________________
३८०
उत्सव पु. (उद्+सू+अप) खोच्छव, खानं न व्यापार तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ।। मनु० ३।५९ विवाह वगेरे, उन्नति, खाजाही. उत्सवे वसने चैव दुर्भिक्षे राष्ट्र विप्लवे - हितो० १ १६४, - पराभवोऽप्युत्सव एव मानिनाम् कि० १।४१ उत्सवसङ्केत पु. (उत्सवः आनन्दजनकः सङ्केतो यस्य)
नाश, जरबाही.
દંપતિપણાના નિયમ રહિત સ્નેહપૂર્વક સ્વૈરવિહાર ક૨ના૨ પશ્ચિમમાં આવેલ તે નામની પર્વતવાસી એક मनुष्यभति, स्त्री- पुरुषनो संडेत शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान् - रघु० ४।७८ उत्साद पु. ( उत् सद् घञ्) गीतमुत्सादकारि मृगाणाम् - का. ३२ उत्सादन न. (उद्+सद् + णिच् + ल्युट् ) जसेडी नाजवु, ઉર્તન કરવું, નાશ કરવો, શરીરના અવયવ ચોળવા, उत्सादनं च શરીરને ખુશબોદાર પદાર્થ ઘસવા गात्रानां स्नापनोच्छिष्टभोजने - मनु० २।२०९ उत्सादनीय न. (उद्+सद्+ णिच् कर्मणि अनीयर् ) १. जसेडवा योग्य, उजेडी नांजवा योग्य-नाश પમાડવા યોગ્ય, ઉર્દૂવર્તન કરવા યોગ્ય कुर्यादुत्सादनीयानि॒ि सर्पांष्यालेपनानि च सुश्रुत० उत्सादि पु. ( भवाद्यर्थे अञ्) अञ् प्रत्ययनो प्रकृतिभूत
પાણિનીય વ્યાકરણ પ્રસિદ્ધ એક શબ્દસમૂહ - स च उत्स, उदपान, विकर, विनद, महानद, महानस, महाप्राण, तरुण, तलुन, पृथिवी, धेनु, पङ्क्ति, जगती, त्रिष्टुप् अनुष्टुप् जनपद, भरत, उशीनर, ग्रीष्म, पीलुकुण, (उद: स्थानदेशे) पृशदंश, भल्लकीय, रथन्तर, मध्यन्दिन, बृहत्, महत्, सत्वत्, कुरु, पञ्चाल, इन्द्रावसान, उष्णिह, ककुभ्, सुवर्ण, देव (ग्रीष्मादच्छन्दसि ) इत्यादि.
-
Jain Education International
-
शब्दरत्नमहोदधिः ।
उत्सादित त्रि. (उद्+सद् + णिच् क्त) जसेडेल, उजेडी નાંખેલ, સમૂળ નાશ પમાડેલ, ઉર્તન કરેલ. उत्सादितकषायेण बलवद्भिः सुशिक्षितैः । आप्लुतः साधिवासेन जलेन सुसुगन्धिनाम् महा० ७।८०।१० उत्सारक पु. ( उद् + णिच् + ण्वुल्) द्वारपाल, पडेरावाजी. उत्सारक (त्रि.) जसेउनार, हूर डरनार. उत्सारण न. (उद्+सृ+ णिच् + ल्युट् ) जसेउवु, दूर उखु, સ્થાનાન્તર કરવું, હલાવવું, ચલાવવું, અતિથિનું સ્વાગત
5.
[उत्सव-उत्सूत्र
उत्सारित त्रि. (उद् + सृ + णिच् + क्त) ६२ ४रेल, जसेल, यसावेस, हसावेस.
उत्साह पु. (उत्+सह्+घञ्) उत्साह - ममोत्साहभङ्ग मा कृथाः हि० ३, उद्यम, अध्यवसाय - उत्साहः स्याद् रसे हास्ये ताले केन्दुकसंज्ञके । वंशवृद्धिकरः पादैस्त्रयोदशमिताक्षरै:- सङगीतदामोदरः । निश्चय, उत्तव्य अभमां अतिस्थिर प्रयत्न - हसितेन भाविमरणोत्साहस्तया सूचितः - अमरु० १० राभखोनो खेड ગુણ, સાહિત્યશાસ્ત્ર પ્રસિદ્ધ વી૨ ૨સનો એક સ્થાયી लाव - - कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते- सा० द० ३; सूत्र, उल्याएा, हिंमत - नीताविवोत्साहगुणेन सम्पद्-कुमा०; अशिष्टता, ४३पशु. उत्साहक त्रि. (उत् + सह् + ण्वुल् ) उत्साहवा. उत्साहन त्रि. (उत् + सह् + णिच् + ल्युट् ) उत्साहने उत्पन्न ४२वी.
उत्साहयोग त्रि. ( उत्साहस्य योगः ) पोतानी शक्तिनो उपयोग ऽश्वो ते -चारेणोत्साहयोगेन मनु० १ २९८ उत्साहवर्द्धन न. ( उत्साह + वृध्+ णिच् + ल्युट् ) उत्साहनु उत्साहवत् त्रि. ( उत्साह + मतुप् ) उत्साहवाणुं.
वध (पु. उत्साहं वर्धयति) वीररस. उत्साहशक्ति स्त्री. ( उत्साह एवं शक्तिर्बलम् ) राभखोमां પરાક્રમનું કારણ એક જાતનું બળ, ઉત્સાહશક્તિ,
दृढता.
उत्साहिन् त्रि. ( उत्साह + इनि) उत्साहवाणुं. उत्सिक्त त्रि. (उदसिच् + क्त) वधारे, अतिशय वृद्धियुक्त, उद्धत, गर्विष्ठ – बाल- वृद्धातुराणां च साक्ष्येषु वदतां मृषा । - जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा मनु० ८।७१
-
उत्सिच्यमान त्रि. (उद् + सिच् + शानच् ) वृद्धि पामतुं वधतुं, गर्विष्ठ धर्तु.
उत्सुक त्रि. (उत्षु प्रेरणे+डु+कन्) उत्हावा,
मनोनियोगक्रिययोत्सुकं मे - रघु० २।४५, ઇચ્છિત વસ્તુ મેળવવાને માટે કાળક્ષેપને નહિ સહન કરનાર वत्सोत्सुकाऽपि स्तिमिता सपर्याम् - रघु० २।२२, - श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः - रघु० उत्सुकता स्त्री. (उत्सुकस्य भावः तल) उत्सुङपशु. उत्सुकत्व न. (उत्सुकस्य भावः त्व) उपरनो अर्थ दुखो. उत्सूत्र त्रि. ( उत्क्रान्तः सूत्रम्) विधिसूत्रने खोजंगीने ગયેલ, સૂત્રવિરુદ્ધ, શાસ્ત્રાજ્ઞાવિરુદ્ધ अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना - शिशु० २।११२.
-
For Private & Personal Use Only
-
-
www.jainelibrary.org