________________
उत्सूर - उदकदातृ
उत्सूर पु. ( उत्क्रान्तः सूरम्) सायंडा, सig - उत्सूर्य પણ એ જ અર્થમાં.
उत्सूर्यशायिन् त्रि. (उद् सूर्य शी णिच् इनि) सूर्य ઊગ્યા પછીયે જે સૂઈ રહે છે.
उत्सृज् (तुदा० पर०) व्यवस्थित ४२, ४भाव, निश्चित २ - आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः महा० १२।९७।१० ।।
शब्दरत्नमहोदधिः ।
- उत्सृज्य अव्य. (उद्+सृज् + ल्यप्) छोडीने, त्याग ने. (त्रि. उद्+सृज् + क्यप्) त्याग ४२वा योग्य, છોડવા યોગ્ય.
उत्सृति स्त्री. (उत् सृक्तिन्) अंथी भति. उत्सृष्ट त्रि. (उद्+सृज् + क्त) छोडेस, त्याग दुरेल, महोक्षोत्सृष्टपशवः सूतिकागन्तुઆપેલ, બક્ષેલ
कादयः या० स्मृ० ।
उत्सेक पु. ( उद् + सिच्+घञ्) १. गर्व, खभिमान, "उपदाः विवशुः सम्यक् नोत्सेकाः कोशलेश्वरम्' - रघु० ४।७० २. छांट, वधारे उत्साह मामकस्यास्य सैन्यस्य हतोत्सेकस्य संजय !
-
महा० ८।७।१
उत्सेकिन् त्रि. (उत्सेक + इनि) १. अत्यंत घाणुं, ૨. ગર્વિષ્ઠ भाग्येष्वनुत्सेकिनी - श० ४ । १७. उत्सेचन न. ( उत्क्रम्य- आधारमतिक्रम्य सेचनम् ) आधारने ઓળંગીને કૂદવું.
उत्सेध पु. (उत्सेधति कारणमतिक्रम्य वर्द्धते उद्+सिध् पयोधरोत्सेधनिपातगत्याम् अच्) शरीर, हेड चूर्णिताः - कु० ५।२४, (पु. उत् + सिध् + भावे घञ् ) ઉંચાઈ, ઉન્નતિ, ઉભરેલી છાતી पयोधरोत्सेधविशीर्ण संहतिः - ( वल्कल) कुमा० ५|८०| (त्रि उत्सिध्कर्त्तरि अच्) युं. उत्स्नात त्रि. (उत् स्ना क्त) ने स्नान ४२वा महार આવેલો હોય.
उत्स्नेहन न. ( उत् स्निह् णिच् ल्युट् ) वियसित थं, सपसी पडवु, जाव.
उत्स्मित न. ( उत् स्मि क्त) भों भाव ते. उत्स्रष्टुकाम त्रि. (उत् सृज् तुमन् काम:) उत्सर्ग रवानी (४वा पड़ा हो, रहेवा परा हो) ईच्छावानी. उत्स्रष्टुमनाः
उत्स्वन पु. ( उच्चैः स्वनः) यो शब्द, यो जवा४. (त्रि. उच्चैः स्वन: यस्य) या शब्दवाणुं
Jain Education International
-
-
३८१
उत्स्वप्न त्रि. ( उत्क्रान्तः अतिक्रान्तः स्वप्नम् ) स्वप्नमां જોયેલ પદાર્થોનો સ્પષ્ટ વાણીથી વ્યવહા૨ ક૨ના૨, સ્વપ્નમાં બોલનાર.
उद् अव्य० ( उ + विप्+तुक्) प्राशमां (उच्चरति), विभागमां (उद्गच्छति), सालमां, ये सेवा अर्थमा, ( उत्तिष्ठति) उत्s मां, जनतामा आश्चर्यमां ( उत्सुकः ), शक्तिभां (उत्साहः ), मुख्ययशामा (उद्दिष्टः), बंधनमां, अभावमां (उत्पथः), मोक्षमां (उद्गतः) खनेर सेवा अर्थमां वपराय छे. यावानर्थ उद न. ( उन्दअच् नलोपः) पाएगी, ४५ उदपाने सर्वतः संप्लुतोदके भग० २।४६ उदक न. ( उन्द् + ण्वुल् नलोपः) पाएगी, ४५, पाएशीथी जनी शडे तेवुं तर्पण - अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते शिशु० २।३४, (पु. न., प्रा. उदग) खेड भतनी वनस्पति, जाशय (पु.) खेड छैन સાધુ, આવતી ચોવીસીના સાતમા તીર્થંકર. उदकिल त्रि. (उदक इलच्) पाएशीवाणु,
भय, रसधार.
उदकल उदकक्रिया स्त्री. (उदकेन क्रिया तर्पणम्) ४थी शास्त्रोत डिया ४२वी, तर्पण ४२वुं – उदककर्मन्, उदककार्य, उदकदान, वृकोदरस्योदकक्रियां कुरूवेणी० ६
उदककुम्भ पु. ( उदकस्य कुम्भः) पाएीनो घडी. उदककृच्छ्र पु. ( उदकसक्तुभ्यां भासाभ्यवहारेणोदककृच्छ्रः) ते नामनुं खेड व्रत.
उदकवेडिका स्त्री. (उदकस्य क्ष्वेडिका) ४सडीडा,
જેમાં એક બીજા ઉપર પાણી છાંટવામાં આવે છે. उदकगर्भ पु. ( जै. पा. उदगगब्भ) पाशीनो गर्भ,
પાણી રૂપે થનાર પુદ્ગલ પિરણામ, વાદળાં. उदकगाह पु. ( उदके गाहते) पाएशीयां पेसयुं, स्नान
-
४२.
उदकग्रहण न. ( उदकस्य ग्रहणम्) पाशी पीवुं. उदकचर त्रि. (उदके चरति च अच् ) ४५यर आएगी. उदकचारिन् त्रि. (उदके चरति णिनि ) ४णय. उदकज्ञात पु. ( जै. प्रा. उदगणाय) जना पाएशीना
દૃષ્ટાંતવાળું જ્ઞાતાસૂત્રનું બારમું અધ્યયન. उदकद त्रि. (उदकं ददाति) पाशी खापनार, उत्तराधिकारी. - उदकदानम्.
उदकदातृ त्रि. (उदकस्य दाता) पाशी हेनार उदकदायिन्, उदकदानिक.
For Private & Personal Use Only
www.jainelibrary.org