________________
श्रीजिनेश्वरसूरिचरितवर्णन ।
[क० परिशिष्ट १. व्या०-तेषां जिनेश्वरसूरीणां चरणान् शरणं त्राणम्, चरणाः शरणं चरणशरणमिति वा, प्रपधे अङ्गीकरोमीति संबन्धः । यः कीदृशः ? तेषां श्रीवर्द्धमानाचार्याणां पादा एव क्रमा एव, पद्माः कमलानि पदपद्मास्तेषां सेवा पर्युपास्तिः पदपद्मसेवा, तस्यां रसिको गाढासक्तः । किंवदित्याहभ्रमरवद् मधुकरवत् । सबभमरहिओ ति - सर्वेषु व्याकरण-षटतर्क-नाटका-ऽलङ्कार-च्छन्दः-काव्य-ज्योतिषवेद-पुराणादिशास्त्रेषु । भ्रमो भ्रान्तिः संशयः सर्वभ्रमस्तेन रहितः त्यक्तः । अत एव खसमया आत्मसिद्धान्ता दशवैकालिका-ऽऽवश्यकौघनियुक्ति-पिण्डनियुक्त्योत्तराध्ययन-दशा-कल्पव्यवहारा-ऽऽचाराद्यङ्गैकादशक-कालिकश्रुतौपपातिक-राजप्रश्नीयाद्यकालिकश्रुत-संग्रहणी-क्षेत्रसमास-शतक-सप्ततिका-कर्मप्रकृत्यादयः, परसमया बौद्ध-न्याय-सांख्यादिसिद्धान्तास्तेषां पदार्थसार्थाः । तत्र पदानि विभक्त्यन्तानि, तेषां अर्था वाच्याः पदार्थाः, तेषां सार्थाः समूहाः, तेषां विस्तारणं प्रकाशनम्, तत्र समर्थः । अस्यां गाथायामेकवचनान्तत्वं विशेषणेषु गुणाधिकबहुवचनयोग्यता प्राप्तावपि सामान्यापेक्षयाऽवगन्तव्यमिति ।
२. तथा, यैरित्यप्रेतनगाथायां वर्तमानं डमरुकमणिन्यायेन, 'अणहिल्लवाडए'- इत्यस्यामपि गाथायां संबध्यते. यैः श्रीजिनेश्वराचार्यः, अणहिल्लपाटके अणहिल्लपाटकाभिधाने पत्तने मध्य(ध्ये) राजसभं राज. सभाया मध्ये- 'पारे मध्येऽग्रेऽन्तः षष्ठया वा' (हैम० ३।१।३०) इत्यव्ययीभावसमासः. प्रविश्य स्थित्वा । लोकश्चागमश्च तयोरनुमतं सम्मतं यत्र एवं यथा भवति, कृत्वा नामाचार्यः सह विचारं धर्मवादम् । यैः कीदृशैरित्याह-वियाररहिएहि-विचाररहितैरिति विरोधः । अथ च विकाररहितः निर्विकारैरित्यर्थः । वसतौ निवासोऽवस्थानं साधूनां स्थापितः प्रतिष्ठितः; स्थापितः स्थिरीकृत आत्मा । वसतिव्यवस्थापनं चाणहिलपाटकेऽकारि । कीदृशे तस्मिन्नित्याह - नाटक इव दशरूपक इव नाटकाख्ये ।
कीदृश अणहिल्लपाटके, कीदृशे च नाटके इत्युभयोरपि श्लिष्टं विशेषणसप्तकमाह - 'दंसियसुपत्तसंदोहे' - इति । सुपात्राणां गौरवर्ण-लम्बकर्ण-विशालभाल-विशालान्तर्वक्षःस्थल-विशालकपोलस्थल-पद्मदलाक्ष-लाक्षारसाक्तसुश्लिष्टपाद-मधुरनाद-गन्धर्वकलाविचक्षण-प्रतिदिनप्रवर्तितदेवगृहादिक्षणनायक-नायिकालक्षणानां संदोहः समूहः सुपात्रसंदोहः । दर्शितश्चक्षुर्गोचरतां प्रापितः सुपात्रसंदोहो येन, तस्मिन् दर्शितसुपात्रसंदोहे । यदि वा मङ्गलघट-घटिका-वाघटिका-मणिक-करवक-स्थालीप्रमुखाणां राजमानराजतसौवर्णवर्णाव्य-रत्नाढ्यगृहभूषणविशालस्थाल-कच्चोलशुक्तिप्रमुखाणां चापणस्थापितानां सुपात्राणां सद्भाजनानां संदोहः कूटो यत्र तस्मिन् । नाटकपक्षे च राम-लक्ष्मण-सीता-हनुमद्-वालि-सुग्रीव-लकेश्वर-बिभीषणादीनां सुपात्राणां संदोहः संदर्शितो यत्र तादृशे । सुपत्तसंदेहे- इति पाठे तु, पत्तनपक्षे, यदा ताम्बूलरसरञ्जितौष्ठाः सदनुष्ठाननिष्ठादविष्ठाः सुरंगनारंगकाधिष्ठितचरणाश्चरणाचारचारिमाऽतिक्रान्तोत्सूत्रक्रियोपदेशनिरता रतासक्तिप्रवृत्ता वाणिज्यकलान्तरद्रविणवितरणसंयतादिकलत्रीकरणापत्योत्पादनपरस्परपाणिग्रहणकारणादिनानाप्रकाराश्रयासमंजसचेष्टाविधातारः केचिद् गुरुकर्माणो दरीदृश्यन्ते तत्र । ततो भवति विवेककलितानां भवभीरूणां भव्यात्मनां मनस्ययं संशयः- यदुत किमस्ति कापि सत्पात्रं न वेति । अत उक्तम् -दर्शितसुपात्रसंदेहे इति । नाटकपक्षे च रामादिसुपात्राणां सम्यक् समुत्पन्नसामाजिकप्रतीतिदेहाः शरीराणि । __ तथा 'पउरपए'त्ति-प्रचुराणि प्रभूतानि प्रतिगृहद्वारकूपिका-सहस्रलिङ्गादिमहातडाग-वाप्यादिसद्भावेन पयांसि अम्भांसि यत्र तस्मिन् प्रचुरपयसि, इति अणहिलपाटकपक्षे । नाटकपक्षे च प्रचुराणि विस्तीर्णानि प्रलम्बानि पदानि यत्र ताशे' । तथा च वेणीसंवरणे पदानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org