________________
अपटी-अपथ्य
शब्दरत्नमहोदधिः।
१०५
वगैरे.
अपटी स्त्री. (अल्पः पटः) 3ात, वस्त्रानो ५७.. | अपत्यदा स्त्री. (अपत्यं तद्धतुं गर्भं ददाति) छैन। अपटीक त्रि. (नास्ति पटी यस्य कप्) ५७हाना अंतर સેવનથી ગર્ભ રહે છે તેવી કોઈ ઔષધિ કે વિદ્યા
વિનાનું, પડદા વિનાનું. अपटीक त्रि. (अपगता टीका यस्य) 250 विनान, | अपत्यनिर्विशेष त्रि. (अपत्यं निर्विशेष इव) पुत्र. समान stu uन. २k -अपटीको जडो माघे भृशं ।
मनायेतो. जाडयेन ताडयते ।
अपत्यपथ पु. (अपत्यस्य पन्थाः अच्) स्त्रीमानो. अपटीक्षेप पु. (अपट्याः काण्डपटस्य क्षेपः) ५उनु
गुबमा योनि.. पसेउq.
अपत्यविक्रयिन् त्रि. (अपत्यं विकृणाति, अपत्य वि अपटु त्रि. (न पदुः) शेळी, भांडु, महबुद्धि, आर्य वामi
ऋच् णिन्) पिता धन मेणवा पोतानी न्याने ___ असमर्थ, आयुं न त, मनिपुर.
જમાઈના હાથમાં વેચી દે છે તે. अपटुता स्त्री. (अपटोर्भावः तल्) अ५९५j, रो०५९j,
अपत्यशत्रु स्त्री. (अपत्यस्य शत्रुः तन्नाशकत्वात्) ___ अयतु२५j, महता.
अपत्यनाश, 231, ४२यता, सप. अपटुत्व न. (अपटोर्भावः त्व) 6५२नो अर्थ हुआ. अपण्डित त्रि. (न पण्डितः) पंडित नलित, भू.
अपत्यसाच पु. स्त्री. (अपत्यैः सचते संबध्यते सच ___ -विभूषणं मौनमपण्डितानाम्-नीतिश० ७
वेदे ण्वि) संतानवाणु, छोsiauj. अपण्य त्रि. (न पण्यः विक्रेयः) वेयाय नलितको
अपत्र त्रि. (नास्ति पत्रं यस्य) ५ii विनानु, ५i પદાર્થ અથતિ ધર્મશાસ્ત્રમાં જેને વેચવાની મનાઈ
गर्नु. કરી છે તે પદાર્થ, વેચવાને અયોગ્ય પદાર્થ.
अपत्र पु. (नास्ति पत्रं यस्य) i uisi MA ५७i अपतन्त्रक पु. (अपगतं तन्वं भिषजामधीनता यत्र
હોય તેવું વૃક્ષ, કેરડાનું ઝાડ. __ कप्) 5 तनो वातरो.
अपत्रप त्रि. (अपगता त्रपा लज्जा यस्मात्) ४ अपतर्पण न. (अप तृप् ल्युट) हवा वगेरेभ४२वामा ।
| विनानु,बेशरम. આવતું લાંઘણ, ઉપવાસ, તૃપ્તિનો અભાવ.
अपनपा स्त्री. (अप त्रप् भावे स्त्रियाम् अ वा) 4%8°1, अपतर्पण त्रि. (अपगतं तर्पणं यस्य) तप विनानु. शरभ.. अपतानक पु. (अप तन् कर्तरि ण्वुल्) में तनो | अपत्रपिष्णु त्रि. (अप त्रप-शीलार्थे इष्णुच्) स्वभावधी
વાતરોગ, જેમાં મૂછ આવી જાય છે તથા નાડીઓ २माण, ulj. _ संजयाय छ त.
अपत्रस्त त्रि. (अप त्रस् क्त) भयमात, उ२५ो, अपतिका स्त्री. (नास्ति पतिर्यस्याः) अविवाहित, पति. -तरङ्गापत्रस्तः- तरंगोथी. 35 3२८, रामरायेतो, વિનાની સ્ત્રી.
वि . अपतीर्थ न. (अपकृष्टं तीर्थम्) दुताथ, राणा तीर्थस्थान. | अपथ न. (न पन्थाः) २७. २स्तो, न्हित. भा. अपत्नी स्त्री. (नास्ति पतिर्यस्याः) पति. २हित. स्त्री, अपथ त्रि. (नास्ति पन्थाः सुन्दरमार्गो यत्र) ठेभ सारी અવિવાહિત.
રસ્તો ન હોય તેવું ગામ વગેરે. अपत्नीक पु. (न पत्नी यस्य कप्) पत्नी विनानी | अपथ अव्य. (पथोऽभावः) भनिो समाव, हुमा.
પુરુષ, જેની સ્ત્રી મરણ પામી હોય તેવો પુરુષ. | -अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिअपत्य न. (न पतन्ति पितरोऽनेन पत् वा करणे यत्) __मीलिताः-रघु० १७४
३२६, पुत्र पुत्री३५. संतान. -अपत्यैरिव नीवार- | अपथिन् पु. (न पंथाः) २ भाग, न्हित. भा. भागोचितैर्मृगैः-रघु० ११५०
अपथ्य न. (न पथ्यम्) अनिष्ट मोन. वगेरे, अडित. अपत्यद त्रि. (अपत्यं तद्धेतुं गर्भं ददाति) ४॥ यथा.
આચરણ, અભાગી–ભાગ્ય રહિત અયોગ્ય નિંદિત. સંતતિ થાય છે તેવી કોઈ ઔષધિ કે મંત્ર.
-अकार्यं कार्यसकाशमपथ्यं पथ्यसंमितम्-रामा० .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org