________________
आखोट-आगम
शब्दरत्नमहोदधिः।
२६७
आखोट पु. (आखः खनित्रमिव उटानि पर्णान्यस्य) । વાતત્મિક ગદ્ય-પદ્યરચના આખ્યાયિકા અને કથા અખરોટનું ઝાડ.
નામથી ઓળખાય છે. હર્ષચરિત'ને આખ્યાયિકા आख्या स्त्री. (आख्यायतेऽनेन आ+ख्या+अङ्) नाम, અને “કાદંબરી'ને કથા તરીકે ઓળખાવાય છે.
संsu. -उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां -आख्यायिका कथावत् स्यात् कवेर्वंशादिकीर्तनम् । सुमुखी जगाम -कुमारसंभवे.
अस्यामन्यकवीनां च वृत्तं गद्यं क्वचित क्वचित् ।। आख्यात न. (आ+ख्या+क्त) तिङ् ३५. प्रत्ययोनी. कथांशानां व्यवच्छेद आश्वासे इति बध्यते ।।
साज्यात सेवा. संशा छे. साडी - तिप्, तिस्, ज्ञि आर्यावकुत्रापनकुत्राणां छन्दसां येन केनचित । આદિ અઢારે પ્રત્યયો જે વૈયાકરણો માને છે તે બધા अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् ।। -सा० तिङ् प्रत्ययनो अर्थ इति छ. ठेभ. ३ चैत्रस्तण्डुलं द० ५६८. पचतीत्यादौ, तिय् नो अर्थ क्रियाजनक- आख्यायिन् त्रि. (आ+ख्या+णिनि) 31२, ४९वना२ व्यापारमात्रमिति भट्टमीमांसकाः, उत्पादनी स हूत. वगैरे. -रहस्याख्यायीव स्वनसि मृदुकर्णान्तिकचर:चोत्पादकतेति रत्नकोषकृत्, कर्ता कर्म च आख्यातार्थ श० १२४. इति शाब्दिकाः वदन्ति, वस्तुतो वैयाकरणमते आख्यातं आख्येय त्रि. (आ+ख्या+यत्) 534 143 - योग्य, नाम तिङ्न्तम् । वर्तमानादिकालश्च तिङर्थः, एकत्वा- सोसवा योग्य. दिसंख्या च तिङर्थ आख्यातत्वं दशलकारसाधारणम् । आगत न. (आ गम् क्त) भाव, आगमन. सर्वत्र आख्यातार्थो भावनेति मीमांसकाः, मणिकृतस्तु । आगत त्रि. (आ गम् क्त) १. माव.स., २. पामे.ट., (गङ्गेशोपाध्यायाः) जानातीत्यादौ यत्नो नाख्यातस्य 3. पासे प्राप्त थयेस.
अर्थः, किन्तु कालसंख्ये उभे एवेत्याहुः । आगति स्त्री. (आ+गम् क्तिन्) १. भावj, २. प्राप्त.. आख्यात त्रि. (आ+ख्या+क्त) ४३८, पोटल, २ . , 3. ५२भवमाथी मा भवमा सावते,
२८. -धात्वर्थेन विशिष्टस्य विधेयत्वेन बोधते, ४. उत्पत्ति. समर्थः स्वार्थयत्नस्य शब्दो वाऽऽख्यातमुच्यते ।। आगतिगति स्त्री. (आगतिश्च गतिश्च) १. आवj-४ आख्याति स्त्री. (आ ख्या क्तिन्) ४३, पोसj, ५२ ते, त्यागगति, २. गमनागमन- लोकस्यास्य नाम.
गतागतिम्-रामा० आख्यात त्रि. (आ ख्या तृच्) ना२, उपहेश सापनार. आगत्य अव्य. (आ गम् ल्यप) मावाने. आख्यान न. (आ ख्या+भावे ल्युट) १. ४थन, 53j, आगन्तव्य त्रि. (आ+गम्+तव्य) भाववा योग्य, प्राप्त पोखj, २. पूर्वन वृत्तांत , - आख्यानं पूर्ववृत्तो थवा योग्य. क्तिः -सा० द० 3. सामे 33, ४. ६ धम... आगन्तव्य न. (आ+गम्+तव्य) अवश्य आवत, आख्यानक न. (आख्यान+कन्) मन वृत्तांतनुं -आगन्तव्यं झटिति मथुरामण्डलाद् गोपकान्ते-मेघ०
- नाटकाख्यानकादेशव्याख्यानादिक्रियानिपुणैः- | आगन्तु पु. (आ+गम् तुन) मतिथि. कादम्बरी , नानी पौरा&िs andl. -आख्यान- आगन्तु त्रि. (आ+ गम् तुन्) भाववान स्वभाववाणु, कारख्यायिकेतिहास- पुराणाकर्णनेन-का० ७
પહોંચનાર. आख्यानकी स्त्री. ते. नामनो मे छ.
आगन्तुक पु. (आ+गम् तुन् स्वार्थे कन्) मतिथि, आख्यायक पु. (आ ख्या ण्वुल) बी. बीd અચાનક આવેલ માણસ.
ना२. दूत. कोरे. -आख्यायकेभ्यः श्रुतसूनुवृत्तिः आगन्तुज त्रि. (आगन्तो हठादुपस्थिताज्जायते जन्+ड) -भट्टि० २।४४.
હઠથી પ્રાપ્ત થયેલ રોગ વગેરે, અકસ્માત આવનાર आख्यायक त्रि. (आ ख्या ण्वुल्) १. ४.८२, - आगन्तुका विकाराः ।। ૨. બોલનાર
आगन्तृ त्रि. (आ गम् तृ) मतिथि, भुसा३२. आख्यायिका स्त्री. (आ ख्या ण्वुल्) १. अविनाश | आगम पु. (आ+गम् घञ्) १. मात्र, २. प्राप्त. j, વગેરેનું કથન વગેરે જેમાં છે એવી કોઈપણ પ્રકારની 3.उत्पत्ति, - आगमापयितोऽनित्यास्तांस्तितिक्षस्व था, २. ५८०५. थये। मथने समवनारी था. भारत ! ।। -भग० २।१४, ४. साम वगेरे पाय,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org