________________
३४८ शब्दरत्नमहोदधिः।
[इन्द्रारि-इन्द्रेश्वर इन्द्रारि पु. (इन्द्रस्यारिः) ससु२.
| इन्द्रियविप्रतिपत्ति स्त्री. (इन्द्रियाणां विप्रतिपत्तिः) द्रियान इन्द्रालिश पु. (इन्द्रमिन्द्रधनुगलिश्यति लिश् तौच्छ्ये) | उन्मार्गे आमन. इन्द्रगोप श६ मी.
| इन्द्रियवृत्ति स्त्री. (इन्द्रियस्य वृत्तिः) द्रियना. वृत्ति, इन्द्रावरज पु. (इन्द्रस्यावरजः) इन्द्रानुज २० हुमो. | ઈદ્રિયોનો શબ્દાદિ વિષયોમાં વ્યાપાર. इन्द्रावसान पु. (इन्द्रस्यावसानमत्र) भरूहेश, भा२१८७ इन्द्रियसंप्रयोग पु. (इन्द्रियाणां संप्रयोगः) द्रियानो हेश.
પોતપોતાના વિષયમાં વ્યાપાર. इन्द्राशन पु. (इन्द्राय-ऐश्वर्याय अश्यते इन्द्र+अश्+ल्युट) इन्द्रियसन्निकर्ष पु. (इन्द्रियस्य स्वःस्विषयैः सह सन्निकर्ष
tu, २९.डी.नु काउ. -ग्रीष्मसुन्दरमण्डूकी - संबन्धभेदः) इंद्रियोन). पातपाताना विषय ना. सथेनो. जयन्तीन्द्राशनस्य च-वैद्यकरसेन्द्रसारसंग्रहः ।
संबध. इन्द्रासन पु. (इन्द्र आत्मा अस्यते विक्षिप्यतेऽनेन अस् | इन्द्रियस्वाप पु. (इन्द्रियाणां स्वस्वविषयेषु स्वाप इव
क्षेपे करणे ल्युट्) ते. नमन, मे. वृक्ष. (न. इन्द्र+आस् ___ अप्रवृत्तिरत्र) सुषुप्त अवस्था, निद्रा अवस्था.. ल्युट्) द्रासन..
इन्द्रियात्मन् पु. (इन्द्रियमेव आत्मा) द्रिय, द्रियानु इन्द्रिय न. (इन्द्रस्य आत्मनो लिङ्गम् इन्द्र+घ) नि.
અને ક્રિયાનું સાધન હાથ, પગ, નાક, કાન વગેરે इन्द्रियादि पु. (इन्द्रियाणां आदिः) सivयमत. प्रसिद्ध दिय, -इन्द्रियाणां विचरतां विषयेष्वपहारिषु-मनु० इंद्रियानु, ७॥२९॥ २ २ -सात्त्विकः एकादशः प्रवर्तते २१८८ वीय.
वैकृतादहङ्कारात् । इन्द्रियगोचर पु. (इन्द्रियस्य गोचरः विषयः) शाह | इन्द्रियाधिष्ठातृ पु. (इन्द्रियाणां अधिष्ठाता) द्रियाना
दियनो विषय, श६, २५, ३५, २स, गन्ध वगरे. अधिष्ठाता हेव.. इन्द्रियग्राम पु. (इन्द्रियस्य ग्रामः) द्रियोनो समुदाय. इन्द्रियापाय पु. (जै. द. प्रा. इंदियअवाय) द्रियोथी. इन्द्रियचतुष्क न. (प्रा. इंदियचउक्क) भन भने यक्षु । उत्पन थतुं वस्तुमानु निश्चयात्म शान.. સિવાયની ચાર ઇંદ્રિયો-કાન, નાક, જિહ્વા અને ] इन्द्रियायतन न. (इन्द्रियाद्याधारे देहे तस्य इन्द्रियाधारत्वात् स्पशन्द्रिय
तथात्वम् स च सूक्ष्मः देहः) सूक्ष्म शरीर, आत्मा. इन्द्रियज त्रि. (इन्द्रियाज्जायते जन्+ड) द्रियन संiuथी. इन्द्रियाराम त्रि. (इन्द्रियेषु आरमति आ+रम्+घञ्) ઉત્પન્ન થનાર જ્ઞાન વગેરે.
दियो विषयमा गम भासत. -अधायुरिन्द्रियारामो इन्द्रियजात पु. (इन्द्रियाज्जातम्) इन्द्रियज २०६ म... मोघं पार्थ ! स जीवति-गीता० इन्द्रियज्ञान न. (इन्द्रियेण जनितं ज्ञानम्) द्रिय द्वा२८ | इन्द्रियार्थ पु. (जै. द. प्रा. इंदियत्थ) द्रियोथी. 214
થયેલું પ્રત્યક્ષ જ્ઞાન, ચેતના, પ્રત્યક્ષ કરવાની શક્તિ. योग्य वस्त, ३५, २स., वगैरे इन्द्रियगोचर. -अपि इन्द्रियनिग्रह पु. (इन्द्रियाणां निग्रहः यथेष्टं प्रवृत्तानां स्वदेहात् किमुतेन्द्रियार्थात् यशोधनानां हि यशो गरीय:
स्वस्वविषयेभ्यः निवर्त्तनेन निरोधः) नादियाना.नि.ड, रघु० १४।३५ संयम.
इन्द्रियावग्रहणा स्त्री. (जै. द. प्रा. इंदियोगाहणा) मे. इन्द्रियबोधन त्रि. (इन्द्रियं बोधयति बुध+णिच्+ल्युट) પ્રકારનું ઈદ્રિયોથી ઉત્પન્ન થતું અવ્યક્ત જ્ઞાન. भध, ६८३.
इन्द्रियाविन् त्रि. (इन्द्रियं वश्यतया प्राशस्त्येन वास्त्यस्य इन्द्रियवत् त्रि. (इन्द्रियं वश्यतया प्राशस्त्येन वास्त्यस्य विनि वेदे पूर्वपददीर्घः) द्रियाने. १२ जनार, मतुप मस्य वः) इंद्रियोने वश मना२, सारी दियवाj. द्रियोवाणु, वीर्यवान.
इन्द्रियेश पु. (इन्द्रियाणामीशः) 4, द्रियर्नु भविष्ठान.. इन्द्रियवत् अव्य. द्रियोनी ४.
इन्द्रेज्य पु. (इन्द्रस्य ईज्यः) स्पति.. इन्द्रियवध पु. (इन्द्रियाणां वधः स्वस्वकार्येषु इन्द्रेश्वर पु. (इन्द्रेण स्थापितः ईश्वरः ईश्वरलिङ्गम्)
शक्तिविघातः) द्रियोनी वध, पातपोताना आमi વૃત્રાસુરને મારવાથી લાગેલી બ્રહ્મહત્યા દૂર કરવા શક્તિનો નાશ.
માટે ઈદ્ર મહેન્દ્ર પર્વત ઉપર સ્થાપેલ મહાદેવ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org