________________
-शिशु
३७८ शब्दरत्नमहोदधिः।
[उत्पादिका-उत्पलवा उत्पादिका स्री. (उत्+पद्+णिच् ण्वुल टाप्) | उत्पुच्छ नामधातुः (पुच्छमुदस्यति उद्+पुच्छ+णिङ्) J७९ ૧. ઉત્પન્ન કરનાર સ્ત્રી, ૨. હિલમોચિકા નામે એક आयु ४२j, 69tuj. -उत्पुच्छ्यते. (त्रि. उत्क्षिप्तः
तनो वेदो, 3. 15, ४. मे. ४ जुट्टीन, नाम.. पुच्छो येन) पूंछडु यु ४२॥२, 691॥२. उत्पादित त्रि. (उत्+पद्+णिच्+क्त) उत्पन्न ४३८, उत्पुट त्रि. (उद्घाटितं पुटमस्य) प्रमुख, सं.डोयायेद. प६८ ७३८ -अप्यनारम्भमाणस्य विभोरुत्पादिताः परैः नहित.
उत्पुटक पु. (उत्+पुट + क्वुन्) ते. नामना रोगनो उत्पादिन त्रि. (उत्+पद्+णिनि) 6त्पत्तिवाणु -सर्वमुत्पादि
64.द्रव. भगुरम्-हितो० १।२०८, (त्रि. उत्पादयति णिच्+ उत्पुत त्रि. (उत्+पु+क्त) 6त्यवान सं२७।२थी. सं२७१२युत. णिनि) उत्पन्न १२॥२.
કરેલાં યશપાત્ર વિગેરે. उत्पाद्य अव्य. (उत्+पद्+णिच्+ ल्यप्) 64न शन. | उत्पुलक त्रि. (उन्नतानि पुलकानि यस्य सः) रोमांयित,
-पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत्-स्मृतिः । જેનાં રૂંવાડાં ઊભાં થઈ ગયાં હોય તે, હર્ષોલ્લુલ્લ, (त्रि. उत्+पद्+णिच् कर्मणि यत्) 64न ४२५ प्रसन.
योग्य. -लावण्य उत्पाद्य इवास यत्नः -कुमा० १३५ | उत्पेय त्रि. (उद्धृत्य पेयम्) 640न. पीका दाय, उत्पाली स्त्री. (उत्पालयति अण्+ङीप्) मारीय, ઊંચે ખેંચી પીવા યોગ્ય. तंदुरस्ती.
उत्प्रभ त्रि. (उद्गता प्रभाऽस्य) ९८२ नजे.सी. उत्पाव पु. (उद्+पु+घञ्) यश पात्र वगैरेनो सं२४१२. ____न्तिवाj. (पु.) ॐगडती. मारिन. उत्पिञ्जर त्रि. (उत्+पिजि+कलन् वा लस्य रः) अत्यंत उत्प्राशन न. (उद्धृत्य प्राशनम्) 64050. Muj, 6५२ આકુળવ્યાકૂળ, ખળભળાટવાળું, મુક્ત, પાંજરામાં બંધ
ईनपा. न. डोय. ते, उभ. २डित.
उत्प्रास पु. (उत्+प्र+अस्-दीप्त्यादिषु घञ्) ५.स., उत्पिजल त्रि. (उत्+पिजि+क्लन् वाः) 6५२नो मथ म२४२, 68t, सहास्य, व्यंय. शुभी.
उत्प्रेक्षण न. (उत्+प्र+ईक्ष्+भावे ल्युट) मावन, उत्पिब त्रि. (उत्+पा+श) युं शन. पाना२, 6415. | ચિહ્ન વગેરે ઉપરથી કોઈ પદાર્થની સંભાવના કરવી, पीना२.
ઊંચે જોવું, પ્રત્યક્ષ જ્ઞાન મેળવવું, અનુમાન. उत्पिष्ट त्रि. (ऊर्ध्वतः पिष्टम् उद्+पिष्+क्त) ७५२थी. उत्प्रेक्षा स्त्री. (उद्+प्र+ईश्+अ+टाप्) भावन, ते. पीसेस, मथी. नजेस, जी. नide..
નામનો એક અથલિંકાર, જેમાં ઉપમાન અને ઉપમેયને उत्पीड त्रि. (उद्+पीड्+अच्) संघर्ष थी. पी.31 ४२८२, કેટલીક બાબતોમાં સમાન સમજવામાં આવે છે. --
-उत्पीड इव धूमस्य मोहः प्रागावृणोति माम्-उत्तर० सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । -क व्यप्र. ३।९, माधL 64.1वना२ - आकाङ्क्षन्ती नयन- उत्प्रेक्षावयव त्रि. (उत्प्रेक्षाया अवयवः) . ५.२नी. सलिलोत्पीडरुद्धावकाशम् -मेघ० ९१, docl xaus, 64.. सविता. -पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया- उत्प्रेक्षावल्लभ पु. (उत्प्रेक्षाया वल्लभः) अनामनी मे. उत्तर० ३।२९ (पु. उत्+पीड्+भावे ल्युट्) , वि.
दुः५, पी31, भथी नing, भंथन, पाउन.. उत्प्रेक्षित (त्रि.) तुलना ४२वाम मावी. डोय. ते. उत्पीडन न. (उत्+पीड्+ल्युट) माध, हुसउत्ते४, उत्प्रेक्षिन् त्रि. (उत्+प्र+ईश्+णिनि) 2. न.२, भंथन, पीउन.
ઉભાવન કરનાર उत्पीडयत् त्रि. (उत्+पीड्+शतृ) पी3८ ४२तु, हुम उत्प्लवन न. (उत्+प्लु+ल्युट्) ये पूj -द्रव्याणां
हेतुं, त्तेन भापतुं, मयि यतुं - अन्योऽन्य- चैव सर्वेषां शुद्धिरुत्प्लवनं स्मृतम् -मनु० ५।११५, मुत्पीडयदुत्पलाक्ष्याः-कुमार०
ઉપર તરવું, નહિ ડૂબવું, કૂદકો મારવો. उत्पीडा स्त्री. (उत्+पीड्+ स्त्रियां अ-टाप्) अत्यंत. पा.., उत्पलवा स्त्री. (उत्प्लवति उद्+प्लु+अच्+टाप्) नौ.51,
नानी. डो31, डा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org