________________
आत्मसम्भव-आत्यन्तिक-दुःखनिवृत्ति] शब्दरत्नमहोदधिः।
२८३
आत्मसम्भव पु. (आत्मा देहो मनो वा सम्भवः । आत्मालम्भ पु. (आत्मनः आलम्भः) हयनो स्पर्श.
उत्पत्तिर्यस्य) आत्मसमुद्भव श६ मो. आत्माशिन् पु. त्रि. (आत्मानमश्नाति आत्मन्+ अनि+ आत्मसम्भवा स्री. (आत्मा देहो मनो वा सम्भवः । णिश्) पोतार्नु, ४ मक्षा ४२ना२. (Huei पोतानi उत्पत्तिर्यस्या टाप्) १. बुद्धि, २. पुत्री..
બચ્ચાં કે નિર્બળ જીવોનું ભક્ષણ કરીને જીવે છે.) आत्मसाक्षिन् त्रि. (आत्मनः बुद्धिवृत्तेः साक्षी प्रकाशकः) -मत्स्या इव जना नित्यं भक्षयन्ति परस्परम्-रामा०
વેદાન્તાદિમત પ્રસિદ્ધ બુદ્ધિવૃત્તિનું પ્રકાશક ચેતન્ય. आत्माश्रय पु. (आत्मानं आश्रयति आ+श्री+अच्) आत्मसात् अव्य० (आत्मन्+साति) संपूर त. पोताने. પોતાનો આશ્રય, પોતાના ઉપર નિર્ભર રહેવું તે स्वाधीन, पोतानु. -दुरतैरपि कर्तुमात्मसात्-रघु. ८।२
स्वाश्रय- स्वस्य स्वापेक्षितत्वे अनिष्टप्रसङ्गः आत्मसात्कृत त्रि. (आत्मसाद्भूतः आत्मसात् सम्पन्नः) तर्कदोषः।। स चोत्पत्तिस्थितिज्ञप्तिरूपेण त्रेधाસંપૂર્ણ રીતે પોતાને સ્વાધીન કરેલ.
ન્યાયશાસ્ત્રમાં બતાવેલો આત્માશ્રય નામનો એક आत्मसिद्ध त्रि. (आत्मना सिद्धः) स्वयंसिद्ध, विना
तोपनो मेह. યત્ન સિદ્ધ થયેલ.
आत्माश्रय त्रि. (आत्मानं आश्रयति आ+श्री+अच्) आत्मसिद्धि त्रि. (आत्मरूपाः सिद्धः) मात्मा३५. सिद्धि,
પોતાનો આશ્રય કરી રહેલ, મનને આશ્રિત. મોક્ષ, આત્માનો લાભ.
आत्मीय त्रि. (आत्मनोऽयम् छ) पोतान, भात्मा संधी.. आत्मसुख न. (आत्मन सुखम्) सामान म. ३५.
-सर्व : कान्तमात्मीयं पश्यति- श०, २. सुम-५२मानंह.
-स्वामिनमात्मीयं करिष्यामि-हितो० २ आत्मसुख त्रि. (आत्मैव सुखमस्य) सामान Aut.
आत्मेश्वर त्रि. (आत्मनो मनसः ईश्वरः) भनन वि.२ने. રૂપ સુખને પામેલ.
रोनार, मनने ५२. २रामनार. -आत्मेश्वराणां नहि आत्मस्थ त्रि. (आत्मने-आत्मज्ञानाय तिष्ठते स्था+क
जातु विघ्नाः समाधिभेदप्रभवो भवन्ति -कुमा० ३।४० १. सामाना न भाटे यत्न ४२८२, २. (त्रि.)
आत्मोत्पत्ति स्त्री. (आत्मनः उत्पत्तिः) आत्मानी. पोतानी મનોવૃત્તિ પદાર્થ.
ઉપાધિરૂપ અંતઃકરણની વૃત્તિના કર્મથી અપૂર્વ દેહના आत्महत्या स्त्री. (आत्मनो देहस्य हननम्) अपघात.
સંયોગરૂપ જન્મ. आत्महन् त्रि. (आत्मानं हतवान् हन्+क्विप्) आत्माना
आत्मोद्भव पु. (आत्मनैवोद्भवति भू+अच्) पुत्र, म.व. યથાર્થ જ્ઞાનથી રહિત, આપઘાત કરનાર, आत्माधीन पु. (आत्मनोऽधीनः) १. पुत्र, २. सागर,
आत्मोद्भव त्रि. (आत्मा उद्भवो यस्य) मनमा उत्पन्न 3. विदूष.
થનાર શોક વગેરે, પોતાનાથી ઉત્પન્ન થનાર. आत्माधीन त्रि. (आत्मनोऽधीनः) १. पोताने. स्वाधीन,
आत्मोद्भवा स्त्री. (आत्मा उद्भवो यस्याः) १. पुत्री, पोतान५२ .श्रत, २. मणवान, 3. पुत्र,
२. बुद्धि, 3. भाष५४-ॐneी. मनो . छो3. ४. समो, ५. विष (1128wi)
आत्मोपजीविन् त्रि. (आत्मना देहव्यापारेण उपजीवतिआत्मानुरूप त्रि. (आत्मनोऽनुरूपम्) पोताना ,
उप+जी+णिनि) पोताना शरीरनी. महेनत 43 પોતાને યોગ્ય.
बना२, भटू२ वगेरे. आत्मापहारक त्रि. (आत्मानमपहरति आत्मन्+अप्+ह
आत्मोपम पु. (आत्मा देह उपमा यस्य) पुत्र. (त्रि.) ण्वुल्) सामाना यथार्थ स्व.३५ने ढही. हेनार, 342ी,
પોતાના જેવું, પોતાની પેઠે. छन्वेषी..
आत्मौपम्य न. (आत्मनः औपम्यम्) पोताना समान५j, आत्मापहारिन् त्रि. (आत्मानमपहरति आत्मन्+अप्+
પોતાનું સદશ્ય. ह+णिनि) 6५२नो अर्थ. दुआओ...
आत्यन्तिक त्रि. (अत्यन्त+भवार्थे ठञ्) भतिशय थयेट, आत्माराम त्रि. (आत्मा आराममिव रतिस्थानं रतिसाधनं
घj४, अत्यंत. थनार, सतत. -नित्यस्थायी स वा यस्य) सात्मशान माटे भनत ना२ योग.. ___ आत्यन्तिको भविष्यति-मुद्रा० ४ -आत्मारामा विहितरतयो निर्विकल्पे समाधौ ।। आत्यन्तिक-दुःखनिवृत्ति स्त्री. (आत्यन्तिकी दुःख-वेणिसं० १।२३, मे. प्र.२नो. योगीन्द्र.
निवृत्तिः) मोक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org