं क्रियतेऽनेन हृ+करणे ल्युट् उदादेशः)
घडी.
उदहार त्रि. (उदकं हरति ह + अणू) पाशी सई ४नार. (पु, उद+ह+घञ्) पाशी सर्व ४. उबाज पु. ( उद् + अज्+घञ् न कुत्वम्) हांडवु, मेवु, पशुखीने बांडनार,
पशुखोने
उदात्त पु. ( उद् + आ + दा + क्त) उय्य स्थाने उय्यारेस સ્વર, ઉદાત્ત સ્વરવાળું, સાહિત્યપ્રસિદ્ધ, સત્ત્વશાલી નાયક, દાન, એક પ્રકારનું વાજિંત્ર, તે નામનો એક स्वरनो लेह, खेड संहार (त्रि.) - अविकत्थनः क्षमावान् अतिगम्भीरो महासत्त्वः । स्थेयान् निगूढमानो धीरोदात्तो दृढव्रतः कथितः ।। -सा० द० ३. परि०, - उदात्तं वस्तुनः संपन्महतां चोपलक्षणम्-काव्य० १०, ( त्रि. ) भोटु समर्थ, हाता लोकातिशयसंपत्तिवर्णनोदात्तमुच्यते - सा० द० १०. परि० । उदात्तनायक (पु.) भडाडाव्यना मुख्य नायउनी खेड ५.५२ - चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् काव्य० ३ उदातराघव (पु.) ते नामनु खेड नाट उदान पु. ( उत् + आ + अन्+घञ्) अर्ध्व गतिवानी वायु, हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशे स्याद् व्यानः सर्वशरीरगः ।। -महा० बनप०, ઓડકાર કરાવે છે તે વાયુ, ડૂંટી, ઉદરાવત, थोड भतनो सर्प, पक्ष्म-पापा..
उदानी (भ्वा पर.) उन्नत अवु, उठाउवु. उदापु पु. ( उद् + आप् + उन्) ४शसंघनों पीत्र, खेड क्षत्रिय. उदार पु. ( उद्+आ+रा+क) छाता, भोटु, सरण, चतुर, गंभीर, डुराण, असाधारए। - इत्यर्घ्यपान्नानुमितव्ययस्य घोरुदारामपि तां निशम्य रघु० ५।१२, तथा हि ते शीलमुदारदर्शने ! -कुमा० उदारचेतस् त्रि. (उदारं चेतोऽस्य) उद्दार मनवाणुं, મોટા મનવાળું.
Jain Education International
[उदसन - उदाहरण
उदारता स्त्री. (उदारस्य भावः तल्) उछारपशु. उदारत्व न. ( उदारस्य त्व) उपरनो अर्थ दुख.. उदार्थिन् त्रि. (उद् + आ + ऋ + अथिन्) ये खवनार. उदारी त्रि. (उदारा धीः यस्य) उत्कृष्ट बुद्धिवानुं - धियः समग्रैः स गुणैरुदारधीः- रघु० (पु. उदारा महती सर्वार्थ-विषयत्वात् धीर्यस्य) विष्णु निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः- विष्णुस०, (स्त्री. उदारा धीः ) उत्कृष्ट बुद्धि
उदारवीर्य त्रि. (उदारं वीर्यं यस्य) जूज शक्तिशाणी, અત્યંત શક્તિસંપન્ન.
उदारवृत्तार्थपद त्रि. (उदारं वृत्तमर्थं पदं च यत्र) भां
उत्तम प्रहारना छंह, अर्थ खने पहो होय ते (अव्य). उदारसत्त्वाभिजन त्रि. (उदारं सत्त्वमभिजनं यस्य ) જેનો ઉત્તમ કુળમાં જન્મ હોય અને જેનું ઉત્તમ ચારિત્ર પણ હોય તે उदारसत्त्वाभिजनो हनूमान्
-
- रा० ४।४७।१४.
उदावत्सर (पु.) उद्ववत्सर शब्द दुख. उदावर्त्त पु. (उद्+आ+ वृत्+घञ्) भणभूत्राहिना वेगने
रोडवाथी थतो भेड भतनो रोग. (पु. उदकस्य आवर्त्तः) पाएशीनुं यहाद्वार लभवु, पाशीनो लभरो . उदावर्त्ता स्त्री. (उद् + आवृत् + अच्+टाप्) स्त्रीनी खेड
જાતનો યોનિરોગ.
उदावसु पु. ( उद् + आवृत् + असुन्) निमिना वंशमां
પેદા થયેલ તે નામનો એક રાજા; જનકનો એક પુત્ર. उदाशय त्रि. (उदकस्य आशयः) सरोवर - शरदुदाशये
साधुजातसत्सरसिजोदरश्रीमुखा दशा - भाग० १० । ३१ २ उदास पु. (उद् अस् घञ्) येईडवु, जसेडवु, हूर
वु, खजगा रहेवु, उपेक्षा, हरडार नहीं रवी. उदासितृ त्रि. (उद् + आस्+तृच्) २६२४२, हरडीह વિષયમાં નહિ પડનાર.
उदासीन त्रि. (उद् + आस् + शानच् ) मध्यस्थ, तटस्थ,
ત્રાહિત, અળગું રહેનાર, ઉપેક્ષા કરનાર, એક રાજા
उदासीनवदासीनमसक्तं तेषु कर्मसु - गीता - ९।९ उदास्थित पु. ( उद् + आ + स्था + क्त) द्वारपाल, अनुर ગૂઢ ચાર, છૂપી પોલીસ, પ્રવ્રજ્યાથી પતિત થયેલ
यर, अध्यक्ष.
उदाहरण न. (उद्+आ+ ह् + भावे ल्युट् ) दृष्टांत, छाजलो,
કહેવું, વ્યાપ્તિનું પ્રતિપાદક દષ્ટાન્તવચન उदाहरणमुत्कर्षयुक्तं वचनमुच्यते वेणी० अश्व० ન્યાય પ્રસિદ્ધ પંચાવયવ વાક્યમાંનું એક ઉદાહરણ,
For Private & Personal Use Only
www.jainelibrary.org