________________
२८२
शब्दरत्नमहोदधिः।
[आत्मयाजिन-आत्मसम्भव
आवि ., या वृत्तिः स्थितियानी . ते.
आत्मयाजिन् त्रि. (आत्मानं ब्रह्मरूपेण कर्मकरणादिकं | आत्मविद् त्रि. (आत्मानं यथार्थरूपेण वेत्ति विद्+क्विप्)
भावयन् यजते यज्+णिनि) १. हनिष्ठ भयो, ૧. આત્મસ્વરૂપને જાણનાર જ્ઞાની, ૨. પોતાના પક્ષને ૨. પ્રાણીમાત્રને આત્મસ્વરૂપે જોનાર, પોતાને માટે | एन८२, 3. ५ोता. एन८२. -तरति यज्ञ ४२ना२. -सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । । शोकमात्मविद्-श्रुतिः ।
समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ।। -मनु० आत्मविद्या स्त्री. (आत्मनो विद्या) सामान यथार्थ आत्मयोनि पु. (आत्मा योनिरस्य) १. ब्रह्मा, | સ્વરૂપને જણાવનારી વિદ્યા, ઉપનિષદૂરૂપ બ્રહ્મવિદ્યા, २. शिव, 3. विष्णु, ४. महेव..
તે વિદ્યાનું સાધન શાસ્ત્ર, અધ્યાત્મવિદ્યા. आत्मषोनि स्त्री. (आत्मैव योनिरुपादानकारणं नान्यदिति) आत्मवीर त्रि. (आत्मा प्राणः वीर इव यस्य) मणवाj वि.
વિશેષ બળવાન. आत्मरक्षा स्त्री. (आत्मनः एव रक्षा यस्याः)
आत्मवीर पु. (आत्मा प्राणः वीर इव यस्य) ૧. ઈદ્રવારૂણીવૃક્ષ, ૨. શાસ્ત્રોક્ત વિમ્બકતઓથી
१. सामो, २. पुत्र, 3. विदूष.. પોતાની રક્ષા.
आत्मवृत्ति स्त्री. (आत्मनो वृत्तिः) १. पोतानी वृत्ति, आत्मराम पु. (आत्मनि रमते संज्ञायां कर्तरि घञ्) આત્મજ્ઞાનમાત્રથી તૃપ્ત રહેનાર યોગીન્દ્ર.
आत्मवृत्ति त्रि. (आत्मनि वृत्तिः स्थितिर्यस्य) पोतानमi. आत्मलाभ प. (आत्मनो लाभः) १. सात्मस्व.34नी
વર્તનાર, થનાર, આત્મામાં સ્થિર વૃત્તિ છે જેની તે. प्राप्ति, २. भात्मानो सान., पोतानो साम.
-विस्माययन् विस्मितमात्मवृत्तौ-रघु० २।३३. -येरात्मलाभस्त्वया लब्धः-मद्रा० ३।१।।
आत्मशक्ति स्री. (आत्मनः शक्तिः) १. पोता. ति आत्मलोक पु. (आत्मैव लोकः प्रकाशः) स्वभ...
२. मात्मानी शत, . सविधा, -माया- दैवं मात्मा.
निहत्य कुरु पौरुषमात्मशक्त्या -हितोपदेशे १३६१ आत्मलोमन् न. (आत्मनो लोम) १. हाढी, २. पोताना
आत्मशल्या स्त्री. (आत्मा स्वरूपं शल्यमिव यस्याः) वाल.
શતાવરી નામની વનસ્પતિ, શતાવર. आत्मवत् त्रि. (आत्मा चित्तं वश्यतयाऽस्त्यस्य मतुप्
आत्मशुद्धि स्त्री. (आत्मनः देहस्य मनसो वा शुद्धिः) मस्य वः) ठेनु वित्त पोताने वश थयु डोय ते, निवि.२ कित्तवाj. -किमिवावसादकरमात्मवताम्
१. ट्रेड अथवा भननी शुद्धि, पोतानी शुद्धि. कि० ६।१९
आत्मश्लाधा स्त्री. (आत्मनः श्लाधा) पोतानi dul. आत्मवत् अव्य. (आत्मन् वति) मात्मा प्रमाण, पोतानी
आत्मसंयम पु. (आत्मनः संयमः) भानसि संयम,
भनन. ५२. २५ ते. -आत्मसंयमयोगाग्नौ जुह्वति आत्मवत् न. (आत्मा प्रकाश्यतया विद्यतेऽस्य)
ज्ञानदीपिते-भगवद्गीता. । આત્મપ્રકાશક શાસ્ત્ર.
आत्मसमुद्भव पु. (आत्मा देहो मनः परमात्मा वा आत्मवत्ता स्त्री. (आत्मवत् तल टाप) स्वस्थ यित्तता | समुद्भवोऽस्य) १. पुत्र, २. भनाभव. म.वि, स्वनियंत्र, बुद्धिमत्ता - प्रकृतिष्वात्मजमात्मवत्तया
3. ह, ४. विष्णु, ५. मडेश, 5. ५२मात्मा. रघु० ८।१०
आत्मसमुद्भव त्रि. (आत्मा देहो मनः परमात्मा वा आत्मवश त्रि. (आत्मनो वश आयत्तताऽत्र) पाताने
। समुद्भवोऽस्य) १. भनथी पनि थनार सुम करे, 4A, भात्माने. स्वाधीन- सर्वं परवशं दुःखं
૨. વેદાન્તીમતે પરમાત્માથી ઉત્પન્ન થયેલ આકાશ सर्वमात्मवशं सुखम् -मनु० ।
वगेरे. आत्मवश्य त्रि. (आत्मा मनो वश्यो यस्य) ने वित्त
आत्मसमुद्भवा स्त्री. (आत्मा देहो मनः परमात्मा वा 4श डोय छ त. -आत्मवश्यो विधेयात्मा टाप्) १. पुत्री, २. सुद्धि. प्रसादमधिगच्छति-भगवद्गीता ।
आत्मसम्भव त्रि. (आत्मा देहो मनो वा सम्भवः आत्मविक्रय पु. (आत्मनः स्वदेहस्य विक्रयः) पोताना
उत्पत्तिर्यस्य) त्रि. आत्मसमुद्भव श६ मी.. -चकार શરીરનું વેચાણ.
नाम्ना रघुमात्मसंभवम्- रघु० ३।२१
२४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org