________________
३३४
आस्वनित त्रि. (आ+स्वन् + क्त पक्षे ईट) शब्द थयेल, અવાજ થયેલ.
शब्दरत्नमहोदधिः ।
आस्वाद पु. (आ+स्वद् - कर्मणि घञ्) १. मधुर वगेरे रस, याज - चूताङ्कुरास्वादकषायकण्ठः- कु० ३।३२, २. शृंगार वगेरे रस, 3. रसनो अनुभव, स्वा६ सेवो- ज्ञातास्वादः विवृतजघनां को विहातुं समर्थः- मेघ० ४१, स्वाद्दिष्ट, रसाण - आस्वादवद्भिः कवलैस्तृणानाम् रघु० २।२५ आस्वादक न. ( आ + स्वद् + ण्वुल् ) स्वाह बेनार, रसनी અનુભવ કરનાર.
आस्वादित त्रि. (आ+स्वद् + णिच् + क्त) भेनो स्वाह લીધો હોય તે પદાર્થ, ભક્ષણ કરેલ પદાર્થ. आस्वाद्य त्रि. ( आ + स्वद् + णिच्+ यत्) स्वाह सेवा योग्य पार्थ- आस्वाद्यतोया प्रभवन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः - हितो० (न. आ+स्वद् + णिच् + ल्यप्) स्वाह सहने, लक्षण रीने.
आस्वान्त त्रि. (आ+स्वन् + इड्भावे दीर्घः) शब्द अरेस શબ્દવાળું થયેલ.
आह अव्य. (ब्रू+अच् आहादेशः उवाच) द्वियापह सरजुं हेजातुं खव्यय, अधुं, जोल्यो.
आहक पु. ( आ + न् +ड संज्ञायां कन्) वैद्य मांडलेलो ते नामनो खेड ताव, नासाश्वर - तनुना रक्तशोथेन युक्तो नासापुटान्तरे । गात्रशूलज्वरकरः श्लेष्मणा ह्याहकः स्मृतः - वैद्यकः आहत त्रि. ( आ + न् + क्त) १. भारेस, २. अथडायेस, - प्रति दिवस याति लयं वसन्तवाताहतेव शिशिर श्री:पञ्च. 3. आघातने प्राप्त थयेस. - पादाहतं यदुत्थाय मूर्धानमधिरोहति - शि० २/४६, ४. भईन रेल, ५. भ વગેરેથી ઘેરાયેલ, ૬. અભ્યાસ કરેલ, ૭. અમુક संख्याथी गुएरोल. (पु.) १. 6581, २. ते नाभनुं वात्रिनगारं. (न.) १. खेअह वजत धोयेस, नवुं द्विनारीवाणुं નહિ પહેરેલુ ધોળું વસ્ત્ર, ૩. જૂનું વસ્ત્ર, ૪. ભાવહીન } निरर्थ भाषा - वन्यासुतोऽहमस्मि 'डुं वंध्या पुत्र छु' खेवं मिथ्या जोसवुं ते. आहतलक्षणा पु. (आहतमभ्यस्तं लक्षणं यस्य) गुएशो वडे प्रसिद्ध.
आहति स्त्री. (आ+हन्+ क्तिन्) १. शब्६नो हेतु खेड प्रहारनो संयोग, २. आघात, उ. भारवु, ४. होडवु, ५. गुएावु, भन ४२, ७. लाडडी.
Jain Education International
[आस्वनित- -आहव
आहनन न. (आ+हन्+करणे ल्युट् ) १. भारवानुं साधन बाइडी वगेरे, गुशवं.
आहनस् त्रि. (आ+हन् + असुन्) भारवा योग्य, पीसवाપીસવા યોગ્ય, નીચોવવા યોગ્ય.
आहर त्रि. ( आहरति आ+ह+अच्) लावनार, वर्ध भावनार, संयय ४२नार - वनान्तरादुपावृत्तैः समित्कुशफलाहरैः- रघु० १।४९ (पु.) (उच्छ्वास, संभव, સંગ્રહ કરનાર.
आहरकरटा स्त्री. (आहर करट ! इत्युच्यते यस्यां क्रियायाम् मयूर ० ) ४२२ नामनी इसड़ी भतिवाणा પ્રત્યે ‘હે કટ ! તું અમુક લાવ' એમ કહેવામાં આવે तेहिया.
आहरचेटा स्त्री. (आहर चेट ! इत्युच्यते यस्यां क्रियायाम् मयू०) ४मा ३ यार ! तुं खमुङ साव' खेभ કહેવામાં આવે તે ક્રિયા.
आहरण न. (आ+हृ + भावे ल्युट् ) १. खेड स्थानेथी जीने स्थाने सह धुं ते, २. खावु, सह कुं - मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च । स्नपनं पूजनं चैव विसर्जनमतः परम् ।। - तिथ्यादितत्त्वम् । 3. आयो४न ४२, ४. विवाह वगेरेभां भूवामां આવતો પદાર્થ-કન્યાદાનમાં અપાતું ધનसत्त्वानुरूपाहरणीकृतश्रीः- रघु० ७ ३२ प. अशातोवर्ध वाती पछार्थ, समिदाहरणाय प्रस्थिता वयम्शकु० १
आहरणीय त्रि. (आ+ह + अनीयर् ) १ यो वा योग्य, २. खाशवा योग्य, उ. भूङवा योग्य. आहरनिवपा स्त्री. ( आहर निवप इत्युच्यते यस्यां क्रियायाम्) मा 'तुं साव, नाम' खेभ टुडेवामां આવે છે તે ક્રિયા.
आहरनिष्किरा स्त्री. ( आहर निष्किर इत्युच्यते यस्यां क्रियायाम्) भेभां 'तुं सावन शुद्ध ४२ खेम' लेवामां આવે છે તે ક્રિયા.
आहर्तृ त्रि. (आ+हृ+तृच्) १. भेजवनार, २. संपाहन ४२नार, उ. योनार, ४. खाशनार, लावनार. - आत्मनो वघमाहर्त्ता क्वासौ विहगतस्करः- विक्रमो०,
२नार.
आहव न. ( आहूयन्तेऽरयोऽत्र आ + ह्वे + अप्) १. युद्ध, (आहूयते ऽत्र + आ+हु+अप्) २. संग्राम, बार्ध, एवंविधेना हवचेष्टितेन रघु० ७।६७ - यदा श्रौषं
For Private & Personal Use Only
www.jainelibrary.org