________________
उदरग्रन्थि-उदश्वित्] शब्दरत्नमहोदधिः।
३८५ उदरग्रन्थि पु. (उदरे ग्रन्थिरिव) गुस्म।२1, पणन. भावी वाणु शुभाशुभ - नन्वयमुदर्कः रोग
प्राक्तनस्य दुष्कृतस्य-दशकु०; -परित्यजेदर्थ-कामी उदरत्राण न. (उदरं त्रायतेऽनेन त्रै+ल्युट) म.२०i, | यो स्यातां धर्मवर्जितौ । धर्म चाप्य सुखोदक म.२५टो, पेट बांधवान, वस्त्र..
शोकविक्रुष्टमेव च ।। -मनु० ४।१७६ उदरथि पु. (उत्+ऋ+अथिन्) समुद्र, सूर्य. | उदच्चिस् पु. (उद्-ऊर्ध्वमर्चिः शिखाऽस्य) मी. उदरपिशाच पु. (उदरे तत्पूतौ पिशाच इव) सधैं मान Balmuaru मनि, महेव, शिव - ऋचेवोदर्चिषं વગેરે ખાઈ જનારો.
सूर्यं रामं मुनिरुपस्थितः । -रघु० १५।७६; (पु. न.) उदरपूरम् अव्य. (उदर+पूर्+साकल्ये णमुल्) पेट पूरतुं, Gial. uml, (त्रि.) 820 पावा - पेट मीन - उदरपूरं भुङ्क्ते-सिद्धा०
प्रक्षिप्योदचिषं कक्षे शेरते तेऽभिमारुतम् - शि०२।४२, उदरम्भरि त्रि. (उदरं बिभर्ति भृ+खि+मुम् च) 34. ज्योतिर्भय, 33%84- स्फुरदर्चिः सहसा तृतीयादक्ष्णः पोतानु, पेट भरना२, पेटम, मेऽसपेटु.
कृशानुः किल निष्पपात-कु० ३१७१ उदररोग पु. (उदरस्य रोगः) पटनो ओइरोय. उदई पु. (उत्+ अ +अच्) 20.स. ना. . तनो उदरवत् त्रि. (वृद्धमुदरमस्त्यस्य मतुप् मस्य वः) भी.टा. | रो.
वाणु, हवाj - उदरिक, उदरिन्, उदरिल | उदयं त्रि. (उदरे भवः यत्) पेटमा थना२. वगैरे.
उदलावणिक त्रि. (उदकीभूतं लवणमुदलवणं उदादेशः उदरव्याधि पु. (उदरस्य व्याधिः) पटनो रो. तेन पक्वम् ठञ्) 3 , भी.statj, मा. उदरशय पु. (उदरे शेते शी+अच्) पेटमा २डेनार, | उदवसित न. (उद्+अव+सि+सो वा क्त) घर, ગભશિયમાં રહેનાર.
આવાસ. उदरशाण्डिल्य पु. ते नामाना मे वि..
उदवज्र पु. (उदकस्य वज्रः) 4६५ २. साथेनो उदरसर्वस्व त्रि. पड़ जाना, पेटमर, स्वायु. व२साह. उदराग्नि पु. (उदरस्याग्निः) ४४२राग्नि, पाय मानि. उदवस्य त्रि. (उद् अव सो यत्) तिम, छej. उदराट पु. (उदर अट घञ्) 2ी यालना। 31.32. उदवाप पु. (उदकं वपति पिण्डस्थानीयतया वप् अण् उदराध्मान न. (उदरस्य आध्मान यस्मात्) पटना 1. उदादेशः) भात्र ४थी. श्राद्ध ४२८२, त५५ ७२८२. रोग-म॥२.
उदवास पु. (उदके व्रतार्थं वासः) व्रतने. माटे ४i उदरामय पु. (उदरस्यामं रोगं याति+नयति या+क) वास. - सहस्यरात्रीरुदवासतत्परा-कु० ५।२७
પેટનો રોગ, સંગ્રહણી રોગ, અતિસાર વગેરે – उदवाह पु. (उदकं वहति वह् + अण्) भेष, (त्रि.) यस्योदरादिना मूत्रं पवनो वा प्रवर्तते । दीप्ताग्ने- પાણી લઈ જનાર.
लघुकोष्ठस्य शान्तस्तस्योदराशयः ।। -वाग्भटः । उदवाहक त्रि. (उदकं वहति वह् +कप्) 6५२नी. अर्थ. उदरावर्त पु. (उदरे आवर्त्त इव गभीरत्वात्) नाम, मो. (पु.) मेघ. 2ी.
| उदवाहन न. ५४नु पात्र.. उदरिणी स्त्री. (उदरं तत्स्थगर्भोऽस्त्यस्याः इनि ङीप्) | उदशराव पु. (उदकपूर्णः शरावः) ulथा. भ.२, शाई
मि. स्त्री. - लम्बस्तनीमुदरिणीं विदीर्णोत्फुल्ल- ओउियु. पादकाम् । धात्रा वैरुप्यनिर्माणवैदग्धी दर्शितामिव ।। । उदशुद्धि त्रि. (उद्गा-उदकेन शुद्धिः) 40. 43 शुद्धि. -कथास० २०. तरङ्गे ।।
उदश्रयण न. (उद् अश्र क्यङ् ल्युट्) २314j, रोवाव. उदरिम् त्रि. (उदरं यस्यास्ति इनि) भी। 4.24nj.. उदश्रु त्रि. (उद्गतमश्रु यस्य) Airwi dai wiसुवाणु. उदरिल त्रि. (उदरं यस्यास्ति इलच्) 6५२नो साथ | उदश्वित् न. (उदकेन श्वयति-वर्धते श्वि+क्विप् उदादेशः) मो.
७ – पाने मूत्रमुदश्विच्च दधि शुक्तं च भोजने - खर्क पु. (उद्+अर्क्-अर्च्+वा घञ्) उत्तर , अधुपाएन भथेला.छा. - उदश्विच्छेष्मलं बल्यं
वृद्धि-सर्वद्धर्युपचयोदर्कम् भाग०३।२३।१३ , परिणाम, | श्रमघ्नं परमं मतम् - हारीते १८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org