________________
२८० शब्दरत्नमहोदधिः।
[आत्मगुप्ता-आत्मन् आत्मगुप्ता स्त्री. (आत्मना गुप्ता) ४१२, ठेने, साथी | आत्मत्यागिन् त्रि. (आत्मानं देहं त्यजति त्यज घिनुण्) ખરજ આવે છે તેવો એક વેલો.
આપઘાત કરનાર, સ્વાર્થ ત્યાગી, બીજાના ભલા માટે आत्मगुप्ति स्त्री. (आत्मनः गुप्तिः) गुइ, पशुने. પોતાને હાનિ કરનાર.
છુપાવાનું સ્થાન, ધ્યાનમાં રહેવાની જગો. आत्मत्व न. (आत्मनो त्व) .. मी आत्मतानो अर्थ आत्मग्राहिन् (आत्मानं आत्मार्थमेव गृह्णाति ग्रह+णिनि) आत्मत्राण त्रि. (आत्मनः त्राणम्) मात्मरक्ष.. પોતાને માટે જ ગ્રહણ કરનાર, એકલપેટું, સ્વાર્થી, आत्मदर्श पु. (आत्मा-देहः दृश्यतेऽत्र दृश् आधारे वासयु.
घ) ६५, सारसी, मामा.. आत्मघात पु. (आत्मन्+हन्+घञ्) १. मापात, आत्मदर्श (आत्मा दृश्यतेऽत्र भावे घञ्) १. भात्मानु २. नास्ति५j.
शन, २. ब्रह्मसाक्षा२. आत्मघातिन् त्रि. (आत्मानं देहं हन्ति हन्+णिनि) आत्मदर्शन न. (आत्मनः दर्शनं दश+ल्यट) १. आत्म૧. આપઘાત કરનાર, આત્મઘાતી પોતાને મારનાર.
સાક્ષાત્કાર, પોતાની જાતને જોવી, ૨. આત્મસાક્ષાત્કાર -व्यापादयेत् वृथात्मानं स्वयं योऽग्न्युदकादिभिः ।
કરવાનું સાધન શ્રવણ, મનન, અને નિદિધ્યાસન વગેરે, अवैधेनैव मार्गेण आत्मघाती स उच्यते ।।
૩. પ્રાણીમાત્રમાં આત્મારૂપે દષ્ટિ કરવી તે. २. नास्ति ..
| आत्मदर्शिन् त्रि. (आत्मन्+दृश्+णिनि) १. मात्माने आत्मघोष पु. (आत्मानं घोषयति स्वशब्दैः) 02,
लोनार, २. आत्मसाक्षात्२. ४२नार. ४ .
आत्मद्रोहिन् त्रि. (आत्मने द्रुह्यति द्रुह्+णिनि) भामोडी, आत्मज पु. (आत्मनो मनसो देहाद्वा जायते आत्मा वा
પોતાની જાતને પીડા ઉપજાવનારી, આત્મઘાતી. जायते जन्+ ड) महेव, पुत्र. -तमात्मजन्मानमर्ज
आत्मध्यान न. (आत्मनो ध्यानम् योगविशेषः) २मात्मानु चकार -रघु० ५।३६ . आत्मजन्मन् पु. (आत्मनो जन्म यस्य) पुत्र, संतान,
ध्यान, सामर्थितन. हीरो- अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
आत्मन् पु. (अतति सन्ततभावेन जाग्रदादिसर्वावस्थासु
अनुवर्त्तते अत्+मनिण्) १. मात्मा, 4, -किमात्मना -- कुमा. आत्मजन्मन् न. (आत्मनः पुत्ररूपेणोत्पत्तिः) भात्मानी.
यो न जितेन्द्रियो भवेत्- हितो० १, २. ना.६, पुत्र ३५ उत्पत्ति. - तस्यामात्मानुरूपाया
५२मात्म, 3. स्व.३५, -आत्मानं रथिनं विद्धि शरीरं मात्मजन्मसमुत्सुक:-रघु० १.१३३.
रथमेव तु- कठ० ३।३, ४. यत्न, ५. हेड-शरी२, आत्मजा स्त्री. (आत्मन्+जन्+ड) पुत्री, बुद्धि. -वन्द्यं
5. मन, ७. बुद्धि, ८. सूर्य, ८. अग्नि, १०. वायु, ___ युगं चरणयोर्जनकात्मजायाः- रघु० १३।७८
૧૧. ચિત્રકવૃક્ષ, ૧૨. આકડાનું ઝાડ, ૧૩. જ્ઞાનનું आत्मजाता स्त्री. (आत्मनः जाता) 6५२नो अर्थ हुमो.
४ मधि.४२९५ ते. मात्मा, १४. सार, १५. प्रकृति, आत्मज्ञ त्रि. (आत्मानं जानातीति) ऋषि, पाताने.
११. यरित्र, १७. विशेषता, १८. नैसFि प्रति આત્માને જાણે છે.
सा२. स्वभाव, १८. सम४, २०. विया२, आत्मज्ञान न. (आत्मनो ज्ञानम्) १. यथार्थ३५. आत्मान वियार, तड, २१. सभात, सास, २२. पुत्र, ने ५२मात्मानु न, २. अध्यात्मशान.
२3. सा, २४. विदूष.. चैतन्यमात्मा-१ -आत्मतत्त्व न. (आत्मनः तत्त्वम्) सामान तथा चैतन्यविशिष्टदेहमात्मा इति लोकायता मन्यन्ते ।
પરમાત્માનું યથાર્થ સ્વરૂપ, આત્મારૂપ પરમ પદાર્થ. २. इन्द्रियाण्यात्मा इत्यन्ये । ३. अन्तःकरण आत्मता स्त्री. (आत्मनो भावः तल्) माम५.
आत्मेत्यपरे । ४. मुख्यप्राण एवात्मेति चान्ये । ५. -आत्मतुष्टि त्रि. (आत्मन्येव तुष्टिर्यस्य) आत्मशानथा. पुत्र एवात्मा इति केचित् । ६. क्षणभङ्गुरं संतन्यमानं સંતોષ પામનાર, આત્મવેત્તા-બ્રહ્મજ્ઞાની.
विज्ञानमात्मेति बौद्धाः । ७. देहातिरिक्तः देहपरिमाण आत्मतुष्टि स्त्री. (आत्मनः तुष्टिः) पोतानो संतोष, आत्मेति जैनाः जनाः प्रतिजानते । આત્માનો સંતોષ.
८. कर्तृत्वादिविशिष्टः परमेश्वराद् भिन्नो जीवात्मेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org