________________
३६४
उच्छिष्टमोदन न. ( उच्छिष्टं भ्रमरोच्छिष्टं मधु तेन | मोदते वर्द्धते मुद् + ल्युट् ) भी... उच्छिष्टान्न न. ( उच्छिष्टं च तदन्नं च) खेहु लोठन. उच्छिष्य त्रि. (उद् + शिष् + वेदे नि० क्यप्) जाडी राजवा યોગ્ય અન્ન વગેરે.
उच्छीर्षक न. ( उत्थापितं शय्यात उत्तोल्य स्थाप्यते शीर्षे यस्मिन्) भाथानो भाग, जोशी. (त्रि. उन्नतं शीर्षं यस्य) या मस्तवाणुं, अंयी शिक्षावाणुं धान्य.
उच्छुष्क त्रि. (ऊर्ध्वतः शुष्कम् ) या प्रदेश उपरथी સુકાઈ ગયેલ, ઊંચેથી સૂકાયલ.
उच्छून त्रि. (उद्+श्वि + क्त) उन्नत, सूजी गयेस, ईसी गयेल, वधेल, उन्नत –कामिन्याः कियदुच्छूनसुरः प्रेयान् समीक्ष्यते-प्राचीनाः, (न.) झेल्सो, सूवु, सूजी ४, ईसी ४.
उच्छृङ्खल नि. (उद्गतं शृङ्खलातः) बंधन रहित, नियंता રહિત, પ્રતિબંધ રહિત, ઉદ્ધત अन्यदुच्छृङ्खलं सत्त्वमन्यत् शास्त्रनियन्त्रितम् - शि० २।६२ उच्छृङ्गित त्रि. (उत् शृङ्ग इतच् ) भेजे पोतानां शींगडां ઉપરની બાજુએ સીધાં ઊભાં કર્યાં છે તે. उच्छेतृ त्रि. (उद्+छिद् + तृच स्त्रियां ङीप् उच्छेत्री) મૂળમાંથી ઉખેડી નાંખનાર, નાશ કરનાર. उच्छेद त्रि. (उद्+छिद् + भावे घञ्) छे, डायवु, भूजमांथी नाश 5 -सतां भवोच्छेदकरः पिता तेरघु० १४ ।७४
उच्छेदन न. (उद्+छिद् + भावे ल्युट् ) उपरनो अर्थ दुखो -यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः
शब्दरत्नमहोदधिः ।
-
आ० प० अ. १६३.
उच्छेद्य त्रि. (उच्छेदमर्हति उच्छेद् + अर्हार्थे यत्) भूणभांथी ઉખેડી નાંખવા યોગ્ય, નાશ પમાડવા યોગ્ય. उच्छेषण न. ( उच्छेष्यते उद् + शिष् + कर्मणि ल्युट् ) उच्छिष्ट, भमतां जाडी रहेलु, खेहु.
उच्छेष्य त्रि. (उच्छेष्यते उद् + अर्हार्थे यत्) जाडी राजवा
Jain Education International
योग्य.
उच्छोषण न. ( उद्+शुष्+ णिच् + ल्युट् ) अत्यंत सुडावु,
સારી રીતે સુકાઈ જવું यच्छोकमुच्छोषणमिन्द्रियाणाम् ।। -गीता. २।८, ( त्रि.) संताय उपभवनार, अत्यंत सूडवी नांजनार - उच्छोषणं समुद्रस्य पतनं चन्द्रसूर्ययोः- रामा०
[ उच्छिष्टमोदन - उज्जयिनी
उच्छोषुक त्रि. (उद्+शुष्+वा उक) येथी शोष पामेल- सूडायेव, अत्यंत सूडायेस.
उच्छ्रय पु. ( उत्+श्रि + अच्) गया, उन्नतपशु. 'सीसावती गणित' प्रसिद्ध अय्य द्रव्यांङ - उच्छ्रयेण गुणितं चितेः फलम् - लीला० भेड भतनो उसात्म स्तंभ..
उच्छ्रयण न. (उद्+श्रि+करणे ल्युट् ) उन्नतपशुं या. (त्रि.) उद्धृष्ट.
उच्छ्राय पु. (उद्+श्रि+कर्तरि+घञ्) याप, अंगाई - ग्रहाधीना नरेन्द्राणामुच्छ्रयाः पतनानि च-या. स्मृ०, शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खम्मेघ० ६०
उच्छ्रावण न. ( उद् + श्रु+ णिच् + ल्युट् ) येथी सांभण. उच्छ्रित त्रि. (उद् + श्रि+कर्त्तरि क्त) उन्नत, थु, या
प्रदेशने पाभेल, उत्पन्न थयेल, जांघेल, वघेल, त्यभेल. उच्छ्रिति स्त्री. (उद्+श्रि + धा करणे क्तिन्) यार्ध
उत्पर्ष, उय्य संख्या -'यज्ञार्थः निधनं प्राप्ता प्राप्नुवन्त्युच्छ्रिति पुनः - मनु०
उच्छ्वसन न. (उत्+श्वस् + ल्युट् ) श्वास लेवी, डूसङ्कु लखु.
उच्छ्वसित न. ( उद् + श्वस् + क्त) प्राएा, श्वास, हम. (न.) विलास पाभेल, जीसेल, कवेल, स्टुरेल, उच्छ्वास पाभेल, उच्छ्वास युक्त. - त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैवम्- मेघ. १००
उच्छ्वास ( उद् + श्वस्+घञ्) अंधरनो श्वास, होई આખ્યાયિકાનો ભાગ, પ્રાણવાયુનું લાંબી ગતિએ બહા૨ ४वु, आश्वास - उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती - मेघ०, समुद्रनी भरती सिन्धोरुच्छ्वासे
पतयन्तमुक्षणम् ऋ० ९।८३।४३.
उच्छ्वासिन् त्रि. (उद् + श्वस् + णिनि) अंया श्वासवाणु, सांजा निसासावाणुं, विलस्त भूहु - स्त्रियां ङीप् - उच्छ्वासिनी.
उज्जयनी स्त्री. 38न नगरी, भासवदेशस्थित, भोक्ष हेनारी सात नगरीखो पैडी खेड. दुखो उज्जयिनी
शब्६.
उज्जयन्त न. (उद्+जि+ज्ञ) रैवत पर्वत, हालनो गिरनार पर्वत.
उज्जयिनी स्त्री. विमाहित्यनी राभ्धानी नगरी, उभ्भैन सौधोत्सङ्गप्रणयविमुखो मा च भूरुज्जयिन्याःमेघ० २७, दुखी उज्जयनी श७६.
-
For Private & Personal Use Only
www.jainelibrary.org