________________
१००
अन्यसक्त त्रि. (अन्यस्मिन् सक्तः) जीभ पर मोडितखासडत थवं ते. - साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्तः- भर्तृहरिः ।
अन्यसाधारण त्रि. (अन्येन अन्येषु वा साधारणः ) जीभ સરખું-સમાન, બીજાઓમાં સાધારણ અગર સમાન, अन्यादृक्ष त्रि. ( अन्य इव पश्यति अन्य दृश् कृत् ) जीभ भेकु, जीभ प्रझरनुं, अनोखुं परिवर्तित, અસાધારણ.
[ अन्यसक्त-अ
-अन्वय
शब्दरत्नमहोदधिः । अन्योऽन्यधर्मसाङ्कर्य पु. ( अन्येन अन्यधर्मस्य साङ्कर्यम्) પરસ્પર એકનું બીજા ધર્મમાં મિશ્રણ अन्योऽन्यधर्मसाङ्कर्यात् विप्लवेत जगत् खलु- पञ्चदशी
अन्यादृश् त्रि. ( अन्य इव पश्यति अन्य दश क्विन्) अन्य ठेवी, अन्य सरजी,
अन्यादृश त्रि ( अन्य इव पश्यति अन्य द्दश् कञ्) બીજા સરખું,
अन्याय त्रि. (नास्ति न्यायो यस्य) वियारना अभाववाणी, संगतिना अभाववाणी, अयोग्य, न्याय रहित. अन्याय पु. ( न न्यायः) वियारनो अभाव, संगतिनो संभाव, अयोग्यता, न्याय नहि ते, अनुयित, અનુપયુક્ત.
अन्यायिन् त्रि. ( न न्यायीः) अन्यायी. अन्याय्य पु. ( न न्याय्यः अर्थ ) न्याययुक्त नहि ते, अनुचित, अयथार्थ, अप्रामाशि
araref 9. (31-4: 372f:) oll 22l, (Ha wel. अन्यार्थ त्रि. (अन्यः अर्थः यस्य) लिन अर्थवाणु, બીજા અર્થવાળું,
अन्यून त्रि. ( न न्यूनः ) न्यून नहि ते, व्याप्य भिन्न, खोछु नहि ते, सर्दु नहि ते, पूर्ण, समग्र, समस्त. अन्यूनाधिक त्रि. ( न न्यूनाधिकः) न्यूनाधिक नहि ते ઓછું નહિ તેમ વધારે નહિ તે. अन्यूमानतिरिक्त त्रि. ( अन्यून:- अहीनः अनतिरिक्तः नाधिकः) समान, नहि न्यून नहि अधि, अन्येद्युष्क त्रि. ( अन्यस्मिन् दिवसे भवः कन्) जीभे દિવસે થનાર.
समान.
अन्येद्युस् अव्य. (अन्यस्मिन्नहनि एधुस्) जीठे हिवसे.
- अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना रघु० २।२६ अन्योदा स्त्री. (अन्येन ऊढा) परनाया, पारडी स्त्री. अन्योदय पु. ( अन्यस्मिन् स्वमातृभिन्ने उदरे भवः
यत् ) खोरमान मानी हीरो, खोरमान लाई. अन्योन्य त्रि. ( अन्य अन्य सु) परस्पर, खेडजीभनी साथै .
Jain Education International
३।३९
अन्योन्याध्यास पु. ( अन्योऽन्यस्मिन् तादात्म्यस्य अध्यासः आरोपः) वेद्यांतमत प्रसिद्ध परस्पर ताहात्म्यनो આરોપ, જેમ કે- અંતઃકરણમાં ચેતનાધ્યાસ અથવા ચેતનામાં અંતઃકરણનો તાદાત્મ્ય- અધ્યાસ, પરસ્પર અધ્યાસ, ભ્રમ જ્ઞાન, એક વસ્તુમાં બીજી વસ્તુનું - अतस्मिन् तद्बुद्धिरध्यासः । अन्योन्याभाव पु. ( अन्योऽन्यस्मिन् अन्योऽन्यस्य अभावः) खेडजीभमां भेजीभनो भाव-भेह, प्रेम ઘટમાં પટો, પટમાં ઘટનો અભાવ. अन्योन्याश्रय त्रि. (अन्योऽन्यमाश्रयतीति आ + श्रि+अच्) એકબીજાનો આશ્રય લેનાર. अन्योन्याश्रय पु. ( अन्योऽन्यमाश्रयतीति आ + श्रि+अच्) ન્યાયમતનો એક તર્કવિશેષ જે ઈતરેતરાશ્રયના નામથી जीभ दर्शनोभां वयरायो छे. - परस्परज्ञानसापेक्षज्ञानाश्रयोऽन्योन्याश्रयः इति स्मार्ताः ।
अन्वक्ष त्रि. ( अनुगतमक्षमिन्द्रियं ) प्रत्यक्ष, अनुगत, પગલે પગલે.
अन्वक्ष अव्य. (अक्ष्णः समीपम्) खांजनी पारो, न४२ खागण, साक्षात्
अन्वग्भाव पु. ( अनूचो भावः) पाछन ४नारपशुઅનુસરણ, અનુસરવાપણું.
अन्वच् न. ( अनु अञ्च् क्विन्) वांसे, पगले पगले. अन्वच्च् त्रि. (अनु अञ्च् क्विन्) अनुसरनार, पाछन
४नार.
अन्वच्च् अव्य. (अनुपदम्) पगलेपगले, पाछन -अन्वग् ययौ मध्यमलोकपालः - रघु० २।१६ अन्वन् त्रि. (अन् वनिप् ) पाछन ४नार. अन्वय पु. ( अनु इण् भावे अच्) संतति, वंश, वांसे
कुं, वृत्ति, अनुणता, अर्थमां अरशनुं अनुसरा, रानी अर्थमां स्थिति, परस्पर संबंध, यथा-यत्र धूमस्तत्राग्निः - से प्रभाोनो साहयर्य संबंध, यत्सत्त्वे यत्सत्त्वम् -६२५८ छतां अर्यनुं होतुं ते सवय. अन्वय त्रि. ( अनु इण् भावे अच्) अनुसरेल, अनुसरनार, पाछन ४. - का त्वमेकाकिनी भीरु ! निरन्वयजने भट्टि० ५/६६
For Private & Personal Use Only
www.jainelibrary.org