________________
आतिथेय- आत्मगुप्त ]
शब्दरत्नमहोदधिः ।
२७९
आतिथेय त्रि. (अतिथये साधु ढञ्) अतिथिनो-परोशानी | आतुर्य्य न. ( आतुरस्य भावः ष्यञ् ) खातुरपशु, इज આદરસત્કાર કરવામાં કુશળ.
નાશક એક જ્વરાંશ.
आतिथ्य न. (अतिथेरिदं ष्यञ्) परोशा याडरी, अतिथिसत्कार. -अरावप्युचितं कार्यमातिथ्यं गृहमागतेहितो०
आतिथ्य पु. ( अतिथि स्वार्थे ष्यञ् ) अतिथि - परोशी. आतिदेशिक त्रि. ( अतिदेशादागतः ठक् ) अतिदेशथी પ્રાપ્ત થયેલ.
आतियात्रिक त्रि. ( अतियात्रायां नियुक्तः ठक् ) અતિયાત્રામાં નિયુક્ત એક જાતનો દેવગણ. आतिरेक्य न. ( अतिरिच्यते कर्मणि घञ् तस्य भावः ष्यञ् ) अधि, वृद्धि, पोताना भाषथी वधारे. आतिवाहिक त्रि. (अतिवाहे इहलोकात्, परलोकप्रापणे नियुक्तः ठक् ) ज्ञानी अने भनीनां सा सोऽथी પરલોકમાં જવાનાં ધૂમ્રયાન, દેવયાન વા દક્ષિણમાર્ગ અને ઉત્તર માર્ગનો અભિમાની દેવગણ. आतिशय्य न. ( अतिशय एव स्वार्थे ष्यञ् ) अतिशय, अधि
आतिश्वायन त्रि. ( अतिक्रम्य श्वानम् अतिश्वा-दासः, तस्य सन्निकृष्टदेशादि फक्) थारनी पासेनो प्रदेश वगेरे.
आतिष्ठ न. ( अति + स्था + क षत्वम् अतिष्ठस्य भावः ) ઉત્કર્ષ, અતિક્રમ કરીને રહેવું.
आतु पु. ( अत् + उण्) तरवानो तरापो, नानी मछवो.. आतुच् पु. (आतुचिर्गमनार्थ- इति आधारे क्विप्) सूर्यनी खस्तान, सायंडाज
आतुजि त्रि. ( आ + तुज् + हिंसाबलादाननिकेतनेषु इन्) હિંસક, બલ ગ્રહણ કરનાર.
आतुर त्रि. ( ईषदर्थे आ + अत् + उरच्) खतु, पीडा पाभेल, तत्र राघवं मदनातुरा - रघु० राघव० १२।३२. अर्थ उरवामां खशस्त, रोगी, उत्सुड, उतावणी. आतुरता स्त्री. ( आतुरस्य भावः तल्) खातुरपसुं. आतुरत्व न. ( आतुरस्य भावः त्व) उपरनो अर्थ. आतुरसंन्यास न. खेड प्रहारनो संन्यासनो भे.. आतुरोपक्रमणीय पु. ( आतुरमधिकृत्य रोगनिवारणाय
उपक्रमणीयम्) रोगीने उद्देशाने रोगनुं निवारा ४२वा માટે આરંભવા યોગ્ય ‘સુશ્રુત’ગ્રંથમાં સૂચિત તે નામનો
अध्याय.
आतुरोपद्रव पु. ( आतुरस्य उपद्रवः) रोगीनी उपद्रव
Jain Education International
आतृण त्रि. (आ+तृद् + क्त) हिंसा दुरेल, हार भारेल, छेटेल, अपेस.
आतृप्य न. ( आतृप्यत्यनेन आ + तृप् + करणे यप्) २.४ જાતનું ફળ.
आतोद्य न. ( समन्तात् तुद्यते आ + तुद् + ण्यत्) खेड स्रजमातोद्यशिरोनिप्रकारनं वाघ, वीणा वाöित्र
-
वेशिताम् - रघु० ८ । ३४
आत्त त्रि. ( अ + द + क्त) ग्रह ईरेल, सीधेनुं, स्वीद्वारेसुं,
- एवमात्तरतिः - रघु० ११/५७
आत्तगन्ध त्रि. ( आत्तो गृहीतोऽरिणा गन्धो गर्यो यस्य )
શત્રુવડે પરાભવ પામેલ, જેની ગન્ધ ગ્રહણ કરી હોય तेवा पुष्पाहि -आत्तगन्धमवधूय शत्रुभिः - शि० १४ ।८४, नो गर्व नीडजी गयो होय ते. आत्तगर्व त्रि. ( आत्तो गृहीतो गर्ध्वो यस्य) ठेनी गर्व
ઉતારી નાંખ્યો હોય તે, શત્રુથી પરાભવ પામેલ. आत्मक त्रि. (आत्मन् कन्) थी जनेयुं, थी रयेयुं, स्वभावनुं, लक्षरानुं संशयात्मक:- संधिग्ध स्वभावनुं, दुःखात्मक:- हुःजवाणुं. आत्मकर्मन् त्रि. (आत्मनः कर्म) पोतानुं र्तव्य. आत्मकाम त्रि. ( आत्मानं कामयते आत्मा + कम्- णिङ् अण्) १. डेवण खात्मानी ४ च्छावा, मात्र આત્મજ્ઞાનની ઇચ્છાવાળું, ૨. બ્રહ્મ અગર પરમાત્માને પ્રેમ કરનાર, પોતે પોતાને પ્રેમ ક૨ના૨, ૩. અભિમાનથી युक्त, गर्विष्ट.
आत्मकामेय त्रि. ( आत्मकामेय इदम् ढक् ) खात्मानी ઇચ્છાવાળી સ્ત્રી સંબંધી.
आत्मीय त्रि. (आत्मन् छ) पोतानाओ साथै संबंध राजनार (आत्मनि गतम्)
आत्मकृत त्रि. ( आत्मना कृतम्) पोते उरेल. आत्मगत त्रि. मनमां उपभेदु - आत्मगतो मनोरथ:
श० १
आत्मगतम् अव्य. खेड तरई, मनमां जोबेषु समक शाय ते, स्वगत -अश्राव्यं खलु यद् वस्तु तदिह स्वगतं मतम् -सा० द० ६. । आत्मगुप्त त्रि. ( आत्मना गुप्तः ) पोतानी शक्तिथी ४ रक्षा रेल-रायेस.
For Private & Personal Use Only
www.jainelibrary.org