________________
उत्पलगन्धिक-उत्पादशयन]
शब्दरत्नमहोदधिः।
३७७
कषायाणि पीत-रक्त-हराणि च । -चरकः २७. | उत्पाटक पु. (उत्+पट+णिच्+ल्युट) भूमाथी69.30 अ०, यंदवि।२०. मल- नवावतारं कमलादिवोत्पलम्- नजना२, ते. नामनी मे. रो.. रघु० ३।३६, पुष्ठीमाब. (त्रि. उत्क्रान्तं पलं-मासम्) | उत्पाटन न. (उत्+पट+णिच्+ ल्युट) भूमाथी 62.31 માંસ વિનાનું, માંસ રહિત.
नाम -निखातोत्पाटनं भङ्गः पतनं निर्गमस्तथाउत्पलगन्धिक न. (उत्पलस्य गन्ध इव गन्धोऽस्य, । सुश्रुते, मे. ५.२नी. रावेना.
समांसे इत्संज्ञायां कन्) भगनाव. disabj, | उत्पाटयोग त्रि. (उत्पाटस्य योगः) इसित ज्योतिषनो ગોશીષચંદન, ગોરોચન.
में योग उत्पलपत्र नं. (उत्पलस्य पत्रमिब) ४ाणे वाम उत्पाटिका त्री. (उत्+पट+णिच्+टाप्) ॐउनी नी२स આવતી પીયેલ, સ્ત્રીઓનાં સ્તન વગેરે ઉપર નખક્ષત,
छस, भूमाथी. 6.30 नमनार स्त्री.. 5 4.50 -सितिलादुत्पलपत्रसंनिभः समुत्थितो
उत्पाटित त्रि. (उत्+पट+णिच्+क्त) भूमाथी 6.30 नील इवाचलों महान्-विष्णुपु. १।४।२६
नल. उत्पलपत्रक न. (उत्पलस्य पत्रमिव कन्) भनी
उत्पाटिन् त्रि. (उत्+पट+णिच्+णिनि) भूगोछे ४२॥२ પાંખડીના આકારનું વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ વાઢકાપનું
-कीलोत्पाटीव वानरः-पञ्च० ११२१ એક હથિયાર.
उत्पात पु. (उद्+पत्+घञ्) 2. ४, ५६j -एकोत्पातेन उत्पलमेद्यक पु. वैद्यन्। 'सुश्रुत' थम डेस. १७६
ते लङ्कामेष्यन्ति हरिपुङ्गवाः-रामा० ५।६८।२३, બંધનની એક આકૃતિ.
उस्मात् पृथ्वी.६५ वगेरे हैवी ओ५ -सापि उत्पलशारिवा स्त्री. (उत्पलं तदाकारं पुष्पमस्त्यस्याः अादि० अच् कर्म०) धोजी. ५.स.स.२री, ते. नामना
सुकुमारसुभगेत्युत्पातपरम्परा केयम्- काव्य. १०, मरवतो...
1. तनो रोग, 6५२ 91.6-करनिहतकन्दुकसमाः
पातोत्पाता मनुष्याणाम्-हितो० १ उत्पलषट्क न. ५८ ३.७ मी.मायनो समूड. उत्पलसारिवा स्त्री. (उत्पलं तदाकारं पुष्पमस्त्यस्याः
उत्पातक त्रि. (उद्+पत्+णिच्+ण्वुल्) 6त्यातन., अर्शादि० अच् कर्म०) धो.५६सरी, ते. नामनो.
ઉત્પાત ઉત્પન્ન કરનાર, ઊંચે જવાના-કૂદવાના मे. वेद..
સ્વભાવવાળું. उत्पलावती स्त्री. (उत्पलमुत्पलाकारं नेत्रमस्त्यस्याः मतुप
उत्पातप्रतीकार पु. (उत्पातस्य प्रतीकारः) अशुम मस्य वः संज्ञायां दीर्घः) तनामनी में. अप्सरा.
| શકુનોના વિદ્ધથી બચવા માટે શાંતિનો ઉપાય. उत्पलिनी स्त्री. (उत्पलानि सन्त्यस्मिन् देशे तेषां समूहो
| उत्पाद पु. (उत्+ पद्+घञ्) उत्पत्ति -दुःखे च वा इनि डीप्) भनी वेद. -ववृधे सा महाराज !
शोणितोत्पादे शाखाच्छेदने तथा-याज्ञ० २।२२५. बिभ्रति रूपमुत्तमम् । अप्स्विवोत्पलिनी शीघ्रमग्नेरिव
(त्रि. उत्क्षिप्तः पादोऽनेन) या ३८८ ५वाणु. शिखा शुभा ।। -महा० तीर्थ० ३।९६।२५, भजनी | उत्पादक पु. (ऊध्वस्थिताः पादाः अस्य कप्) 18 સમૂહ, પોયણાની વેલ તથા સમૂહ.
५गवाणु २२. नामनु मे5 पशु. (पु.) पिता. (त्रि.) उत्पवन न. (उद्+पु+ल्युट) यशन पात्रीनो में ६. ४२५८२. -उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता
જાતનો સંસ્કાર, ઘી હોમવું, ધાન્ય વગેરેને હવામાં -मनु० २११४६ 63151. शेत२i stdai, Hi४, शोधन. २, शुद्धि | उत्पादन न. (उत्+पद्+णिच्+ल्युट) उत्पन. ४२ ते, १२वी. - -'द्रव्याणां चैव सर्वेषां शुद्धिरूत्पवनं ६. २ ते -उत्पादनमपत्यस्य जातस्य पालनं स्मृतम्'-मनु०
तथा -मनु० ९।२७ उत्पश्य त्रि. (उत्+दृश्+श) 2. ठोनार, या भुमवाj, | उत्पादशय पु. (उत्पादः ऊर्ध्वक्षिप्तः पादः सन् शेते ઊંચી દષ્ટિવાળું.
__ शी+ल्यु) १. 212151, २. जाग.. उत्पाट पु. (उत्+पट्+णिच्+घञ्) भूमाथी. जे.डी. उत्पादशयन पु. (उत्पादं शयनमस्य) १. टीटो.30 ५६.,
नाम, सभूण नाश ४२, सहारना सनम सा... २. पाण..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org