________________
अवनत-अवपाक
शब्दरत्नमहोदधिः।
२०१
अवनत त्रि. (अव नम् क्त) नीयुं थयेद, नभेद, मिन्न, | अवनेजन न. (अव निज्+ल्युट) घोj, पण. खतो, मसी, नाये ५उती.
-पितुरवनेजनं मूलदेशे, पितामह- प्रपितामहयोस्तु अवनति स्त्री. (अव नम् क्तिन्) विनय, नाये नम | अवनेजनं मध्यदेशाग्रदेशयोः, मातामहादीनामप्येवम्uम, जी. ४, विनम्रता
ब्रह्मपुराणम्. श्राद्धम पिंड हान भाटे पाया हमने अवनद्ध त्रि. (अव नह क्त) १. ४८, २. रोपेर, । પાણીથી છાંટવા રૂપ એક સંસ્કાર.
3. वी2८, ४. मधेट, ५. पाउस, 5. अनेयु, स्थि२ । अवन्ति पु. (अव+झिच्) भासव हेश, ते. नाम.नी. मे. બેઠેલું, એક સ્થળે રાખેલ.
नही. अवनद्ध न. (अव नह क्त) मुद्दा, ढोल. कोरे । अवन्ति स्त्री. (अव+झिच्) आधुनि छैन. नारी, त्रि .
अवन्ति, अवन्तिका. सिमानहीन छिनारे स्थित प्राचीन अवनम्र त्रि. (अव नम् र) अतिशय नाम, सत्यंत. नी.यु.
માલવ દેશની રાજધાની. नभेद, पो ५3.
अवन्तिनाथ पु. (अवन्तेः नाथः राजा) सnि-3°हैनीना अवनय पु. (अव नी अच्) नाथे पाउ, नभाव,
२0%- ४, मो०४ वगैरे - अवन्तिनाथोऽयमुदग्रबाहुःનીચે લઈ જવું, નીચે ઉતારવું.
रघु. ६।३२, - प्राप्यावन्तीनुदयनकथाकाचिदअवनयन न. (अव नी ल्युट) नीये. स्था५j, नमावj.
ग्रामवृद्धान्-मेघ. ३० 400 अने। स्थानोन नाम अवनाट त्रि. (अवनता नासिका यस्य नतार्थे नासिकाया
'भवन्ति' छ, हेम.- प्राग्ज्योतिषाः कामरूपा मालवाः नाटादेशः) नीया नावाणु, याj.
स्युरवन्तयः । अनुपास्तुण्डिकेराश्च वीतहोत्रा अवनाम पु. (अव नम् घञ्) अवनति शनी अर्थ
अवन्तयः ।। एते जनपदाः ख्याता: भी.
विन्ध्यपृष्ठनिवासिनः- मत्स्यपुराणम्. ९५ अध्याय. अवनाय पु. (अव नी घञ्) ना2. 45 xj, नीये
अवन्तीषज्जयिनी नाम नगरीम-का.68नीनगर _मा, नीथे पाउ. अवनायक त्रि. (अव नी ण्वुल्) नीये. एन२, नी2
હિંદુઓનાં સાત પવિત્ર સ્થળોમાંનું એક છે. અહીં
મરવાથી શાશ્વત સુખની પ્રાપ્તિ થાય છે. સાત નગરો લઈ જનાર.
सा छ -अयोध्या मथुरा माया काशी अवनाह पु. (अव नह घञ्) Miuj, न, स. अवान स्त्री. (अव् अनि) भूमि, पृथ्वी, गुदी, नही,
काञ्चिरवन्तिका । पुरी द्वारावती चैव सप्तैता ___ इति.
मोक्षदायिकाः ।। सतानी. स्त्रीम. म. अवनिज पु. (अवनेजतिः, जा+ड) भंग ह.
अत्यंत दुशण डोय. छ - आवन्त्य एव निपुणाः अवनिक्त त्रि. (अव निज् क्त) धोयेस, पजाणेल, शुद्ध
सुदृशो रतकर्मणि-बालरामा० १०१८२. ४२८, शीद.
अवन्तीपुर न. (अवन्ती पुर् अच्) 688न. अवनिनाथ पु. (अवन्याः नाथः) २८%l.
अवन्तीब्रह्म पु. (अवन्तीषु ब्रह्मा अच्) 6°°यिनी अवनिनायक पु. (अवन्याः नायकः) २५%t.
नगरीन.. .. अवनिपति पु. (अवन्याः पतिः ) २५%.
अवन्तीसोम पु. (अवन्तीषु सोम इव) si®. अवनिरुह पु. (अवन्याः रोहति रुह् क्विप्) 3, वृक्ष.
अवन्ध्य त्रि. (न वन्ध्यः ) iमिथुन, सई, 64२. अवनिस्वामिन् पु. (अवन्याः स्वामी) २०%.
अवपतन न. (अव पत् ल्युट्) नाये ५७j, तर. अवनी स्त्री. (अव् अनि ङीप्) अवनि २०६ हु..
अवपन्न त्रि. (अव पद्+क्त) नये. ५३८, त३९, अवनीपाल पु. (अवन्याः पाल:) २%.
સંસૃષ્ટ, સાથે પાકેલ, આખા અંગે નહાવું, સંસર્ગથી अवनीश पु. (अवन्याः ईशः) २२%.
દૂષિત. अवनीश्वर पु. (अवन्याः ईश्वरः) २८%.
अवपाक पु. (अव-अपकर्षे पच्+घञ्) २. ५03, अवनीष्ठीवन न. (अव नी ष्ठीव ल्युट) p.sd.
52. ५८3, ७ ५८3८, २० शत. ५.६वां .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org