________________
डोय.
उच्चैःशिरस-उच्छिष्टभोजिन शब्दरत्नमहोदधिः। उच्चैःशिरस् त्रि. (उच्चैरुत्रतं शिरोऽस्य) ad-620 | उच्छिख त्रि. (उद्गता शिखा यस्य) यी. टोयवाणु,
भस्तवाणु -ममत्वमुच्चैशिरसामतीव-कुमा०, अत्यंत. ઊંચી શિખાવાળું, જેની વાળા ઉપર ઊંચે જઈ રહી
भोट. उच्चैःश्रवस् त्रि. (उच्चैरुन्नतं श्रवोऽस्य) या नवuj, उच्छिख पु. (उद्गता शिखा यस्य) य. पासव
धिर -उच्चैरुच्चैः श्रवास्तेन हयरत्नमहारि-कु० અગ્નિ, તક્ષક નાગના કુળમાં ઉત્પન્ન થયેલો કોઈ २।४७ (पु.) ते. नामना. धो. न. सात मी.aaint
ना. द्रनो घोडो (सभद्र भथनथा प्राप्त ईन्द्रनो घाउ..) | मिसाट नि (कल शिवाटा येता) ati उच्चैर्युष्ट न. (घुष भावे क्त उच्चैर्युष्टम्) सर्व ६
પીંછાંને ઊંચા કરનાર. સાંભળી શકે તેવી ઘોષણા, ઢંઢેરો.
| उच्छिङ्घन न. (उद्+शिघि आघ्राणे भावे ल्युट्) 15 उच्चै?ष पु. (धुष्+घञ् उच्चै?षः) सर्वसभनी. श: तेवो. श६, रुद्रना. स. भूति - उच्चै?षय्य
વાયુ દ્વારા અંદર રહેલો કફ બહાર કાઢવો, બળખો
ढव. क्रन्दयते-यजु० १६-१९ उच्चस् अव्य. (उद्+चि+डेस्) ALS, Gad, यु,
उच्छित्ति स्त्री. (उद्+छिद् भावे+क्तिन्) भूगमाया. ७.७१ भोटे, येन प्रदेशमा ययेद - अकृत्वा हेलया
ring, अत्यंत भईन. ४२j - अविनाशीवाऽ - पादमुच्चैर्मूर्द्धसु विद्विषाम्-शिशु०
रेऽयमात्माऽनुच्छित्तिधर्मा ।। वृ० उ० २ उच्चस्तम त्रि. (उच्चैस्+तमप्) अति. नत, यूं
उच्छिन्न त्रि. (उद्+छिद्+क्त) भूगमाथी नाश ५माउस,
ચીરી નાંખેલ. उच्चैस्तमाम् अव्य. (उच्चैस्+तमप् आम्) भतिशय. | उच्छिरस् त्रि. (उन्नतं शिरोऽस्य) ad, माहात्म्य वगैरेथा याs.
GAL मस्तवाणु, भडिमावा. उच्चस्तर त्रि. (उच्चैस्+तरप्) अत्यंत. यु. उच्छिलीन्ध्र न. (उत्थितं शिलीघ्रम्) लिन0 204 उच्चस्तराम् अव्य. (उच्चैस् आम्) सत्यंत. याs नामनी वनस्पति, सापनी. छतरी. (त्रि.) । -उच्चस्तरां वक्ष्यति शैलराजः । कमा०
CिALSIL टोपवाणी मेवी पृथिवी वगैरे -कर्तुं यच्च उच्छू (तु० पर० स० सेट् उच्छति) समाप्त. ७२, प्रभवति महीमुच्छिलीघ्रामवन्ध्याम्-मेघ० ११ ओfng, Miug.
उच्छिष्ट त्रि. (उत्+शिष्+क्त) मेह, मतi Musी. उच्छन्न त्रि. (उद्+छद्+क्त) राम न२. पास,
રહેલ, તજેલ, શૌચાદિ કર્યા વિના જેણે અન્ન ખાધું 55 गयेस, सुप्तप्राय.
डोय ते, अशुद्ध, अपवित्र -उच्छिष्टमपि चामेध्यमाहारं उच्छल त्रि. (उद्+शल्+अच्) Hधार विना योत२३
तामसप्रियम् -भाग०, -नोच्छिष्टं कस्यचिद्दद्यात्उणेस, हेस. (न.) योत२६ ५६, सातु-यावतुं.
मनु० २।५६ उच्छलत् त्रि. (उद्+शल शतृ) योत२६ फूटतु, हातु- उच्छिष्टगणेश पु. तंत्रशास्त्र प्रसिद्ध मे २५पति,
यासतुं. उच्छलन न. (उद् ल्युट्) 69tu., ५६, anj..
જેની આરાધના ઉચ્છિષ્ટ અવસ્થામાં કરાય છે તે.
उच्छिष्टचाण्डालिनी स्त्री. तंत्रशास्त्र प्रसिद्ध माती उच्छादन न. (उद्+छद्+णिच्+ल्युट) माछाहान, ઢાંકણ, સુગંધી દ્રવ્ય વગેરે દ્વારા શરીર સાફ કરવું
દેવીનો એક ભેદ. ते. -यथाशक्तिप्रदानेन स्नापनोच्छादनेन च - रामा०
उच्छिष्टभाजन पु. (उच्छिष्टं पञ्चयज्ञावशिष्टं २१११।१०
भोजनमस्य) १. नित्य पाय. यश य ५७. मो.४न उच्छासन त्रि. (उत्क्रान्तः शासनम्) शासन-शाने.
કરનાર, ૨. દેવના નૈવેધનું ભોજન કરનાર ઓળંગનાર, આશા ભંગ કરનાર, નિરંકુશ, ઉદંડ.
-यज्ञशिष्टाशिनो सन्तो मुच्यन्ते सर्वकिल्विषैः-गी० उच्छाख त्रि. (उद्गतं शास्त्रात्) शास्त्र, मोजोस,
| उच्छिष्टभोजिन् त्रि. (उच्छिष्टं इतरस्य भुक्तावशिष्टं यत्र विरुद्ध संघर्मकृत्य करे -न राज्ञः प्रतिगृह्णीयात् भुङ्क्ते भुज+णिनि) 40.02ी. मतi ausी. २३ क्रूरस्योच्छास्त्रवर्तिनः ।। -या० स्मृ०
से जाना२- क्रूरस्योच्छिष्टभोजिनः-मनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org