________________
इन्द्रवंशा-इन्द्रायुध ]
इन्द्रवंशा स्त्री. जर अक्षरना यरावानी खेड छं६. - स्यादिन्द्रवंशा ततजैरसंयुतैः वृत्त० २० इन्द्रवज्रा स्त्री अगियार अक्षरना यरएशवाजी खेड छं६. - स्यादिन्द्रवज्रा यदि तौ जगौ गः' वृत्त० र० इन्द्रवल्ली स्त्री. (इन्द्रप्रिया वल्ली) पारिभतसता, કલ્પવૃક્ષની વેલ, ઇંદરવરણાનો વેલો. इन्द्रवारुणिका स्त्री. ( इन्द्रस्य आत्मनः स्वार्थे कन् )
६६२वरणानो वेलो, ईंद्राशीनु आउ इन्द्रवारुणी स्त्री. (इन्द्रस्य आत्मनः वारुणीव प्रिया ) उपरनो अर्थ दुखो - ऐन्द्रीन्द्रवारुणी चित्रा गवाक्षी च गवादनी । वारुणी च पराऽप्युक्ता सा विशाला
महाफला ।।
भावप्र०
इन्द्रवृक्ष पु. ( इन्द्रप्रियो वृक्ष:-) हेवहारनुं आउ. इन्द्रवृद्धा स्त्री. वात अने पित्तथी उत्पन्न थनारी भेड क्षुद्र रोग - पद्मकर्णिकवन्मध्ये पिडकाभिः समाचिताम्। इन्द्रवृद्धां तु तां विद्याद् वातपित्तोत्थितां भिषक् - निदानम्
-
शब्दरत्नमहोदधिः ।
इन्द्रव्रत न. (इन्द्रस्येव वर्षणे व्रतम् ) प्रभनुं पालन કરવામાં રાજાનું એક વ્રત.
इन्द्रशत्रु पु. ( इन्द्रः शत्रुः शातयिता यस्य) वृत्रासुर. - मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् - शिक्षा (स्वराधात अंतिम स्वर ५२ ४२वाने जहले जलाघात प्रथम स्वर पर अर्यो તેથી ઇંદ્રને મા૨વાને બદલે પોતે મર્યો) ઇંદ્રને મારનાર प्रड्साह.
इन्द्रशलभ पु. ( इन्द्रजातः वर्षाकालजातः शलभः) ઇન્દ્રગોપ શબ્દ જુઓ.
इन्द्रसारथि पु. (इन्द्रस्य सारथिः ) ईंद्रनो सारथि-भातसि. इन्द्रसावर्णि पु. ( इन्द्रप्रियः सावर्णिः ) यौध्भो भनु.
- भौत्यश्चतुर्दशश्चात्र मैत्रेय ! भविता मनुः । शुचिरिन्द्रः सुरगणास्तत्र पञ्च शृणुष्व तान् - विष्णुपु० ३ ।२ ।४० इन्द्रसुत पु. (इन्द्रस्य सुतः) ईंद्रनी पुत्र, भ्यंत, अर्जुन, वालि, अर्जुन वृक्ष-साहउनु आउ
इन्द्रसुरस पु. ( इन्द्रः कुटजवृक्ष इव सुरसः पथ्यरसः) नगोउनु आउ, सिन्धुवार. इन्द्रसुरा स्त्री. (इन्द्रस्यात्मनः सुरेव प्रिया ) ६द्राशीनु आउ, ६६२वरशानो वेली.
Jain Education International
३४७
इन्द्रसूक्त न. ( इन्द्रदेवताकं सूक्तम्) ऋग्वेनी अंदर આવતું એક સૂક્ત-મંત્ર વિભાગ.
इन्द्रसेन पु. ( इन्द्रस्य सेना इव सेना यस्य) ते नामनी એક રાજા, પરીક્ષિત રાજાના એક પુત્રનું નામ, યુધિષ્ઠિરનો અનુચર.
इन्द्रसेना स्त्री. (इन्द्रस्य सेना) द्रनुं (२४२, ईंद्रनी સેના, તે નામની કોઈ એક સ્ત્રી. इन्द्रसेनानी पु. (इन्द्रसेनां नयति नी + क्विप्) ईंद्रनी सेनापति, डार्तिकस्वामी.
इन्द्रस्तुत् पु. (इन्द्रः स्तूयतेऽत्र ) ईंद्रनी मां स्तुति આવે તે ઉક્ત નામનો એક યજ્ઞ.
इन्द्रस्तोभ पु. (अतिरात्राङ्गे यागभेदे) अतिरात्रा संग३प खेड यज्ञ.
इन्द्रहू स्त्री. (इन्द्रः हूयतेऽनया इदि + क्विप्) ईंद्रनुं खडूवान ક૨વામાં સાધન રૂપ એક ઋચા. તેને આહ્વાન કરનાર એક ઋષિ.
इन्द्रा स्त्री. (इदि+रन्) द्राशी, द्रवरणानो वेलो, ते નામનું એક વૃક્ષ.
इन्द्राग्नि पु. द्वि. व. ( इन्द्रश्चाग्निश्च ) ६५ जने अग्नि (पु. इन्द्रस्य पर्जन्यस्य अग्निः) भेधथी उत्पन्न थयेलो વીજળી વગેરેનો અગ્નિ.
इन्द्राग्निधूम पु. ( इन्द्राग्नेः पर्ज्जन्याग्नेर्धूम इव) हिम.. इन्द्राणिका स्त्री. ( इन्द्राणी + स्वार्थे कन् ) नीयेनो शब्द दुखी.. इन्द्राणी स्त्री. (इन्द्रस्य पत्नी ङीप् आनुक् च ) ईंद्रनी पत्नी शथी. -ऐश्वर्यं परमं यस्या वशे चैव सुरासुराः । इति परमैश्वर्ये च इन्द्राणी तेन सा शिवा ।। -देवीपु. ४५ अ० - यथेन्द्राणी महेन्द्रस्य लक्ष्मीर्लक्ष्मीपतेर्यथा । - भवि. पु. - षट्पञ्चमीव्रतकथा, हुगाहेवानी खेड શક્તિ, મોટી એલચી, નગોડનું ઝાડ, તે નામનો એક રતિબંધ, તે નામનું એક વૃક્ષ. इन्द्रादृश पु. ( इन्द्रस्येवादर्शनं यस्य) इन्द्रगोप शब्६
दुखी.
इन्द्रानुज पु. ( इन्द्रस्य अनुजः) वामन, विष्णु, नारायाग. इन्द्राभ पु. सुरुवंशना धृतराष्ट्र राभनो खेड पुत्र. इन्द्रायुध न. ( इन्द्रस्य आयुधम् ) १४, स नादं मेघनादस्य
धनुश्चेन्द्रायुधप्रथम् - रघु० १२ । ७९, द्वनुं हथियार, मेघधनुष, न देवीन्द्रायुधं दृष्ट्वा कस्यचिद् दर्शयेद् बुध: -मनु० ४/५९
For Private & Personal Use Only
www.jainelibrary.org