________________
२५४
अस्पृश्य त्रि. ( न स्प्रष्टुमर्हः अर्हार्थे ल्यप् ) स्पर्श ४२वाने अयोग्य, अशुचि, अपवित्र.
अस्पृष्टमैथुना स्त्री. (अस्पृष्टं मैथुनं यस्याः ) डुभारी, અક્ષત યોનિવાળી.
शब्दरत्नमहोदधिः ।
अस्पृह त्रि. ( न स्पृहा यस्य) स्पृहा विनानुं, निःस्पृह, भेने ईच्छा न होय ते, निरीह. अस्पृहा स्त्री. ( न स्पृहा) स्पृहानी लाव. अस्फुट त्रि. (न स्फुट:) स्हुट नहि ते, अस्पष्ट, ४ पूर्श विकसित न होय. - अस्फुटावयवभेदसुन्दरम् - नारा० खरईटभाषी.
अस्फुटवाच् त्रि. (अस्फुटा वाग् यस्य) योज्जुं-स्पष्ट નહિ બોલનાર, જેની સ્ફુટવાણી નથી તે. अस्मद् त्रि. ( अस् + मदिक् ) प्रत्यगात्मा, हेहाभिमानी જીવ એ બે હું એવા જ્ઞાનને અવલંબીને થાય છે. ‘હું’ વાચક પ્રથમ પુરુષ. આ સર્વનામનાં અનેક રૂપો થાય છે. અપાદાનકારકનું પાંચમી વિભક્તિનું બહુવચન. अव्य. (अस्मद् +त्राच्) सभारामां, अभारा
अस्मत्रा विषे..
अस्मदीय त्रि. (अस्माकमिदं छ) सभा, समारा संबंधी.. - यदस्मदीयं नहि तत्परेषाम् पञ्च० अस्मद्यञ्च त्रि. (अस्मानञ्चति अस्मत् + अञ्च + क्विन्) અમારી સામેનું.
अस्मद्विध त्रि. (अस्माकमिव विधाऽस्य) अभारा ठेवु. अस्मयु त्रि. (आत्मनः अस्मान् इच्छति क्यच्+उ) પોતે અમને ઇચ્છનાર.
अस्मरण न. (न स्मरणम्) स्मरानो सभाव. अस्मरणीय त्रि. (न स्मरणीयम् ) स्मरा ४२वाने अयोग्य, નહિ સંભારવા લાયક.
अस्माक त्रि. (अस्माकमिदम् अण् अस्माकादेशः ) ञभारं, અમારા સંબંધી.
अस्मादृश पु. ( अस्माकमिव ) सभारा समान, अभारी प्रेम.
अस्मार्त त्रि. ( न स्मार्तः) ४ स्मृतिमां नथी, स्मरणातीत. આર્ય ધર્મશાસ્ત્રોથી વિરુદ્ધ, સ્માર્ત સંપ્રદાય સાથેના સંબંધ રહિત.
अस्मि अव्य. (अस्+ मिन्) 'हुं' अस् होवुं यदुं नो वर्तमान अणमां उत्तम पुरुष खेडवयननुं ३५. अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यम्काव्य ३ सेवा अर्थभां.
Jain Education International
[अस्पृश्य-अस्त्ररोधिनी
अस्मिता स्त्री. (अस्मिभावः तल्) 'सत्त्वपुरुषयोरहमस्मीत्येकतानताभिमानः' सत्त्व खने पुरुष जेमां हुं हुं खेवा પ્રકારનું એકતાનપણાનું અભિમાન, ‘હું' એ પ્રમાણે અથવા મારું એ પ્રમાણેનું અભિમાન. अस्मिमान पु. ( अस्मि मान: यस्य) स्वाभिमान, गर्व. अस्मृत त्रि. ( न स्मृतम्) संभारेख नहि ते, लूटी
ગયેલ, જેનો ઉલ્લેખ પ્રામાણિક ગ્રંથોમાં ન હોય તે. अस्मृति स्त्री. (न स्मृतिः) स्मरानी अभाव. अस्यवामीय न. ( अस्य वामेति शब्दोऽस्त्यत्र सूक्ते
मत्वर्थे छ) अस्य अने वाम सेवा शब्दो भेमा जावे છે એવું એક સૂક્ત.
अस्यहत्य पु. ( असिना अहत्यः) तलवारथी नहि हवा योग्य.
अस्यहेति पु. ( असिरहेतिर्यस्य) ने तलवारनुं साधन નથી તેવો યોદ્ધો.
अस्युद्यत त्रि. (असिरुद्यतो येन) भेो तलवार उगामी होय ते.
अस्त्र पु. (अस्+रन्) खुशी, भाथाना वाज, देश. अस्त्र न (अस्+रन्) १. खांसु, २. बोही. अस्रकण्ठ पु. ( अस्र इव कण्ठो यस्य) जाए. अस्रखदिर पु. ( अस्रवर्णः खदिरः) खेड भतनो जेर. अज न. ( अस्राद्रुधिराद् पाकेन जायते) मांस.. अस्त्रप पु. ( अस्रं - रुधिरं पिबति पा+क) राक्षस, भूज
नक्षत्र..
अस्रपत्रक न. ( अस्रमिव रक्तपत्रमस्य ) लानु आउ अस्त्रपा स्त्री. (अस्रम् पिबति पा + क्विप्) ४. अस्रपा पु. (अस्रम् पिबति पा + क्विप्) राक्षस, भूज
नक्षत्र.
अत्रफला स्त्री ( अस्रमिव लोहितं फलमस्याः) भेड જાતનું ઝાડ, સલ્લકી વૃક્ષ. अत्रफली स्त्री. (अस्रमिव लोहितं फलमस्याः ङीप् ) ઉપરનો અર્થ જુઓ.
अस्रमन् त्रि. ( न स्रुव् + मनिन् गुण-वलोपौ ) वजाशवा लाय, क्षय रहित.
अस्त्रमातृका स्त्री. (अस्रस्य रुधिरस्य मातेव पोषिका संज्ञायां कन् ) शरीरमांनी रस धातु, अत्ररस. अस्त्ररोधिनी स्त्री. (अस्रं क्षतजमाशु रुणद्धि रुध् + णिनि ) રીસામણીનો વેલો.
For Private & Personal Use Only
www.jainelibrary.org