________________
अहमहमिका-अहि
शब्दरत्नमहोदधिः।
२५७
अहमहमिका स्री. (अहमहमिति यत्र अहम्+ठन् टाप्) | अहर्भाज् स्त्री. ओ मेटनो मेह.
१. ७८२, २. हुं मानी. 20. नी.जी. 16 | अहर्मणि पु. (अह्नि मणिरिव प्रकाशकत्वात्) १. सूर्य, એમ પરસ્પર કહેવું છે, જે કેવળ પોતાનો વિચાર કરે २. मार्नु काउ. त. -इत्थं चाहमहमिकया तयोविवदतोः -पञ्च०। अहर्मुख न. (अह्नः मुखम्) स.व.२, हिवसनी. २३मात. अहंपूर्विका स्त्री. (अहं पूर्वोऽहंपूर्व इत्यभिमानं यत्र) अहर्लोक पु. डोई मे. टनो मेह. 'ई ५७सो हुँ ५डेसी' मे. वैया वगैरेन | अहर्विद् पु. (अहः एकाहः साध्यम् अग्निष्टोमं वेत्ति उत्साहमरेतुं वयन.. -सुगेषु दुर्गेषु च तुल्यविक्रमैर्ज- विद्+ क्विप्) । वि.स.म. साध्य रात अग्निष्टोम वादहं पूविकया यियासुभिः -कि० १४।३२
યજ્ઞનો જાણનાર. -अहंप्रथमिका.
अहल्य त्रि. (न हलेन कृष्यम्) ७१ 4.3 न उस.. अहंप्रत्यय पु. (अहमित्याकारकः प्रत्ययः) ईछु भने. अहल्या स्त्री. १. गौतम ऋषिनी पत्नी, २. ते. नामनी. __समा छ - सेवा प्र.२र्नु, शान.
मेर अप्स.२८. - दिवोदासश्च राजर्षिरहल्या च अहम्भद्र त्रि. (अहमेव भद्र इति निर्णयो यत्र) -अहंश्रेयस्
यशस्विनी शरद्धतं च दायादमहल्या समसयत ।। श० शुमो.
-अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा । पञ्च अहम्मति स्त्री. (अहमित्याकारा मतिः) सविधा, सशान.
कन्याः स्मरेन्नित्यं महापातकनाशनम् ।। अहंश्रेयस् त्रि. (अहमित्यव्ययम् अहमेव श्रेयानत्र) ९
अहल्याजार पु. (अहल्याया जारः) छंद्र. જ શ્રેષ્ઠ છું એવા પ્રકારનાં નિર્ણય અને પ્રયોજનવાળું.
अहल्यानन्दन पु. (अहल्याया नन्दनः) सत्याना पुत्र -अहं देवो न चान्योऽस्मि ब्राह्मैवास्मि न शोकभाक् ।
शतानंह षि.. सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ।। -रघु.
अहल्याहूद पु. गौतम विना श्रममा आवेडं ते. १६६
नामनु मे. ताथ. अहंस्तम्भ पु. (अहमेव स्तम्भः) २, गर्व.
अहल्लिक पु. (अहनि लीयते ली+ड संज्ञायां कन्) अहर त्रि. (न हरति अच्) नलि ७२७८ ४२८२.
अहस्त त्रि. (न स्तः हस्तौ यस्य) डा. विनानु, हु, अहर पु. (न हरति अच्) तशास्त्रमा सी.
साथ गर्नु 090-45२ वगेरे. શુદ્ધરાશિ, તે નામનો એક અસુર.
अहह अव्य. (अहं जहाति अहं + हा+क पृषो०) अहरणीय त्रि. (न हरणीयम्) न. २ दाय, नडि
१. संबोधनमi, २. पाश्म i, 3. भां, ४. હરણ કરવા યોગ્ય.
वेशमi, अने. ५. बम ५२राय छे. ६ -अहह अहरागम पु. (अह्नः आगमः) हिवासन मावj.
कष्टमपण्डितता विधेः - भर्तृ० २।३५; ध्या, CRAI, अहरादि पु. (अह्नः आदिः) प्रभात, प्रभात, सवार,
બોલાવવું, રોકાણમાં. 6:स.
अहहा अव्य. (अह जहाति हा+डा) 6५२नो अर्थ अहर्गण पु. (अह्रां गणः) १. हिवसानो समुदाय,
मो. २. यशना हिवसानो उम, 3. भडिनो.
अहार्य पु. (न+ह+ण्यत्) ५वत. अहर्जर पु. (अहोभिः परिवर्तमानो लोकान् जरयति
अहार्य्य त्रि. (न+ह+ण्यत्) ७२४॥ ४२वाने सशस्य, जु+णिच्+अच्) वर्ष, सास...
__ मेवाने. - ता.उवाने. सशस्य. अहर्दिव न. (अहश्च दिवा च) ४२२४, हमेशा
. | आह पु. (आहन्ति आ+हन्+डिन् टिलोपः आङो अहर्दिव त्रि. (अहर्दिवमस्त्यस्य) ६२२४र्नु, उमेशन. । हस्वश्च) १. सप, २. सूर्य, 3. राडु, ४. भुसा३२, अहर्नाथ पु. (अह्नः नाथः) १. सूर्य, २. 80531र्नु । ५. वृत्रासुर, ६. ५, ७. हुष्ट, ८. ४२L, C. माश्वेषा 53.
नक्षत्र, १०. सी.मुं., ११. २४॥२. - अहयः सविषाः अहर्निश न. (अहश्च निशा च) रात. हिवस.. ।
सर्वे निर्विषा डुण्डुमाः स्मृताः । अहर्बान्धव पु. (अह्रि बान्धव इव प्रकाशकत्वात्) १. | अहि त्रि. (अह व्याप्तौ इन्) १. ना२, २. व्याप्त सूर्य, २. 240530- 3.
__थना२, 3. व्या५७, ४. व्यापेल.
प्रेत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org