________________
२५६
शब्दरत्नमहोदधिः।
[अस्वास्थ्य-अहम्
अस्वास्थ्य न. (न स्वास्थ्यम्) स्वस्थ५७.न. समाव | સ્વામી નથી આવું જે અભિમાન તે “અહં' એવું
रोग वगैरेथा अयनी. -विगृह्य चक्रे नमुचिद्विषा અભિમાન, શરીર વિષયક હોવાથી મિથ્યા જ્ઞાન
बली । स इत्थमस्वास्थ्यमहर्दिवेन्दवः । -शि० डेवाय. अभिमानाश्रयो ऽव्याकरणमहंकार इति अस्वास्थ्य त्रि. (न स्वास्थ्यं यस्य) स्वस्थ५९४थी. २डित. मायावादिनः । महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां રોગ વગેરેથી બેચેન.
कारणीभूतस्तत्त्वविशेषोऽहंकार इति सांख्याः, तन्मते अस्विन्न त्रि. (न स्विन्नः) ठेने. सारी रीत. 45व्या न. वैकारिक-तामसभेदेन द्विविधोऽहङ्कार इति बोध्यम्।। डोय.
बादरायणाचार्यस्तु वैकारिक-तैजसतामसत्त्वेन. अस्वीकार पु. (न स्वीकारः) स्वी.२नो अमाव. त्रिविधो ऽहंकार इति प्राहु: ।। पौराणिकमते - अस्वीकार त्रि. (न स्वीकारः यस्य) स्वी॥२ वगरनु.. सात्त्विकाहंकारात् इन्द्रियाधिष्ठातारो देवा मनश्चा जातम्। अस्वीकृत त्रि. (न स्वीकृतः) स्वास. नलित, अड राजसाहंकारात् दशेन्द्रियाणि जातानि। तामसाहंकारात् ३८. नडते.
सक्ष्मपञ्चभूतानि जातानि । वेदान्तमते अभिमानात्मि अस्वेद्य त्रि. (न स्विद् ण्यत्) ठेने ५२सेवो वकार्नु । काऽन्तःकरणवृत्तिः। ઉચિત ન સમજાયું હોય.
अहङ्कारवत् त्रि. (अहङ्कार+मतुप) Puj, anduj. अस्वैरिन् त्रि. (न स्वैरी) स्वाधीन नलित, ५२॥धान.. अहङ्कारिन् त्रि. (अहम्+कृ+णिनि) 6५२नी. म. मी. अह् (स्वा. पर. स. सेट अह्नोति) व्याय. ___-धिरोद्धतस्त्वहङ्कारी चलश्चण्डो विकत्थनः -दशरूपक: अह अव्य. (अहि घञ् पृषो० नलोपः) १. प्रशंसामi, | अहंकृत त्रि. (अहमिति कृतं येन) हो स २ अयो
२. निन्हमां, 3. ति२२७२i, ४. वियोगमi, | होय ते, ४ो गर्व यो होय ते. ५. शिक्षा ४२वी. मेवा अथम 9. पू४, ७. ४ | अहंकृति स्त्री. (अहम्+कृ+क्तिन्) 1२, गर्व. सं.७८५ मगर निश्चय, ८. अस्वी..४२, भोइस, | -युद्ध्यतेऽहङ्कृतिं कृत्वा दुर्बलो यः बलीयसा -पञ्च० ८. मने पद्धति. २रित अव अर्थमा. १५२।य. छ. | अहत न. (न+हन्+क्त) न पहुं, .६ qvt. अहंयु त्रि. (अहमिति अस्त्यस्य अहं+युस्) विष्ठ, धोय, धातुं न शlaj ५९. -ईषद्धौतं नवं
स्वाथा. -अहंयुनाथः क्षितिपः शुभंयुः- भट्टि० __श्वेतं सदशं यन्न धारितम् । अहत तद् विजानीयात् अहःकर पु. (अहः करोति कृ+ट) १. सूर्य,
पावनं सर्वकर्मसु ।। -महा० 3.
अहत त्रि. (न हतः) १. नलि डोल, २. मोगथी. नलि अहस्कर पु. (अहः करोति कृ+ट वा सत्त्वम्) 6५२न.. नाश पाभेस, 3.ने. ज्युं न डोय. -अहतायां અર્થ જુઓ.
प्रयाणभेर्याम् -का० अहःपति पु. (अह्नः पतिः उदयेन प्रवर्तकत्वात्) | अहति स्त्री. (न हतिः) uj नहि ते, विनाशनी
१. सूर्य, –द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्- रघु. समाव.. १०।५४, २. 4153k 3.
अहन् न. (न जहाति न त्यजति सर्वथा परिवर्तनम्) अहर्पति पु. (अह्नः पतिः उदयेन वा रो रः) 6५२न.. १. हवस. (हिन. अने. रात. भजीन.), २. वि., अर्थ सी.
૩. દિવસનો અભિમાની દેવતા, દિવસનો સમય अहःशेष पु. (अह्नः शेषः वा सत्त्वम्) हिवसनो त -सव्यापारामहनि च तथा पीडयेद् मद्वियोगम्सायं., सां४.
मेघ. ९० अहङ्कार पु. (अहं क्रियतेऽनेन अहम्+कृ+घञ्) २, अहननीय त्रि. (न हननीयम्) नलि भाव 23, नहि આત્મશ્લાઘા, વેદાંતદર્શનની અપેક્ષાએ-આત્મપ્રેમ, એ नाश ४२वा योग्य. અવિદ્યા અથવા આધ્યાત્મિક અજ્ઞાન ગણાય છે. | अहना स्त्री. (अहर्मुखत्वेनास्त्यस्याः अच्) 61, परोढ. अहङ्कारविमूढात्मा कर्ताहमिति मन्यते-गीता १, 'म' | अहन्ता स्त्री. (अहं+तल्) ९५, ५६, ममता. सेवा प्रा२नु मभिमान. 'मही दुस्वामी छु, हुं समर्थ | अहम् त्रि. (अस्मत्शब्दस्य प्रथमैकवचनस्य रूपम्) कुं. छु, भा२माविषयो छ, भा२सिवाय श्री.ठो. मानो | अहम् अव्य. (अह+अमु) मार, गर्व, हुं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org