________________
३२६
शब्दरत्नमहोदधिः।
[आश्रयणीय-आश्वत्थी
आश्रयणीय (आ+श्रि+कर्मणि अनीयर) आश्रय ४२वा | आश्रितता स्त्री. (आश्रितस्य भावः तल्) माश्रितपण. યોગ્ય, અવલંબન કરવા યોગ્ય.
आश्रितत्व न. (आश्रितस्य भावः तल्) 6५२नो अर्थ आश्रयता स्त्री. (आश्रयस्य भावः तल्) आधार २०६ हुआ. -न्यायमते परमाण्वाकाशादिनित्यद्रव्य
भिन्नसर्वद्रव्याणामाश्रितत्वं साधर्म्यम् । आश्रयत्व न. (आश्रयस्य भावः त्व) अधिकरण श६ आश्रित्य अव्य. (आ+श्रि+ल्यप्) साश्रय. रीन, दुओ.
અવલંબન કરીને. आश्रयभुज त्रि. (आश्रयं भुनक्तीति) सं.iawi आवेदी आश्रिन् त्रि. (आलं चक्षुर्जलमस्त्यस्य) नेत्रना mauj, वस्तुमाना. 6पयोग ७२ना२.
આંસુવાળું. आश्रयलिङ्ग न. (आश्रयवद् लिङ्ग यस्य) विशेष, आश्रुत् स्त्री. (आ+श्रु+भावे क्विप्) 00.51२, स्वी.१२. (વિશેષ્ય મુજબ પોતાનું લિંગ રાખનાર)
__(त्रि. कर्तरि क्विप्) 2001२ ७२२. आश्रयवत् त्रि. (आश्रयोऽस्त्यस्य मतुप् मस्य वः) | आश्रुत त्रि. (आ+श्रु+क्त) स्वी२८, सोमणेल, प्रतिशत આશ્રયવાળો, અવલંબનવાળો પદાર્થ.
४२, सहमत, (न.) 40 सांमजी : अवो आश्रयाश पु. (आश्रयमश्नाति अश्+अण्) १. अग्नि पोडार. -दर्वत्तः क्रियते धृतः श्रीमानात्मविवद्धये । किं नाम
आश्रुति स्त्री. (आ+श्रु+क्तिन्) २०७२, स्व२, खलसंसर्गः कुरुते नाश्रयाशवत् -हितो० २, २. यित्रानु श्रव, समत.
3, 3. इति नक्षत्र. (त्रि.) मा.श्रयनो ना२ ४२॥२. आश्रेय त्रि. (आ+श्रि+यत्) माश्रय ४२वा योग्य, आश्रयासिद्ध पु. (आश्रयोऽसिद्धो यस्य) न्याय॥२त्र અવલંબન કરવા યોગ્ય.
પ્રસિદ્ધ હેત્વાભાસ, જે હેતુનો આશ્રય ન જણાય તે. आश्लिष्ट त्रि. (आ+श्लिष्+क्त) मालिंगन ४२रायेद, आश्रयासिद्धि स्त्री. (आश्रयस्यासिद्धिः- अप्रसिद्धिः) संबध पामेल.. -आश्लिष्टभूमिं रसितारमुच्चैः-शिशु० ન્યાયશાસ્ત્રમાં તે નામનો એક હતુનો દોષ.
आश्लेष पु. (ईषदेकदेशेन श्लेष:-सम्बन्धः आश्रयिन् त्रि. (आ+श्री+इनि) १. साश्रय.७८२७, आ+श्लिष+घञ) : भागमा संघ, सालिंगन २. माश्रित, 3. संबद्ध विषयs.
-कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे-पूर्वमेघ० आश्रव त्रि. (आ+शृणोति वाक्यम् आ+श्रु+अच्) ३, म2 . - आश्लेषलोलुपवधूस्तनकार्कश्य૧. વાક્ય સાંભળી તરત તે પ્રમાણે કરનાર, આજ્ઞાકારી, साक्षिणीम्-शि० २।१७ २. swi प्रवी. (पुं.) 3. नही, समुद्र, ४. प्रतिशत, आश्लेषा स्त्री. (अश्लेषा एव स्वार्थे अण्) ते. नामर्नु वायी, ५. प. (पु. आस्रवति आ सु अच्) नवमुं नक्षत्र. -आश्लेषानक्षत्रं सर्पा देवताःઆવવું, પાપક્રિયા- કર્મનું આગમન-જૈનદર્શન કથિત तैत्तिरीय० ४.। નવ તત્ત્વો પૈકી એક.
आश्व न. (अश्वानां समूहः अण्) १. घोसीनो आश्रव त्रि. (आ+शृणोति भावे अप्) १. सूख ४२j, समूड, २. घोस५, 3. धोनु, . (त्रि. अश्वस्येदं स्वी२ -दृष्टदोषमपि तन्न सोऽत्यजत् सङ्गवस्तु ___ अण) घोडा. 4. ४योग्य, घो. संधी. भिषजामनाश्रवः-रघु० १९।४९, २. ४२.२, धनु आश्वतराश्वि पु. (अश्वतराश्वस्यापत्यं इञ्) ते. नामना કારણ રાગાદિ.
એક મુનિ, બુડિલ મુનિ. आश्राव पु. (आ+श्रु+णिच्+ अच्) संभाव, सूख आश्वत्थ न. (अश्वत्थस्य फलं अण्) पीपणानु, ३५. राव.
(त्रि.) पाणानु, पापा संधी.. आश्रि स्त्री. (सम्यक् अश्रिः) सारी पूu, तसारनी आश्वस्थिक त्रि. (अश्वत्थ+ठक्) पीनु, पीपणा धार.
संबंधी, माश्विनमास.. आश्रित त्रि. (आ+श्रि+क्त) आश्रय पामेला, माश- आश्वत्थी स्त्री. (अश्वत्थस्येदम् अण् स्त्रियां ङीप्) वाणु, २२५॥त. साधेय- प्रायश्चलं गौरवमाश्रितेषु પીપળાની ડાળી અથવા સમિધ, અશ્વિની નક્ષત્રવાળી -कुमा० ३१
रात्रि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org