________________
अष्टादिशाब्दिक-अस्] शब्दरत्नमहोदधिः।
२३७ अष्टादिशाब्दिक पु. 16 शास्त्रमा प्रथम प्रवती | अष्टि सी. (अस्यते भूमौ क्षिप्यते अस्+क्तिन्)
१. ईन्द्र, २. यन्द्र, 3. शस्न, ४. पिशाल, १.भी४, २. सोम साक्षरना य२५वी ४७६; ५. २४ायन, 9. लिनि, ७. अभ२, ८. नेन्द्र, __ (अश् व्याप्तौ क्तिन् ) १. व्याप्ति, २. मोगर्नु साधन इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः । शरी२.
पाणिन्यमर-जैनेन्द्रा जयन्त्यष्टौ च शाब्दिकाः ।।। अष्टोपद्वीप पु नाना नाना 16 द्वीपो छ त - अष्टाधिकार पु. सामा6ि8 व्यवस्थामा तिनी. 2406 સ્વર્ણપ્રસ્થ, ચંદ્રશુક્લ, આવર્તન, રમણક, મહરહરિણ,
भावस्थामा छ - ४८, स्थल, ग्राम, मुस, मन, પાંચજન્ય, સિંહલ અને લંકા. બ્રહ્માસન, દંડવિનિયોગ અને પૌરાહિત્ય.
अष्ट्रा स्री. (अक्ष्यते-चाल्यतेऽनया अक्ष+ष्ट्रन्) अष्टाध्यायी पु. (अष्टौ अध्यायाः यस्मिन्) ले पनि. १. यापुर, २. २थना पैनो से. अवयव.
આદિ વ્યાકરણોમાં આઠ અધ્યાયો છે તે. | अष्ठीला स्त्री. (अष्ठीस्तत्तुल्यकठिनाश्मानं राति रा+क अष्टान्न न. मानन 41.6 भुण्य - भोय, पेय, | रस्य ल:) १. वायुथी. थनारी . रोग, २. भूत्राधात.
योध्य, बेहद, पाय, चैत्य, निपेय भने भक्ष्य. रोग, 3. २. sizd, ४. गमटोज शरी२. अष्टापद पु. न. (अष्टौ अष्टौ पदानि पङ्क्तावस्य) | अष्ठीवत् पु. (अतिशयितमस्थि यस्मिन् मतुप) नु,
સોગઠાબાજુ રમવાનું પાટિયું, તે નામનો એક પર્વત. | दीय. अष्टापद न. (अष्टसु धातुषु पदं यस्य) सोनु.. अष्ठीवत् त्रि. (न ष्ठीवत्) नहि ,. -आवर्जिताष्टापदकुम्भतोयैः-कु० ७।१० पास. २भवान अस (भ्वा. उभय.सेट असति-ते)१. श.. -निष्प्रभश्च એક પાટિયું.
प्रभुरास भूभृताम्-रघु. ११।८१, ६५j, -लावण्य अष्टापद पु. (अष्टौ पदानि यस्य) १. ४२णियो, उत्पाद्य इवास यत्नः-कु० १३५ , २. 48 5२,
२. १२म, 3. स. पर्वत, ४. मि., ५. मो. 3. ४. . अष्टापदपत्र न. (अष्टापदस्य पत्रम्) सोनानी १२७.. अस् (अदा. अक. पर. सेट. अस्ति, आसीत्, स्यात्) अष्टापाद्य त्रि. (अष्टभिरापद्यते-अष्टन्+आ+पद्+ण्यत्) j, डोj - नत्वेवाहं जातु नासम्-भग० २।१२.
આઠગણું કરવા લાયક, આઠથી ગુણવા લાયક. अस (दिवा. पर. सक. सेट अस्यति)३४ छोडवीरथी अष्टार त्रि. (अष्टौ अरा इव कोणा यस्य) २८18 ફગાવવું, નિશાન તાકવું. બંદુકની ગોળી છોડવી. ખૂણાવાળું.
-तस्मिन्नास्थादिषोकास्रम् - रघु. १२।२३, अति. साथे. अष्टाल पु. धोनो में देश.
अति. २ ३७. -बहुभिश्चैकमत्यस्यन्नेकेन च बहून् अष्टावक्र पु. (अष्टकृत्वो वक्रः) ते नम.नो. . जनान् - रामा०, वि+अति साथे वि५२रीत. स्थापन चि.
४२j. -व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः-मनु०, अष्टावक्रीय न. (अष्ट्रावक्रमधिकृत्य कृतः ग्रन्थः छ) अधि 3 भारी५ – अन्य वस्तुमा अन्यनु स्थापन. અષ્ટાવક્રને ઉદ્દેશીને કરેલો ગ્રંથ.
४२j अथवा अवस्तुम वस्तुनी.बुद्धि ४२वी. अनु 3 अष्टाविंशति स्त्री. (अष्टाधिका विंशतिः) भयावी... साथे अथवा ५३४. अपलो.3 दू२ ७२, अष्टाविंशतितत्त्व न. (अष्टाविंशतो स्थानेषु तत्त्वं वीरानपास्यज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा
तत्त्वज्ञाने यतः) भसमास यावी. स्थानमा -रामा०, अभि को 3 भावृत्ति ४२वी, अभ्यास. ४२वो તત્ત્વ જણાવનારો એક સ્મૃતિગ્રંથ.
-अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः-कुमा०, अष्टास्र न. (अष्टावस्राणि यत्र) अष्ट. हुमा परि+उद् 3 मिन५. ४५व, वि+उद् .3 अष्टकोण श६.
निवा२५. ४२, उप 3 सभापमा स्थापन ४२. नि अष्टाम्रिय न. 0881902 - अति . ह. भी लो3 अ २. -मद्विधो न्यस्यति भारमुग्रम्-भट्टि०, अष्टकोण शब्द.
उप+नि 3 वानी मा ४२वी, 643म, प्रथम अष्टाह (न्) त्रि. (अष्टावह्नानि यत्र) मा हिवस. प्रयोग -स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्ती
सुधी थनारी - 6त्सव. वगेरे- अष्टाह्निका. यः-कि०, सम्+नि ते त्या ४२वी, निस् निर् 13,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org