________________
अश्वमुख–अश्वशाला]
अश्वमुख पु. ( अश्वस्य मुखमेव मुखं यस्य) अश्वना મુખના આકારનું મુખ છે જેમનું એવો પુરુષાકારવાળો કિન્નર. જૈનદર્શન પ્રસિદ્ધ લવણસમુદ્ર ઉપરની દાઢા ઉપર જતાં વિદિશામાં રહેલ અશ્વમુખ નામનો એક અંતરદ્વિપ અને તેમાં રહેલ મનુષ્ય. अश्वमुखी स्त्री. (अश्वस्य मुखमिव मुखं यस्याः सा ) ઘોડાના જેવા મુખવાળી કિન્નરી. भिन्दन्ति मन्दां गतिमश्वमुख्याः - कु० १ ११.
अश्वमेध पु. ( अश्वः प्रधानतया मेध्यते-हिंस्यतेऽत्र) १. अश्वमेध यज्ञ, प्रेमां घोडानो जति हेवाय छे, २. તે નામનો એક રાજર્ષિ.
शब्दरत्नमहोदधिः ।
अश्वमेधिक न. ( अश्वमेधमधिकृत्य कृतः ग्रन्थः ठक् ठन् वा) महाभारतान्तर्गत योहभुं पर्व. अश्वमेधिक पु. ( अश्वमेधाय हितः ठन्) अश्वमेध યજ્ઞમાં બિલ દેવા માટે ઉપયોગી ઘોડો. अश्वमेधीय पु. ( अश्वमेधाय हितः छ) उपरनो अर्थ दुखी.
अश्वया स्त्री. (अश्वमिच्छति अश्व+क्यच् + भावे अ) ઘોડાની ઇચ્છા.
अश्वयु त्रि. (अश्वोऽस्त्यस्य वेदे युच्) घोडाने ४२च्छनार ઘોડાથી યુક્ત.
अश्वयुज् स्त्री. ( अश्वेन हयमुखाकारेण युज्यते युज् + क्विप्) अश्विनी नक्षत्र, भेषराशि अश्वयुज् त्रि. (अश्व+युज् + क्विप्) अश्विनी नक्षत्रमां પૈદા થના૨, ઘોડાથી યુક્ત ૨થ, ઘોડાને યોજના૨. अश्वयुज् पु. ( अश्व+ युज् + क्विप्) आसो भास अश्वरक्ष पु. ( अश्वं रक्षति क्विप्) घोडानो जासहार,
पास.
अश्वरक्षक पु. (अश्वं रक्षति ण्वुल् ) परनो अर्थ दुख.. अश्वरत्न न. ( अश्वो रत्नमिव) उय्यैःश्रवा नामनी
ઘોડો, જૈનદર્શન પ્રસિદ્ધ ચક્રવર્તીના ચૌદ રત્નમાંનું એક અશ્વ રત્ન.
अश्वरथ पु. ( अश्वयुक्तो रथः) घोडाथी भेतरेलो रथ. अश्वरथा स्त्री. गंधमादन पर्वर्तनी नव्हेती से નામની એક નદી.
अश्वराज पु. ( अश्वानां राजा श्रेष्ठत्वात् टच्) अय्यैःश्रवा घोडो. अश्वरोधक पु. ( अश्वं रुणद्धि रुध् + ण्वुल् ) ४रेष्ठानुं
13.
Jain Education International
२३१
अश्वरोह पु. ( अश्वं रोहति रुह् + अण्) घोसवार. अश्वल पु. ( अश्वं लाति) ते नामना खेड ऋषि अश्वलक्षण. न. ( अश्वानां शुभाशुभज्ञापकत्वं लक्ष्यतेऽनेन लक्ष् + करणे ल्युट् ) घोअनुं लक्षश. अश्वललित न. 'वृत्तरत्ना २'मा उडेला त्रेवीस अक्षरना પદવાળો એક છંદ.
अश्वलाला स्त्री. (अश्वस्य लालेवाकृत्या) १. ब्रह्म सर्प, २. साहस सर्प. अश्वलोम पु. ( अश्वस्य लोमेवाकृतिरस्य) खेड भतनो सर्प, उपरनो अर्थ दुख..
अश्ववक्त्र पु. ( अश्वस्य वक्त्रमिव वक्त्रमस्य ) 35 भतनी हेव, गंधर्व, निर.
अश्ववडव पु. ( अश्वश्च वडवा च) धोडो अने घोडी. अश्ववत् त्रि. (अश्वोऽस्त्यस्य मतुप् मस्य वः) घोडावानुं. अश्ववह पु. ( अश्वेन उह्यते वह + कर्मणि वा अच्) घोरेसवार
अश्ववार पु. ( अश्वं वारयति चु+ वृ + अण्) घोडाने रोडनार, घोडेस्वार.
अश्ववारक पु. (अश्वं वारयति चु+ वृ ण्वुल् ) अर्थ दुख.
परनो
अश्ववारण पु. ( अश्वं वारयति चु+ वृ ल्युट् ) उपरनो अर्थ दुखो
अश्ववाह पु. (अश्वं वाहयति वह् + णिच् + अण्) घोडेस्वार
अश्ववाहक पु. ( अश्वं वाहयति वह + णिच् + ण्वुल्) ઉપ૨નો અર્થ જુઓ.
अश्वविक्रयिन् त्रि. (अश्वं विक्रेतुं शीलमस्य वि+की+ शीलार्थे इनि) घोड़ा देसी भालविडा ચલાવનાર.
अश्वविद् पु. ( अश्वं हयहृदयं वेत्ति विद् + क्विप्) नज
२८.भ.
अश्वविद् त्रि. (अश्वं विन्दते विद् + क्विप्) धोडाने મેળવનાર, ઘોડાને સાધવામાં કુશળ, ઘોડાઓનો દલાલ, ઘોડાનો વેપારી.
अश्ववैद्य पु. ( अश्वानां वैद्यः) घोडानो वैद्य. अश्वशङ्कु पु. ( अश्वस्य शङ्कुरिव ) १. घोडाने जांधवानी जीसी, २. हनुनो खेड पुत्र. अश्वशाला स्त्री. (अश्वस्य शाला )
घोडार, घोडानो
तजेसो.
For Private & Personal Use Only
www.jainelibrary.org