________________
आदेशिन्-आधि शब्दरत्नमहोदधिः।
२८७ आदेशिन् पु. (आ+दिश्+णिनि) तेशी, ज्योतिषी.. | आधर्मिक त्रि. (अधर्मं चरति ठञ्) अधमास, मघा, आदेश्य त्रि. (आ+दिश्कर्मणि यत्) १. 6५हेश आया हैववशात् अघ ४२८२. –नाधर्मिके वसेद् ग्रामे-मनु० ।
योग्य, २. ॥२॥ ४२वा योग्य, 3. 8340 योग्य. | आधर्ष पु. (आ+धृष्+ भावे घञ्) ति.२२४८२, अपमान, आदेष्ट्र पु. त्रि. (आ+दिश्+तृच्) सश४२नार, બળાત્કારે પીડા કરવી. 64हेश. ४२८२.
आधर्षण न. (आ+धृष्+ भावे ल्युट्) 6५२न. श०६ मो. आदेष्ट्र पु. (आ+दिश्+तृच्) यमान.
आधर्षित त्रि. (आ+धृष्+क्त अवैयात्ये इट् गुणश्च) आद्य त्रि. (आदौ भवः आद्यः यत्) ५j, प्रथम | અપમાન કરેલ, તિરસ્કાર કરેલ, બળાત્કારે દુઃખ દીધેલ. थनार, भुण्य - आसीन्महीभृतामाद्यः प्रणवश्छन्द
आधर्ण्य त्रि. (आधृष+णिच्+यत्) अपमानने योग्य, सामिव । - रघु० १११ , श्रेष्ठ, पावा योग्य.
તિરસ્કાર પાત્ર, બળાત્કારે પીડવા યોગ્ય, દુબળ. आद्य न. (अशौचान्तद्वितीयदिनकर्त्तव्ये प्रेतश्राद्ध) आधान न. (आ+धा+ल्युट्) १. २ , ५२ राणा १. मे. प्र.२र्नु प्रेत श्राद्ध, २. धान्य, 3. भारंभ.
લેવું, ૨. લેવું, માની લેવું, સંસ્કારપૂર્વક અગ્નિ વગેરેનું आद्यकवि पु. (आद्यः कविः) ब्रह्मा, वाम03, हुमो
स्थापन, - पुनारक्रियां कुर्यात् पुनराधानमेव च___ आदिकवि श६.
मनु० ५।१६८, - प्रजानां विनयाधानाद् रक्षणाद् आद्यमाषक पु. (आद्यः माषक:) पांय यही .
मरणादपि रघु० १।२४ , समाधान, घरेणे. भूg, એક માસો.
सनामत भू, धा२५४२, Aj. आद्यबीज न. (आद्यं बीजम्) १. विश्वन भुज्य या
आधानिक न. (आधानं गर्भाधानं प्रयोजनमस्य ठञ्)
ગભધાન સંસ્કાર. भौति भूस.२७८, Aut२४८, २. प्रकृति-प्रधान, 3. श्व२. (सध्यमतानुस॥२.).
आधाय अव्य. (आ+धा+ल्यप्) स्थापान, समाधान
रीन.. आद्या स्त्री. (आदौ भवा यत्) १. दुहवी, २. प्रथम
आधाय पु. (आ+धा+भावे घञ्) आधान २०६ ९ो.. થનારી તિથિ વગેરે. आद्याकाली स्त्री. निalenतं..'म ४३८. ५२म. प्रकृति,
आधायक त्रि. (आ+धा+ण्वुल्) स्थापन. ४२नार,
ગભધાન કરનાર. મૂલપ્રકૃતિ.
आधार पु. (आ+धृ+आधारे घञ्) साधार, आश्रय, - आद्यादि पु. त्यायन. वर्ति प्रसिद्ध से. शसमूड
आधारबन्धप्रमुखैः प्रयन्तैः-रघु० ५।६व्या ४२५, प्रसिद्ध - आदि, मध्य, अन्त, पृष्ठ, पार्श्व-आकृतिगणोऽयम्,
मधि.४२५॥5२४, - आधारे अधिकरणम् , धन, तेन 'स्वरतो वर्णतो वा' इति सिद्धम् ।
ઝાડનો ક્યારો, તંત્રશાસ્ત્ર પ્રસિદ્ધ આદ્ય ચક્રાધાર. आधुदात्त त्रि. (आदिः उदात्तो यस्य) लेनो आदि स्व२
आधारता स्त्री. (आधारस्य भावः तल्) भाधा२५. - ઉદાત્ત હોય તેવો સ્વર વગેરે.
___ अयं च अखण्डोपाधिः इति-नैयायिका आहुः । आद्यून त्रि. (आ+दिव्+क्त ऊट नत्वं च-अद्) uj आधारत्व न. (आधारस्य भावः त्व) आधा२५४. - तेनाथी. व्युत्पन्न थयो. दागेछ. पेटमर्स, मेसपेटु,
आधारशक्ति स्त्री. (आधारस्य शक्तिः) ५२मेश्वरनी. જીતવાની ઇચ્છા વગરનું, બેશરમ.
शति, भाया, प्रकृति, तंत्र प्रसिद्ध ५२ देवता, पीठ, आद्योत त्रि. (आ द्युत् घञ्) प्र.5t२, Mue. પૂજનીય એક દેવ. आद्योपान्त पु. (आद्यावधि उपान्तः) प्रथमथी. भांडीने आधाराधेयभाव पु. (आधारश्च आधेयश्च तयोर्भावः) ते. छवट सुधी..
તે નામનો એક સંબંધ. आधमन् न. (आ+धा+कमनन्) था५५, अनामत भू, | आधि पु. (आ+धा+कि) मानसि. दु. ४२८२. पी.31,
घरे. भू. - एको ह्यनीशः सर्वत्र दानाधमन- - न तेषामापदः सन्ति नाधयो व्याधयस्तथा - विक्रमेकात्या०, ३५वानी. समीमi useी. भूस्य महा० (आधीयते विश्वासार्थं स्थाप्यते) स्थाप, भू.j, વધારવું તે.
था५५. भू.वी, विपत्ति, संत५, २॥५. - यान्त्येवं आधमर्ण्य न. (अधमर्णस्य भावः) ४२४ सेकुं ते. । गृहिणीपदं युक्तयो वामाः कुलस्याधयः-श० ४।१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org