SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः ] व्युत्पत्तिरत्नाकरकलिता इतश्च ॥ ७॥ ( शार्दूल०) शिष्यां' श्रीगुणसेवधेर्गणपते:, ये गच्छधूर्धारणे, दधुः सर्वधुरीणतां धुरि सतां, स्तुत्याः स्थितिस्थापकाः । स वक्तुर्गणनायका अपि वचो, येषां सतीर्थ्यत्वतो, भास्वन्तो भुवि वाचकास्समभवन्, श्रीपुण्यचन्द्राह्वयाः तच्छिष्याः क्षमवाचकाग्रिमतमा, माणिक्यचन्द्रास्ततो, गीतार्था गणिसम्मतायतिततेस्तथ्यक्रियाकारकाः धीराः स्वध्वनिवाचकः विनयतश्चन्द्राभिधास्सन्ति तत् तच्छिष्य रविचन्द्रपण्डितवरो जज्ञे गुणग्रामणीः तदीक्षितो वाचकदेवसागरोऽहं लब्धवान् ज्ञानलवं गुरोस्तथा । श्रीनाममालां प्रभुहेमनिर्मितां प्रतीय तालीं समवाङ्मयौकस: ॥ ९ ॥ (इन्द्रवंशा) ॥ ८ ॥ ( शार्दूल०) वर्षे षड्वसुतर्कनिक्पतिमिते ( १६८६ ), हाल्लारदेशे नृपे, लाखाख्ये सति भव्यनव्यनगरे, चैत्यावलीशालिनि लक्ष्मीचन्द्रबुधस्य मद्गुरुगुरुभ्रातुर्जयाब्धेर्मुनेः शिष्यस्योत्तमचन्द्रशिष्यसहजस्यात्यन्तनिर्बन्धतः सूत्र: पाणिनिसूत्रितैर्बहुविधग्रन्थांश्च सङ्ख्यावर्त:, साक्षीकृत्य यथामति व्यरचयं व्युत्पत्तिरत्नाकरम् छाद्मस्थ्याल्लिखितं यदत्र वितथं स्यात् सूरिभिस्सूरतै: संशोध्यं करुणां विधाय मयि तन्मात्सर्यमुत्सार्य च Jain Education International असौ सूर्येन्द्वक्षोर्भगणखरसारीन् परिणयन्, दिशा सार्धं कालेऽम्बरमर कताष्टापदपदे न यावत् प्रक्रीडन्नुपरमति तावद् बुधजनैरधीयाना वृत्तिर्जगति गतदोषा विजयताम् ॥ इति श्रीव्युत्पत्तिरत्नाकरग्रन्थः समाप्तः ॥ ग्रन्थाग्रम् - १८००० प्रमाणम् ॥ ॥ शुभं भवतु ॥ १०. दयालुभिः ॥ ११. 'सूर्यो-' इति४ ॥ १२. इतोऽग्रे ५ प्रतौ- " संवत् १८०९ वर्षे मिती माह मयाचंद लिखतम् श्रीवीकानेरमध्ये ॥ श्रीः ॥” इति दृश्यते ॥ I For Private & Personal Use Only । ॥ १० ॥ ( शार्दूल०) । ॥ ११ ॥ ( शार्दूल०) त्रिभिर्विशेषिकम् ॥ | १. शासितुं योग्याम् ॥ २. सेवधिः निधिः निधानम्, श्रीगुणनिधानसूरेः ॥ ३. स्वनामध्वनिवाचकाः विनयवन्तः ॥ ४ - ष्याभृत्' इति५ ॥ "तः' इति५ ॥ ६ ताली 'कूंची' इति भाषान्तरम् ॥ ७ सर्ववाङ्मयगृहस्य ॥ ८. 'नी' इति५ ॥ ९. अनेकान् ॥ सुदि १३ इदं पुस्तिका पण्डित ७११ ॥ १२ ॥ (शिखरिणी) II www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy